Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasādhyāyaṭīkā
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 5, 2.0 taddhaitad eke nānāchandasāṃ sahasraṃ pratijānate kim anyat sad anyad brūyāmeti //
Aitareyabrāhmaṇa
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 5.1 sa hovāca pratijñāto ma eṣa varaḥ /
Chāndogyopaniṣad
ChU, 4, 1, 8.3 ahaṃ hy arā 3 iti ha pratijajñe /
ChU, 4, 9, 2.3 anye manuṣyebhya iti ha pratijajñe /
ChU, 4, 14, 3.1 idam iti ha pratijajñe /
Gautamadharmasūtra
GautDhS, 2, 2, 16.1 tadadhīnam api hyeke yogakṣemaṃ pratijānate //
Jaiminigṛhyasūtra
JaimGS, 1, 21, 18.0 prekṣayed dhruvam arundhatīṃ sapta ṛṣīn paśyānīti pratijānānām //
Kauśikasūtra
KauśS, 5, 7, 13.1 vāstoṣpate pratijānīhy asmān svāveśo anamīvo na edhi /
KauśS, 6, 3, 16.0 pratijānan nānuvyāharet //
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.4 vāstoṣpate pratijānīhy asmān svāveśo anamīvo bhavā naḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 4, 7.2 vāstoṣpate pratijānīhy asmān svāveśo anamīvo bhavā naḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Āpastambadharmasūtra
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
Āpastambaśrautasūtra
ĀpŚS, 20, 19, 7.1 kiṃ svid āsīt pūrvacittir ity etasyānuvākasya pṛṣṭāni hotuḥ pratijñātāni brahmaṇaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 3.0 kiṃ pibasi kiṃ pibasīti pṛṣṭā puṃsavanaṃ puṃsavanam iti triḥ pratijānīyāt //
ĀśvGS, 1, 23, 15.1 japitvāgniṣ ṭe hotā sa te hotā hotāhaṃ te mānuṣa iti hotā pratijānīte //
ĀśvGS, 2, 9, 9.1 madhye 'gārasya sthālīpākaṃ śrapayitvā vāstoṣpate pratijānīhyasmān iti catasṛbhiḥ pratyṛcaṃ hutvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā śivaṃ vāstu śivaṃ vāstv iti vācayīta //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 5.0 atha vāstumadhye baliṃ hared etābhyaś caiva devatābhyo namo brahmaṇe brāhmaṇebhyaś ca vāstoṣpate pratijānīhy asmān iti vāstumadhye vāstoṣpataye ca //
Ṛgveda
ṚV, 3, 45, 4.1 ā nas tujaṃ rayim bharāṃśaṃ na pratijānate /
Arthaśāstra
ArthaŚ, 2, 7, 40.1 paścātpratijñāte dviguṇaḥ prasmṛtotpanne ca //
ArthaŚ, 4, 8, 26.1 pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ vā rājavacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet //
Avadānaśataka
AvŚat, 23, 1.5 tayā nārāyaṇasya praṇipatya pratijñātam yadi me śīghram āgacchati ahaṃ te sauvarṇacakraṃ pradāsyāmīti /
Buddhacarita
BCar, 4, 65.1 so 'haṃ maitrīṃ pratijñāya puruṣārthātparāṅmukhaḥ /
BCar, 9, 35.2 prājño janaḥ ko nu bhajeta śokaṃ bandhupratijñātajanairvihīnaḥ //
BCar, 11, 73.1 sthiraṃ pratijñāya tatheti pārthive tataḥ sa vaiśvantaram āśramaṃ yayau /
Carakasaṃhitā
Ca, Vim., 8, 52.2 yathā nityaḥ puruṣaḥ iti pratijñāte yat paraḥ ko hetuḥ ityāha so 'nuyogaḥ //
Ca, Śār., 3, 16.1 ātreya uvāca purastādetat pratijñātaṃ sattvaṃ jīvaṃ spṛkśarīreṇābhisaṃbadhnātīti /
Mahābhārata
MBh, 1, 1, 136.1 yadāśrauṣaṃ saindhavārthe pratijñāṃ pratijñātāṃ tadvadhāyārjunena /
MBh, 1, 2, 160.3 duryodhanasya prītyarthaṃ pratijajñe mahāstravit /
MBh, 1, 2, 180.1 pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ /
MBh, 1, 3, 46.1 sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre //
MBh, 1, 3, 50.1 sa tatheti pratijñāya nirāhāras tā gā arakṣat /
MBh, 1, 61, 88.11 agram agre pratijñāya svasyāpatyasya vai tadā /
MBh, 1, 67, 16.1 satyaṃ me pratijānīhi yat tvāṃ vakṣyāmyahaṃ rahaḥ /
MBh, 1, 67, 16.2 brāhmīṃ me pratijānīhi pratijñāṃ rājasattama /
MBh, 1, 68, 1.2 pratijñāya tu duḥṣante pratiyāte śakuntalā /
MBh, 1, 92, 36.3 pratijñāya tu tat tasyāstatheti manujādhipaḥ /
MBh, 1, 94, 83.2 rājamadhye pratijñātam anurūpaṃ tavaiva tat //
MBh, 1, 94, 85.2 pratyajānāt tadā rājan pituḥ priyacikīrṣayā //
MBh, 1, 97, 14.2 sa satyavati satyaṃ te pratijānāmyahaṃ punaḥ //
MBh, 1, 99, 21.1 tatastasmin pratijñāte bhīṣmeṇa kurunandana /
MBh, 1, 100, 13.1 sa tatheti pratijñāya niścakrāma mahātapāḥ /
MBh, 1, 104, 2.2 agryam agre pratijñāya svasyāpatyasya vīryavān //
MBh, 1, 116, 22.42 pratijñātaṃ kuruśreṣṭha yadāsi vanam āgataḥ /
MBh, 1, 119, 43.1 pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ /
MBh, 1, 119, 43.142 pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ /
MBh, 1, 122, 11.2 tāṃ pratijñāṃ pratijñāya yāṃ kartā nacirād api /
MBh, 1, 122, 22.1 bhīṣmaḥ śrutvā kumārāṇāṃ droṇaṃ taṃ pratyajānata /
MBh, 1, 122, 36.6 tāṃ pratijñāṃ pratijñāya yāṃ kartāsmyacirād iva /
MBh, 1, 122, 43.2 arjunastu tataḥ sarvaṃ pratijajñe paraṃtapaḥ //
MBh, 1, 125, 12.4 eṣa yat pratijānāti tasya pāraṃ gamiṣyati //
MBh, 1, 129, 3.1 pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ /
MBh, 1, 132, 18.1 tat tatheti pratijñāya kauravāya purocanaḥ /
MBh, 1, 133, 17.1 te tatheti pratijñāya kṛtvā caitān pradakṣiṇam /
MBh, 1, 143, 19.12 tat tatheti pratijñāya hiḍimbā rākṣasī tadā /
MBh, 1, 143, 20.2 tatheti tat pratijñāya hiḍimbā rākṣasī tadā /
MBh, 1, 150, 1.2 kariṣya iti bhīmena pratijñāte tu bhārata /
MBh, 1, 155, 30.4 yājo droṇavināśāya pratijajñe tathā ca saḥ /
MBh, 1, 187, 16.2 pratijajñe ca rājyāya drupado vadatāṃ varaḥ //
MBh, 1, 203, 20.2 sā tatheti pratijñāya namaskṛtya pitāmaham /
MBh, 1, 207, 23.1 sa tatheti pratijñāya kanyāṃ tāṃ pratigṛhya ca /
MBh, 1, 212, 1.67 sa tatheti pratijñāya sahito yatinā hariḥ /
MBh, 2, 5, 59.2 pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava //
MBh, 2, 13, 18.1 ātmānaṃ pratijānāti loke 'smin puruṣottamam /
MBh, 2, 19, 39.2 bibhrataḥ kṣātram ojaśca brāhmaṇyaṃ pratijānatha //
MBh, 2, 22, 37.2 tathetyevābruvan sarve pratijajñuśca tāṃ giram //
MBh, 2, 68, 33.1 arjunaḥ pratijānīte bhīmasya priyakāmyayā /
MBh, 3, 13, 116.2 satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi //
MBh, 3, 33, 33.1 kuśalāḥ pratijānanti ye tattvaviduṣo janāḥ //
MBh, 3, 35, 9.2 anyāṃś carethās tāvato'bdāṃstatas tvaṃ niścitya tat pratijānīhi pārtha //
MBh, 3, 45, 37.1 sa tatheti pratijñāya lomaśaḥ sumahātapāḥ /
MBh, 3, 48, 29.2 pratijñāto vane vāso rājamadhye mayā hyayam //
MBh, 3, 48, 31.3 pratijānīma te satyaṃ mā śuco varavarṇini //
MBh, 3, 52, 1.2 tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata /
MBh, 3, 69, 9.1 pratijānāmi te satyaṃ gamiṣyasi narādhipa /
MBh, 3, 91, 23.1 te tatheti pratijñāya kṛṣṇayā saha pāṇḍavāḥ /
MBh, 3, 97, 21.2 sa tatheti pratijñāya tayā samabhavanmuniḥ /
MBh, 3, 115, 15.2 sa tatheti pratijñāya rājan varuṇam abravīt /
MBh, 3, 117, 6.2 pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata //
MBh, 3, 122, 17.2 paryapṛcchat suhṛdvargaṃ pratyajānanna caiva te //
MBh, 3, 139, 15.2 naiva sa pratijānāti brahmahatyāṃ svayaṃ kṛtām /
MBh, 3, 165, 7.2 pratijānīṣva taṃ kartum ato vetsyāmyahaṃ param //
MBh, 3, 190, 35.1 pratijānīhi naitāṃstvaṃ prāpya krodhaṃ vimokṣyase /
MBh, 3, 228, 18.2 dharmajñaḥ pāṇḍavo jyeṣṭhaḥ pratijñātaṃ ca saṃsadi /
MBh, 3, 232, 19.3 pratijajñe guror vākyaṃ kauravāṇāṃ vimokṣaṇam //
MBh, 3, 240, 38.2 satyaṃ te pratijānāmi vadhiṣyāmi raṇe 'rjunam //
MBh, 3, 243, 16.2 pratijñāte phalgunasya vadhe karṇena saṃyuge /
MBh, 3, 264, 14.1 pratijajñe ca kākutsthaḥ samare vālino vadham /
MBh, 3, 277, 19.2 sa tatheti pratijñāya sāvitryā vacanaṃ nṛpaḥ /
MBh, 3, 287, 24.2 agryam agre pratijñāya tenāsi duhitā mama //
MBh, 4, 2, 8.3 ityetat pratijānāmi vihariṣyāmyahaṃ yathā //
MBh, 4, 3, 7.12 ityetanmatpratijñātaṃ vihariṣyāmyahaṃ yathā /
MBh, 4, 3, 11.5 ityetad vaḥ pratijñātaṃ vicariṣyāmyahaṃ yathā //
MBh, 4, 3, 18.3 ityevaṃ matpratijñātaṃ vihariṣyāmyahaṃ yathā //
MBh, 4, 5, 11.2 ekasminn api vijñāte pratijñātaṃ hi nastathā /
MBh, 4, 21, 13.2 evaṃ me pratijānīhi tato 'haṃ vaśagā tava //
MBh, 5, 23, 6.3 anāmayaṃ pratijāne tavāhaṃ sahānujaiḥ kuśalī cāsmi vidvan //
MBh, 5, 36, 17.1 nānarthakaṃ sāntvayati pratijñāya dadāti ca /
MBh, 5, 61, 2.1 mithyā pratijñāya mayā yad astraṃ rāmāddhṛtaṃ brahmapuraṃ purastāt /
MBh, 5, 80, 49.1 satyaṃ te pratijānāmi kṛṣṇe bāṣpo nigṛhyatām /
MBh, 5, 81, 11.1 tat pratijñāya vacanaṃ pāṇḍavasya janārdanaḥ /
MBh, 5, 111, 20.1 yastvayā svayam evārthaḥ pratijñāto mama dvija /
MBh, 5, 144, 25.2 dattaṃ tat pratijānīhi saṃgarapratimocanam //
MBh, 5, 150, 17.1 te tatheti pratijñāya śvobhūte cakrire tathā /
MBh, 5, 160, 23.1 na dvitīyāṃ pratijñāṃ hi pratijñāsyati keśavaḥ /
MBh, 5, 162, 1.2 pratijñāte phalgunena vadhe bhīṣmasya saṃjaya /
MBh, 5, 173, 18.2 sāntvayāmāsa kāryaṃ ca pratijajñe dvijaiḥ saha //
MBh, 5, 192, 29.1 pratijñāto hi bhavatā duḥkhapratinayo mama /
MBh, 5, 193, 4.2 satyaṃ me pratijānīhi kariṣyāmi priyaṃ tava //
MBh, 5, 194, 19.2 drauṇistu daśarātreṇa pratijajñe balakṣayam /
MBh, 5, 194, 19.3 karṇastu pañcarātreṇa pratijajñe mahāstravit //
MBh, 5, 195, 4.2 tāvatā cāpi kālena droṇo 'pi pratyajānata //
MBh, 5, 195, 5.2 drauṇistu daśarātreṇa pratijajñe mahāstravit //
MBh, 5, 195, 6.2 pañcabhir divasair hantuṃ sa sainyaṃ pratijajñivān //
MBh, 6, BhaGī 9, 31.2 kaunteya pratijānīhi na me bhaktaḥ praṇaśyati //
MBh, 6, BhaGī 18, 65.2 māmevaiṣyasi satyaṃ te pratijāne priyo 'si me //
MBh, 6, 41, 82.3 gaccha yudhyasva visrabdhaṃ pratijāne jayaṃ tava //
MBh, 6, 55, 1.2 pratijñāte tu bhīṣmeṇa tasmin yuddhe sudāruṇe /
MBh, 6, 103, 35.1 pratijñātam upaplavye yat tat pārthena pūrvataḥ /
MBh, 6, 103, 90.2 pratijñāya vadhaṃ jiṣṇo purā bhīṣmasya saṃyuge /
MBh, 6, 105, 24.2 pūrvakālaṃ tava mayā pratijñātaṃ mahābala //
MBh, 7, 11, 29.2 sāntaraṃ tu pratijñāte rājño droṇena nigrahe /
MBh, 7, 12, 5.1 sāntaraṃ hi pratijñātaṃ droṇenāmitrakarśana /
MBh, 7, 16, 16.2 satyaṃ te pratijānīmo naitanmithyā bhaviṣyati //
MBh, 7, 16, 41.2 satyaṃ te pratijānāmi hatān viddhi parān yudhi //
MBh, 7, 16, 43.2 pratijñātaṃ ca tenaitad grahaṇaṃ me mahāratha //
MBh, 7, 51, 20.1 satyaṃ vaḥ pratijānāmi śvo 'smi hantā jayadratham /
MBh, 7, 51, 41.1 arjunena pratijñāte pāñcajanyaṃ janārdanaḥ /
MBh, 7, 51, 43.2 siṃhanādāśca pāṇḍūnāṃ pratijñāte mahātmanā //
MBh, 7, 52, 10.1 vadho nūnaṃ pratijñāto mama gāṇḍīvadhanvanā /
MBh, 7, 53, 1.2 pratijñāte tu pārthena sindhurājavadhe tadā /
MBh, 7, 53, 13.2 pratijñāto hi senāyā madhye tena vadho mama //
MBh, 7, 54, 25.1 yat pārthena pratijñātaṃ tat tathā na tad anyathā /
MBh, 7, 56, 8.1 putraśokābhibhūtena pratijñāto mahātmanā /
MBh, 7, 56, 18.1 arjunena pratijñātam ārtena hatabandhunā /
MBh, 7, 69, 23.2 evaṃ mayā pratijñātaṃ kṣatramadhye mahābhuja //
MBh, 7, 99, 27.2 pratijñātaḥ sabhāmadhye sarveṣām eva saṃyuge //
MBh, 7, 118, 44.1 mayā tvetat pratijñātaṃ kṣepe kasmiṃścid eva hi /
MBh, 7, 123, 18.1 arjunena pratijñāte vadhe karṇasutasya tu /
MBh, 7, 125, 24.1 satyaṃ te pratijānāmi sarvaśastrabhṛtāṃ vara /
MBh, 7, 131, 80.2 satyaṃ te pratijānāmi paryāśvāsaya vāhinīm //
MBh, 7, 133, 6.1 satyaṃ te pratijānāmi samāśvasihi bhārata /
MBh, 7, 133, 7.1 jayaṃ te pratijānāmi vāsavasyeva pāvakiḥ /
MBh, 7, 153, 38.1 tena hyasya pratijñātaṃ bhīmasenam ahaṃ yudhi /
MBh, 7, 157, 36.1 tatheti ca pratijñātaṃ karṇena śinipuṃgava /
MBh, 7, 170, 7.2 satyaṃ te pratijānāmi parāvartaya vāhinīm //
MBh, 8, 24, 145.1 pratijñāya tato devo devatānāṃ ripukṣayam /
MBh, 8, 46, 40.1 yat tat karṇaḥ pratyajānāt tvadarthe nāhatvāhaṃ saha kṛṣṇena pārtham /
MBh, 8, 49, 112.2 satyaṃ te pratijānāmi hataṃ viddhy adya sūtajam /
MBh, 9, 4, 13.2 pratijñātaṃ ca tenograṃ sa bhajyeta na saṃnamet //
MBh, 9, 57, 6.1 pratijñātaṃ tu bhīmena dyūtakāle dhanaṃjaya /
MBh, 9, 59, 14.3 iti pūrvaṃ pratijñātaṃ bhīmena hi sabhātale //
MBh, 10, 1, 45.3 rājñaḥ sakāśe teṣāṃ ca pratijñāto vadho mayā //
MBh, 11, 8, 22.3 pratijñātaṃ mahābhāgāstacchīghraṃ saṃvidhīyatām //
MBh, 12, 30, 9.1 tau tatheti pratijñāya maharṣī lokapūjitau /
MBh, 12, 59, 114.1 adaṇḍyā me dvijāśceti pratijānīṣva cābhibho /
MBh, 12, 83, 22.1 brāhmaṇa pratijānīhi prabrūhi yadi cecchasi /
MBh, 12, 147, 21.2 pratijānīhi cādrohaṃ brāhmaṇānāṃ narādhipa //
MBh, 12, 192, 104.3 pratijñātaṃ mayā yat te tad gṛhāṇāvicāritam //
MBh, 12, 222, 10.2 na cātītāni śocanti na cainān pratijānate //
MBh, 12, 308, 84.1 dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ /
MBh, 13, 104, 26.2 caṇḍāla pratijānīhi yena mokṣam avāpsyasi /
MBh, 14, 6, 6.3 vṛto 'smi devarājena pratijñātaṃ ca tasya me //
MBh, 14, 28, 17.1 ahiṃseti pratijñeyaṃ yadi vakṣyāmyataḥ param /
MBh, 14, 56, 10.1 satyaṃ te pratijānāmi nātra mithyāsti kiṃcana /
MBh, 14, 65, 17.1 tvayā hyetat pratijñātam aiṣīke yadunandana /
MBh, 14, 67, 23.1 mayā caitat pratijñātaṃ raṇamūrdhani keśava /
MBh, 14, 68, 17.1 pratijajñe ca dāśārhastasya jīvitam acyutaḥ /
MBh, 14, 70, 24.3 satyaṃ te pratijānāmi sarvaṃ kartāsmi te 'nagha //
Manusmṛti
ManuS, 8, 139.1 ṛṇe deye pratijñāte pañcakaṃ śatam arhati /
ManuS, 9, 98.2 yad anyasya pratijñāya punar anyasya dīyate //
Nyāyasūtra
NyāSū, 5, 2, 3.0 pratijñātārthapratiṣedhadharmavikalpāt tadarthanirdeśaḥ pratijñāntaram //
NyāSū, 5, 2, 5.0 pakṣapratiṣedhe pratijñātārthāpanayanaṃ pratijñāsaṃnyāsaḥ //
Rāmāyaṇa
Rām, Bā, 1, 50.1 pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati /
Rām, Bā, 18, 13.2 ahaṃ te pratijānāmi hatau tau viddhi rākṣasau //
Rām, Bā, 36, 12.1 devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ /
Rām, Bā, 59, 26.2 ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe //
Rām, Bā, 74, 7.2 sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi //
Rām, Ay, 3, 7.1 sa tatheti pratijñāya sumantro rājaśāsanāt /
Rām, Ay, 10, 15.1 pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi /
Rām, Ay, 16, 19.2 kariṣye pratijāne ca rāmo dvir nābhibhāṣate //
Rām, Ay, 20, 23.1 pratijāne ca te vīra mā bhūvaṃ vīralokabhāk /
Rām, Ay, 84, 9.1 tatheti ca pratijñāya bharadvājo mahātapāḥ /
Rām, Ay, 101, 24.1 kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ /
Rām, Ay, 101, 25.1 sthirā mayā pratijñātā pratijñā gurusaṃnidhau /
Rām, Ār, 8, 7.1 pratijñātas tvayā vīra daṇḍakāraṇyavāsinām /
Rām, Ār, 9, 19.2 anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ //
Rām, Ār, 12, 16.2 iha vāsaṃ pratijñāya mayā saha tapovane //
Rām, Ār, 26, 3.1 pratijānāmi te satyam āyudhaṃ cāham ālabhe /
Rām, Ki, 7, 3.1 satyaṃ tu pratijānāmi tyaja śokam ariṃdama /
Rām, Ki, 7, 21.2 etat te pratijānāmi satyenaiva śapāmi te //
Rām, Ki, 7, 22.2 rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ //
Rām, Ki, 17, 20.2 na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam //
Rām, Ki, 29, 45.1 varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ /
Rām, Ki, 54, 12.1 ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm /
Rām, Su, 37, 5.1 sa tatheti pratijñāya mārutir bhīmavikramaḥ /
Rām, Su, 49, 9.1 tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam /
Rām, Su, 49, 31.1 rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau /
Rām, Yu, 27, 13.2 pratijānāmi te satyaṃ na jīvan pratiyāsyati //
Rām, Yu, 89, 30.1 tāṃ pratijñāṃ pratijñāya purā satyaparākrama /
Rām, Yu, 114, 31.2 rāmāya pratijānīte rājaputryāstu mārgaṇam //
Rām, Utt, 6, 31.2 pratijñāto vadho 'smākaṃ taccintayatha yat kṣamam //
Rām, Utt, 9, 36.1 satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā /
Rām, Utt, 20, 18.1 mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā /
Rām, Utt, 27, 18.1 pratijānāmi devendra tvatsamīpaṃ śatakrato /
Rām, Utt, 41, 26.1 tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā /
Rām, Utt, 54, 7.1 tathā teṣāṃ pratijñāya munīnām ugratejasām /
Rām, Utt, 70, 7.1 tatheti ca pratijñātaṃ pituḥ putreṇa rāghava /
Rām, Utt, 93, 14.1 tatheti ca pratijñāya rāmo lakṣmaṇam abravīt /
Saṅghabhedavastu
SBhedaV, 1, 85.1 atha sa sattvas tam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sāyaṃprātikaḥ śālir iti //
SBhedaV, 1, 89.1 atha sa sattvas taṃ sattvam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sa dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālir iti //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Agnipurāṇa
AgniPur, 13, 21.1 vane dvādaśavarṣāṇi pratijñātāni so 'nayat /
Bodhicaryāvatāra
BoCA, 4, 2.2 tatra kuryān navety evaṃ pratijñāyāpi yujyate //
BoCA, 4, 4.1 yadicaivaṃ pratijñāya sādhayeyaṃ na karmaṇā /
BoCA, 4, 41.2 pratijñāya mahātmāpi na kleśebhyo vimocitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 3.1 bhrātuḥ puraḥ pratijñāya dūrakṣāṃ rakṣituṃ kṣitim /
BKŚS, 3, 93.2 āgantā svaḥ pratijñātaṃ teṣām āgamanaṃ mayā //
BKŚS, 5, 21.1 mayaum iti pratijñāte saṃdhyāraktataraṃ karam /
BKŚS, 5, 206.1 mayena ca pratijñāto gatvā pukvasako gṛhān /
BKŚS, 5, 265.1 viśvilas tu pratijñāya śvaśurāya tathāstv iti /
BKŚS, 18, 73.2 asyai pūrvapratijñātaṃ svaśarīram upāharam //
BKŚS, 18, 236.1 svasmāt svasmāt tad ādāya pratijñātāc caturguṇam /
BKŚS, 18, 293.2 pitrā ceyaṃ pratijñātā tena vyarthā vicāraṇā //
BKŚS, 18, 673.1 tatheti ca pratijñāya tathaivāvām akurvahi /
BKŚS, 21, 109.1 tatas tasyai pratijñāya tau baṭū pāṭhayann asau /
BKŚS, 21, 169.1 pratijñāya ca tāṃ kanyāṃ dadānād brāhmaṇāt svayam /
BKŚS, 23, 91.1 tau ca prītau pratijñāya nikartya nakhamūrdhajān /
BKŚS, 28, 104.1 atha tasyai pratijñāya gacchatv evaṃ bhavatv iti /
Daśakumāracarita
DKCar, 2, 8, 177.0 ahaṃ tu taṃ nayāvaliptam aśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam ityacintayam //
DKCar, 2, 9, 4.0 tatra rājavāhanaṃ śivapūjārthaṃ niśi śivālaye sthitaṃ prātar anupalabhyāvaśiṣṭāḥ sarve 'pi kumārāḥ sahaiva rājavāhanena rājahaṃsaṃ praṇaṃsyāmo na cet prāṇāṃstyakṣyāmaḥ iti pratijñāya sainyaṃ parāvartya rājavāhanam anveṣṭuṃ pṛthakprasthitāḥ //
Divyāvadāna
Divyāv, 1, 325.0 tena tasyāḥ pratijñātam //
Divyāv, 8, 46.0 tathā bhavatviti caurasahasreṇa pratijñātam //
Divyāv, 9, 70.0 taiḥ pratijñātaṃ kriyākāraśca kṛtaḥ //
Divyāv, 12, 8.1 śramaṇo 'pi gautama ṛddhimāñjñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 30.1 iti viditvā maskarivadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kṛtvā saṃjayinaṃ vairaṭṭīputramāmantrayate yatkhalu saṃjayiñ jānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 43.1 śramaṇo 'pi gautama ṛddhimāñjñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 53.1 śramaṇo 'pi gautama ṛddhimāñjñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 86.1 śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte //
Divyāv, 12, 134.1 tena tatheti pratijñātam //
Divyāv, 12, 141.1 taistatheti pratijñātam //
Divyāv, 12, 149.1 taistatheti pratijñātam //
Divyāv, 13, 247.1 svāgatasya tadapi vismṛtam yadbhagavatā pratijñātam tava pātraśeṣaṃ sthāpayiṣyāmīti //
Divyāv, 18, 528.1 tayā mama nimitte na pratijñātam //
Harivaṃśa
HV, 28, 18.2 āhariṣye maṇim iti pratijñāya vanaṃ yayau //
Kumārasaṃbhava
KumSaṃ, 6, 3.1 sa tatheti pratijñāya visṛjya kathamapyumām /
Kāmasūtra
KāSū, 3, 2, 20.10 āyatyāṃ ca tadānukūlyena pravṛttiṃ pratijānīyāt /
KāSū, 6, 1, 10.1 upamantritāpi gamyena sahasā na pratijānīyāt /
KāSū, 6, 3, 4.5 pratijñātam vismarati /
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
Kātyāyanasmṛti
KātySmṛ, 1, 109.2 pratijñāya prayātaś ca kṛtakālaś ca nāntarā //
Kāvyālaṃkāra
KāvyAl, 5, 6.2 kalpanāṃ nāma jātyādiyojanāṃ pratijānate //
KāvyAl, 5, 35.2 iṣṭakāryābhyupagamaṃ pratijñāṃ pratijānate //
KāvyAl, 5, 36.2 jarāmeṣa bibharmīti pratijñāya pituryathā /
KāvyAl, 5, 37.2 hanūmatā pratijñāya sā jñātetyarthasaṃśrayā //
KāvyAl, 5, 39.2 pratijñāya yathā bhīmas taccakārāvaśo ruṣā //
KāvyAl, 5, 41.1 prāyopaveśāya yathā pratijñāya suyodhanaḥ /
KāvyAl, 6, 21.2 yadṛcchāśabdamapyanye ḍitthādi pratijānate //
Kūrmapurāṇa
KūPur, 2, 4, 12.2 ādāvetat pratijñātaṃ na me bhaktaḥ praṇaśyati //
KūPur, 2, 7, 17.2 tatsarvaṃ pratijānīdhvaṃ mama tejovijṛmbhitam //
Laṅkāvatārasūtra
LAS, 2, 160.2 evaṃ dharmān vijānanto na kiṃcitpratijānate //
Liṅgapurāṇa
LiPur, 1, 29, 70.3 vicāryārthaṃ munerdharmān pratijñāya dvijottamāḥ //
LiPur, 1, 72, 39.1 paśutvāditi satyaṃ ca pratijñātaṃ samāhitāḥ /
LiPur, 2, 5, 152.1 na kariṣyāva ityuktvā pratijñāya ca tāvṛṣī /
LiPur, 2, 6, 13.1 na kariṣyāmi cetyuktvā pratijñāya ca tāmṛṣiḥ /
Matsyapurāṇa
MPur, 34, 25.2 bhavantaḥ pratijānantu pūrū rājye'bhiṣicyatām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.12 āha kiṃ parīkṣitāya śiṣyāya duḥkhāntaḥ pratijñātaḥ utāparīkṣitāyeti /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 130.0 pratijñātārthena sahaikavākyatvakhyāpanārtham ity anye //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.19 tad evaṃ prekṣāvadapekṣitārthatvena śāstrārambhaṃ samādhāya śāstram ārabhamāṇaḥ śrotur buddhisamavadhānāya tadarthaṃ saṃkṣepataḥ pratijānīte //
STKau zu SāṃKār, 8.2, 1.47 ataḥ pradhānasiddhyarthaṃ prathamaṃ tāvat satkāryaṃ pratijānīte //
STKau zu SāṃKār, 9.2, 1.6 tatredaṃ pratijñātaṃ sat kāryam iti /
Tantrākhyāyikā
TAkhy, 1, 535.1 pañcarātrābhyantarāc ca duṣṭabuddhinādhikṛtānāṃ pratijñātam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 19, 2.0 śāstrādau dharmo vyākhyeyatayā pratijñātaḥ atastasya pratyāmnāyānusaṃdhānārthaṃ sūtradvayaṃ gatamapi punarucyate //
Viṣṇupurāṇa
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 27.1, 1.6 saṃpratipattinityatayā nityaḥ śabdārthasaṃbandha ity āgaminaḥ pratijānate //
Yājñavalkyasmṛti
YāSmṛ, 2, 7.2 tato 'rthī lekhayet sadyaḥ pratijñātārthasādhanam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 1.0 atirasā snehavidhim adhyāyaṃ vyākhyātuṃ pratijānīte atheti //
Bhāratamañjarī
BhāMañj, 1, 264.2 kaṇvāśrame pratijñātaṃ satyaṃ saṃpādaya prabho //
BhāMañj, 1, 732.2 tattatheti pratijñāya prayayau vāraṇāvatam //
BhāMañj, 5, 391.2 sumukhasya vayaḥ kiṃ tu pratijñāto garutmatā //
BhāMañj, 5, 430.3 kva te mahyaṃ pratijñātāḥ śyāmakarṇā hayāstvayā //
BhāMañj, 5, 664.2 pañcabhirdivasaiḥ karṇaḥ pratijajñe ripukṣayam //
Hitopadeśa
Hitop, 2, 81.5 tatas tau damanakakaraṭakau rājñā sarvasvenāpi pūjitau bhayapratīkāraṃ pratijñāya calitau /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 3, 15.11 tato 'sau pratijñāya calitaḥ /
Hitop, 3, 60.15 tato viṣaṇṇān śṛgālān avalokya kenacid vṛddhaśṛgālenaitat pratijñātaṃ mā viṣīdata yad anenānītijñena vayaṃ marmajñāḥ /
Hitop, 3, 138.2 aparedyuś citravarṇo rājā gṛdhram uvāca tāta svapratijñātam adhunā nirvāhaya /
Kathāsaritsāgara
KSS, 2, 5, 116.1 śrutveti pratijajñe tatkāryaṃ pravrājikātha sā /
KSS, 5, 2, 211.1 tatra hyetat pratijñātaṃ svayaṃ narapateḥ puraḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 42.0 kevalam etāvad eveha pratijānīmahe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 54.0 tad evaṃ hārītamuniḥ svaśiṣyāṇāṃ jñānopadeśaṃ pratijñāya indrakramāyātatvaṃ darśayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 10.0 na cātra kaścid eka eva viśveśitāstīti niyamaḥ pratijñātuṃ śakyaḥ anekākārasuprasiddhabahutaradevatāviśeṣaśravaṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.1 bhavatā kila śabdamātraṃ hi devatā iti pratijñātam ataḥ śabdavyatiriktadevatānabhyupagame saty etad āpatitaṃ yad uta vācakavyatiriktavācyārthāsambhavaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 5.0 guṇā eva prakṛtir iti hi te pratijānate guṇebhyo 'nanyatve cāvaśyam anekatvam asyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 1.0 sarvajñena hi svasya vacasaḥ pramāṇopapannatayā parīkṣaṇaṃ pratijñātam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 17.0 uddhatasvabhāvatvādeva hyasau krodhaparavaśaḥ sann anucitamapi pratijñātavān //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 28.1 pratijñātaṃ dharmaṃ darśayati //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 13.2, 6.0 atra krameṇa pratijñātottaram āha //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 9.0 nanu dravyanirṇaye prakṛte pāñcabhautikaṃ yadeva dravyaṃ pratijñātaṃ tadeva tasmād ityādinā nigamagranthenātivāhayituṃ yuktam na punaraprastutam anekarasatvam //
Skandapurāṇa
SkPur, 9, 21.1 sā tatheti pratijñāya tapastaptuṃ pracakrame /
SkPur, 11, 16.1 sa tatheti pratijñāya ārādhya ca vṛṣadhvajam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 12.0 uktopapattisiddhāṃ samastavādānām anupapannatām anuvadann upapattisiddhaṃ spandatattvam evāstīti pratijānāti yuktyanubhavāgamajño rahasyagurupravaraḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 12.7, 12.0 ata eva cātraivādhyāye saṃprāpteḥ sāmānyābhidhānenaivoktatvāt saṃprāptiṃ parityajya nidānādiviśeṣaṃ pratijānīte tasya nidānapūrvarūpaliṅgopaśayaviśeṣān anuvyākhyāsyāma iti //
ĀVDīp zu Ca, Vim., 1, 4, 1.0 adhyāyārthaṃ vaktuṃ pratijānīte tatrādāv ityādi //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 1.0 saṃśrutyeti pratijñāya //
Śukasaptati
Śusa, 23, 21.3 tatheti tayā pratijñāte putraṃ samākṣikaṃ tasyai dattvā yadyasmatputraḥ kvāpi veśyāyāḥ kapaṭena jito bhavati tadāhaṃ dviguṇaṃ kanakaṃ grahīṣye /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 43.1 nirasya carmakhaḍgaṃ ca pratijajñe tadā ca saḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 30.2, 1.0 atha garbhayantraṃ pratijānīte garbhayantramiti //
RRSṬīkā zu RRS, 11, 60.3, 8.0 atra tu pañcaviṃśatisaṃkhyāka iti pratijānāti //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 116.1 api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 70.2 preṣaṇaṃ me pratijñātamalakṣmyā pīḍitena tu //
SkPur (Rkh), Revākhaṇḍa, 131, 17.1 tatheti te pratijñāya rātrau gatvā svakaṃ gṛham /
SkPur (Rkh), Revākhaṇḍa, 155, 27.3 purā yena pratijñātaṃ dhīgarbheṇa mahātmanā //
SkPur (Rkh), Revākhaṇḍa, 171, 39.1 tatheti te pratijñāya nāradādyā adarśanam /
SkPur (Rkh), Revākhaṇḍa, 194, 69.1 te tatheti pratijñāya sthitāḥ saṃprītamānasāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 16, 2.0 agniṣṭhasya dakṣiṇe yukta upohya cīvaraṃ vāstoṣpate pratijānīhītyanūcya vāstoṣpate śagmayeti yajati //