Occurrences

Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Śivapurāṇa
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā

Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 1.1 agnau pratāpyābhimṛśati /
BhārGS, 2, 19, 11.1 snānīyena pratāpya //
Gobhilagṛhyasūtra
GobhGS, 3, 7, 15.0 savyaṃ bāhum anvāvṛtya camasadarvyāv abhyukṣya pratāpyaivaṃ dakṣiṇaivaṃ pratīcy evam udīcī yathāliṅgam avyāvartamānaḥ //
GobhGS, 4, 8, 14.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe parvate vāraṇyair gomayaiḥ sthaṇḍilaṃ pratāpyāpohyāṅgārān mantraṃ manasānudrutya sarpir āsyena juhuyāt //
Kauśikasūtra
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 13, 41, 4.1 araṇī pratāpya sthaṇḍilaṃ parimṛjya //
Mānavagṛhyasūtra
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 10.1 tailaṃ vaināṃ yācitvā pāṇī parimṛdnann agnau pratāpayed agna āyāhi vītaya iti dvitīyena /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 4.1 paśūn me yacchety apareṇa gārhapatyam unnayanadeśe 'bhitarāṃ vā sādayitvā gārhapatye hastaṃ pratāpya saṃmṛśati sajūr devaiḥ sāyaṃyāvabhiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti sāyam /
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
ĀpŚS, 6, 28, 11.2 yajño bhūtvā yajñam āsīda svāṃ yoniṃ jātavedo bhuva ājāyamānaḥ sa kṣaya ehīti hastaṃ pratāpya mukhāyāharate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 1, 11, 12.0 ekādaśa paśor avadānāni sarvāṅgebhyo 'vadāya śāmitre śrapayitvā hṛdayaṃ śūle pratāpya sthālīpākasyāgrato juhuyāt //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Mahābhārata
MBh, 1, 20, 14.5 tavaujasā sarvam idaṃ pratāpitaṃ jagat prabho taptasuvarṇavarcasā /
MBh, 1, 201, 9.1 tayostapaḥprabhāveṇa dīrghakālaṃ pratāpitaḥ /
MBh, 3, 240, 37.3 śatrūn pratāpya vīryeṇa sa kathaṃ martum icchasi //
MBh, 4, 17, 25.1 pratāpya pṛthivīṃ sarvāṃ raśmivān iva tejasā /
MBh, 5, 50, 38.2 māgadhendreṇa balinā vaśe kṛtvā pratāpitā //
MBh, 6, 66, 14.1 krośanti kuñjarāstatra śaravarṣapratāpitāḥ /
MBh, 7, 7, 29.2 pratāpya lokān iva kālasūryo droṇo gataḥ svargam ito hi rājan //
MBh, 8, 5, 30.2 pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ //
MBh, 8, 17, 97.1 āruroha rathaṃ cāpi sūtaputrapratāpitaḥ /
MBh, 8, 35, 31.1 pratāpyamānaṃ sūryeṇa bhīmena ca mahātmanā /
MBh, 8, 39, 28.1 tad balaṃ pāṇḍuputrasya droṇaputrapratāpitam /
MBh, 8, 67, 31.1 pratāpya senām āmitrīṃ dīptaiḥ śaragabhastibhiḥ /
MBh, 8, 68, 43.3 pratāpya pāṇḍavān rājan pāñcālāṃś cāstratejasā //
MBh, 12, 101, 25.2 suvisrambhān kṛtārambhān upanyāsapratāpitān /
MBh, 12, 142, 31.2 pratāpaya suvisrabdhaṃ svagātrāṇyakutobhayaḥ //
MBh, 12, 216, 15.2 lokān pratāpayan sarvān yāsyasmān avitarkayan //
MBh, 12, 217, 2.2 lokān pratāpayan sarvān yāsyasmān avitarkayan //
MBh, 12, 259, 1.2 kathaṃ rājā prajā rakṣenna ca kiṃcit pratāpayet /
Manusmṛti
ManuS, 4, 53.2 nāmedhyaṃ prakṣiped agnau na ca pādau pratāpayet //
Rāmāyaṇa
Rām, Yu, 56, 6.2 śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi //
Kūrmapurāṇa
KūPur, 2, 16, 69.1 nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ /
Liṅgapurāṇa
LiPur, 2, 25, 19.2 paścimottarato nītvā tatra cājyaṃ pratāpayet //
Matsyapurāṇa
MPur, 136, 32.1 hradā iva ca gambhīrāḥ sūryā iva pratāpitāḥ /
Suśrutasaṃhitā
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Tantrākhyāyikā
TAkhy, 1, 441.1 anyathā tvām āgneyāstrapratāpitam anekavaḍavāmukhasahasraparikṣīṇatoyaṃ sadyaḥ kariṣyāmīti //
Viṣṇupurāṇa
ViPur, 5, 33, 22.2 cukṣubhuḥ sakalā lokāḥ yatrāstrāṃśupratāpitāḥ //
Viṣṇusmṛti
ViSmṛ, 71, 37.1 na pādau pratāpayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 137.2 pādau pratāpayen nāgnau na cainam abhilaṅghayet //
Garuḍapurāṇa
GarPur, 1, 96, 41.2 pādau pratāpayennāgnau na cainamabhilaṅghayet //
Rasaratnasamuccaya
RRS, 2, 148.2 pratāpya majjitaṃ samyakkharparaṃ pariśudhyati //
Rasaratnākara
RRĀ, R.kh., 8, 47.2 pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ //
RRĀ, V.kh., 17, 37.1 taccūrṇaṃ daśamāṃśena drute satve pratāpayet /
Rasendracintāmaṇi
RCint, 5, 4.1 lauhapātre vinikṣipya ghṛtam agnau pratāpayet /
RCint, 6, 3.1 svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet /
RCint, 6, 10.2 liptvā pratāpya nirguṇḍīrase siñcetpunaḥ punaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 116.2 pratāpya majjitaṃ samyak kharparaṃ pariśudhyati //
Rasendrasārasaṃgraha
RSS, 1, 122.1 lauhapātre vinikṣipya ghṛtamagnau pratāpayet /
Ānandakanda
ĀK, 1, 12, 146.2 tasmāllohaṃ patennīlaṃ madhvājyābhyāṃ pratāpitam //
ĀK, 1, 15, 362.2 sthālīdvayaṃ pratāpyādāvekasyāṃ prathamaṃ puṭet //
ĀK, 2, 4, 16.2 liptvā pratāpya nirguṇḍīrasaiḥ siñcyāt punaḥ punaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 33.1 pratāpya lokānakhilāṃstato'sau samāgataḥ padmayoniṃ dadarśa /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 2.1 svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet /
ŚdhSaṃh, 2, 12, 13.2 lohapātre vinikṣipya ghṛtamagnau pratāpayet //
Bhāvaprakāśa
BhPr, 7, 3, 3.1 pattalīkṛtapatrāṇi hemno vahnau pratāpayet /
BhPr, 7, 3, 45.1 pattalīkṛtapatrāṇi tārasyāgnau pratāpayet /
BhPr, 7, 3, 55.1 pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet /
BhPr, 7, 3, 90.1 pattalīkṛtapatrāṇi lohasyāgnau pratāpayet /
BhPr, 7, 3, 120.1 pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet /
BhPr, 7, 3, 205.1 lohapātre vinikṣipya ghṛtamagnau pratāpayet /
Dhanurveda
DhanV, 1, 61.2 anena lepayecchastraṃ liptaṃ cāgnau pratāpayet //
DhanV, 1, 63.2 ebhiḥ pralepayecchastraṃ liptaṃ cāgnau pratāpayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 svarṇādidhātūnāṃ patrāṇi tailādau tridhā trivāram agnau pratāpayet taptvā taptvā niṣiñcayet nirvāpayet //
Mugdhāvabodhinī
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
Rasasaṃketakalikā
RSK, 2, 8.1 śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet /