Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 24.0 pratikhyāya bhakṣam avarohed eṣā vā apacitir yāṃ paśyate karoti //
AĀ, 1, 2, 4, 25.0 tasmāt pratikhyāyaiva bhakṣam avarohet //
AĀ, 5, 3, 2, 17.1 bhakṣaṃ pratikhyāya hotā prāṅ preṅkhād avarohati //
Aitareyabrāhmaṇa
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 3, 3, 10.0 nṛcakṣāḥ pratikhyātaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 184, 17.0 taṃ pratikhyāyāyantam ṛkṣo 'nyo bhūtvā markaṭo 'nyo vanam avāskandatām //
Kauṣītakibrāhmaṇa
KauṣB, 12, 2, 4.0 prati yad āpo 'dṛśram āyatīr iti pratikhyātāsu //
Kāṭhakasaṃhitā
KS, 14, 5, 44.0 ā ha vā enam apratikhyātād gacchati ya evaṃ veda //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 68.0 taṃ purastād āyantaṃ pratikṣāya pratyaṅ niradravat //
Taittirīyabrāhmaṇa
TB, 2, 2, 3, 7.8 ainam apratikhyātaṃ gacchati /
TB, 2, 3, 6, 4.12 ainam apratikhyātaṃ gacchati /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 58.5 nṛcakṣāḥ pratikhyātaḥ /