Occurrences

Sāmavidhānabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Sāmavidhānabrāhmaṇa
SVidhB, 3, 5, 6.3 tāny eva pratigacchanti //
SVidhB, 3, 5, 7.3 tāny eva pratigacchanti //
SVidhB, 3, 5, 8.4 tāny eva pratigacchanti /
SVidhB, 3, 5, 8.5 tāny eva pratigacchanti //
Buddhacarita
BCar, 10, 12.2 vijñāyatāṃ kva pratigacchatīti tathetyathainaṃ puruṣo 'nvagacchat //
BCar, 12, 83.2 akṛtsnamiti vijñāya tataḥ pratijagāma ha //
Mahābhārata
MBh, 1, 2, 106.17 gamanaṃ kāmyakaṃ cāpi vyāse pratigate tataḥ /
MBh, 1, 46, 22.1 tasmin pratigate vipre chadmanopetya takṣakaḥ /
MBh, 1, 68, 9.72 śaktastvaṃ pratigantuṃ ca munibhiḥ saha paurava //
MBh, 1, 68, 11.6 kaṇvasya vacanaṃ śrutvā pratigaccheti cāsakṛt /
MBh, 1, 68, 13.71 evam uktvā munigaṇāḥ pratijagmur yathāgatam /
MBh, 1, 88, 5.3 ahaṃ na tān vai pratigantā narendra sarve lokāstava te vai bhavantu //
MBh, 1, 98, 19.3 cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān //
MBh, 1, 99, 11.7 kṛtvā vivāhaṃ me sarve pratijagmur yathāgatam /
MBh, 1, 101, 12.2 pratijagmur mahīpālaṃ dhanānyādāya tānyatha //
MBh, 1, 152, 6.10 jñātayo 'sya bhayodvignāḥ pratijagmustatastataḥ //
MBh, 1, 170, 9.1 cakṣūṃṣi pratilabhyātha pratijagmustato nṛpāḥ /
MBh, 2, 13, 44.1 tato vayam amitraghna tasmin pratigate nṛpe /
MBh, 3, 54, 33.2 damayantyāḥ pramuditāḥ pratijagmur yathāgatam //
MBh, 3, 76, 19.1 ṛtuparṇe pratigate nalo rājā viśāṃ pate /
MBh, 3, 123, 23.1 tacchrutvā hṛṣṭamanasau divaṃ tau pratijagmatuḥ /
MBh, 3, 190, 57.5 sādhu pratigamyatām iti //
MBh, 3, 229, 21.2 pratijagmus tato rājan yatra duryodhano nṛpaḥ //
MBh, 3, 275, 4.1 pūjayitvā yathā rāmaṃ pratijagmur yathāgatam /
MBh, 5, 95, 7.2 maraṇaṃ pratigacchanti bhoktuṃ sukṛtaduṣkṛtam //
MBh, 5, 102, 29.2 pratijagmatur abhyarcya devarājaṃ mahādyutim //
MBh, 7, 68, 28.1 putrau tayor naraśreṣṭhau kaunteyaṃ pratijagmatuḥ /
MBh, 7, 76, 2.2 sthirībhūtā mahātmānaḥ pratyagacchan dhanaṃjayam //
MBh, 8, 28, 26.1 gatāgatapratigatā bahvīś ca nikuḍīnikāḥ /
MBh, 10, 8, 136.1 pratyūṣakāle śibirāt pratigantum iyeṣa saḥ /
MBh, 12, 1, 16.2 dvārakāvāsinī kṛṣṇam itaḥ pratigataṃ harim //
MBh, 12, 30, 27.2 pratijagmatur anyonyaṃ kruddhāviva gajottamau //
MBh, 12, 291, 5.1 tvayi pratigate śreyaḥ kutaḥ śroṣyāmahe vayam /
MBh, 13, 31, 12.2 pratijagmuḥ purīṃ ramyāṃ vatsānām akutobhayāḥ //
MBh, 13, 31, 15.1 tam apyājau vinirjitya pratijagmur yathāgatam /
MBh, 13, 70, 18.1 dṛṣṭaste 'haṃ pratigacchasva tāta śocatyasau tava dehasya kartā /
MBh, 15, 44, 3.2 pratijagmur yathākāmaṃ dhṛtarāṣṭrābhyanujñayā //
MBh, 15, 44, 44.1 rājan pratigamiṣyāmaḥ śivena pratinanditāḥ /
Rāmāyaṇa
Rām, Bā, 17, 1.2 pratigṛhya surā bhāgān pratijagmur yathāgatam //
Rām, Ay, 85, 76.1 pratijagmuś ca tā nadyo gandharvāś ca yathāgatam /
Rām, Ār, 6, 17.2 aṭitvā pratigacchanti lobhayitvākutobhayāḥ //
Rām, Ki, 10, 13.1 ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm /
Rām, Ki, 52, 24.2 yāvan na ghātayed rājā sarvān pratigatān itaḥ /
Rām, Su, 11, 45.2 netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām //
Rām, Su, 11, 46.1 yadītaḥ pratigacchāmi sītām anadhigamya tām /
Rām, Yu, 16, 17.2 yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām //
Rām, Yu, 60, 4.1 na tāta mohaṃ pratigantum arhasi yatrendrajijjīvati rākṣasendra /
Rām, Yu, 109, 7.1 ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm /
Rām, Yu, 110, 12.2 anujñātā mayā sarve yatheṣṭaṃ pratigacchata //
Rām, Utt, 2, 11.1 tāstu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ /
Rām, Utt, 38, 2.2 hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ //
Saundarānanda
SaundĀ, 1, 34.1 tataḥ kadācitte vīrāstasmin pratigate munau /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 123.2 atītā divasāḥ pañca kumāra pratigamyatām //
BKŚS, 20, 406.2 kuṭumbaṃ cāsya saṃskṛtya pratijagmur yathāgatam //
BKŚS, 23, 21.1 svastikṛtvā tatas tasmai svagṛhān pratigacchate /
Daśakumāracarita
DKCar, 2, 8, 186.0 tatpratigatya kuśalamasya madvārtāṃ ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam //
Kirātārjunīya
Kir, 12, 2.2 tasya bhuvi bahutithās tithayaḥ pratijagmur ekacaraṇaṃ niṣīdataḥ //
Liṅgapurāṇa
LiPur, 1, 39, 20.2 apāṃ saukṣmye pratigate tadā meghātmanā tu vai //
Matsyapurāṇa
MPur, 47, 180.2 lakṣaṇaṃ tasya tadbuddhvā pratijagmuryathāgatam //
MPur, 158, 19.1 bhagavati sthirabhaktajanāśraye pratigato bhavatīcaraṇāśrayam /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 30.2 labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān //
BhāgPur, 3, 16, 28.2 pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam //
BhāgPur, 4, 1, 32.1 evaṃ kāmavaraṃ dattvā pratijagmuḥ sureśvarāḥ /
Bhāratamañjarī
BhāMañj, 7, 12.2 śauryoṣmaṇā pratigataḥ pratāpa iva piṇḍitaḥ //
Hitopadeśa
Hitop, 4, 141.7 idānīṃ svasthānam eva vindhyācalaṃ vyāvṛtya pratigamyatām /
Kathāsaritsāgara
KSS, 2, 2, 58.1 tataśca tvatpituḥ pārśvamasmākaṃ pratigacchatām /
KSS, 3, 3, 62.1 dūte pratigate tasminsmarantī pitṛveśmanaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 58.2, 8.0 kiṃvā śīghragatvād asthiratvād abhāvo nāvasthāntaramātmanāśaṃ pratigacchatīti granthārthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 16.2 pratijagmur mahīpāla dhanānyādāya tānyatha //
SkPur (Rkh), Revākhaṇḍa, 218, 16.3 kāmadhenumimāṃ tāta na dadmi pratigamyatām //
SkPur (Rkh), Revākhaṇḍa, 224, 2.2 jaladhiṃ pratigacchanti narmadāṃ vīkṣituṃ kila //