Occurrences

Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Narmamālā
Padārthacandrikā
Rasaratnasamuccaya
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasataraṅgiṇī
Uḍḍāmareśvaratantra

Amarakośa
AKośa, 2, 594.2 śākakṣetrādike śākaśākataṃ śākaśākinam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 6.1 naktāndhyavātatimirakṛcchrabodhādike vasām /
Matsyapurāṇa
MPur, 16, 41.2 tadvatpiṇḍādike kuryādāvāhanavisarjanam //
Saṃvitsiddhi
SaṃSi, 1, 54.1 ajñatvasarvaveditvaduḥkhitvasukhitādike /
SaṃSi, 1, 57.2 na vyavasthāpakaṃ kiṃcid deśakāladaśādike //
Viṣṇupurāṇa
ViPur, 3, 12, 36.2 anadhyāyaṃ budhaḥ kuryāduparāgādike tathā //
ViPur, 3, 12, 38.1 varṣātapādike chattrī daṇḍī rātryaṭavīṣu ca /
ViPur, 3, 13, 5.2 nāmakarmaṇi bālānāṃ cūḍākarmādike tathā //
ViPur, 4, 24, 142.1 śrutvā na putradārādau gṛhakṣetrādike tathā /
Garuḍapurāṇa
GarPur, 1, 20, 2.2 mantroddhāraḥ padmapātre ādipūrvādike likhet //
GarPur, 1, 32, 19.2 pūjā caiva prakartavyā maṇḍale svastikādike //
GarPur, 1, 38, 10.2 vārisarṣapabhasmādikṣepādyuddhādike jayaḥ //
GarPur, 1, 83, 7.1 rathamārgaṃ gayatīrthe dṛṣṭvā rudrapadādike /
GarPur, 1, 109, 38.1 nadyaśca nāryaśca samasvabhāvāḥ svatantrabhāve gamanādike ca /
Kālikāpurāṇa
KālPur, 52, 16.2 tīrthe nadyāṃ devakhāte gartaprasravaṇādike //
Narmamālā
KṣNarm, 2, 66.1 tataḥ prabhāte prasṛte bhūrjabhāṇḍādike puraḥ /
Padārthacandrikā
PadCandr zu AHS, Utt., 39, 7.2, 3.0 prāpyopakaraṇe labhyauṣadhādike //
Rasaratnasamuccaya
RRS, 14, 90.2 jīrṇe tālādike cūrṇe paṭacūrṇaṃ vidhīyatām //
Rājanighaṇṭu
RājNigh, 13, 85.1 tāravādādike tāramākṣikaṃ ca praśasyate /
RājNigh, 13, 207.1 vajrābhāve ca vaikrāntaṃ rasavīryādike samam /
Tantrāloka
TĀ, 1, 62.2 tato 'sya bahurūpatvamuktaṃ dīkṣottarādike //
TĀ, 16, 120.2 uttarādikramāddvyekabhedo vidyādike traye //
TĀ, 16, 174.2 śiṣyāṇāṃ ca guroścoktamabhinne 'pi kriyādike //
TĀ, 17, 108.1 śivātmatvena yatseyaṃ śuddhatā mānasādike /
Ānandakanda
ĀK, 2, 8, 178.2 vajrābhāve tu vaikrāntaṃ rasavīryādike samam //
Mugdhāvabodhinī
MuA zu RHT, 9, 11.2, 5.0 ataḥ paraṃ kārye bījādike yujyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 16.1 asmin manvantare dharmāḥ kṛtatretādike yuge /
Rasakāmadhenu
RKDh, 1, 1, 271.1 yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret /
Rasataraṅgiṇī
RTar, 2, 39.1 dravyāntaravinikṣepo drute vaṅgādike tu yaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 11, 8.2 bhūrjapattre 'thavā vastre netre baddhaphalādike //