Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Harṣacarita
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Narmamālā
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 20, 4.0 pratiyad āpo adṛśram āyatīr iti pratidṛśyamānāsu //
Jaiminīyabrāhmaṇa
JB, 1, 58, 3.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśyopaviśati yasyāgnihotrī duhyamānopaviśati //
JB, 1, 60, 10.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśya duhe yā lohitaṃ duhe //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.1 aparāhṇe 'dhivṛkṣasūrye gṛhān upayāyorjaṃ bibhratīti gṛhān pratidṛśya japati /
Mahābhārata
MBh, 1, 88, 12.2 kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ /
MBh, 1, 125, 9.1 kāñcanaṃ kavacaṃ bibhrat pratyadṛśyata phalgunaḥ /
MBh, 1, 152, 5.2 nagare pratyadṛśyanta narair nagaravāsibhiḥ //
MBh, 1, 158, 53.2 saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate /
MBh, 3, 11, 7.2 evam uktvā yayau vyāso maitreyaḥ pratyadṛśyata /
MBh, 3, 12, 6.2 dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ solmukaṃ pratyadṛśyata //
MBh, 3, 12, 44.1 asambhrāntaṃ tu tad rakṣaḥ samare pratyadṛśyata /
MBh, 3, 94, 7.2 sa punar deham āsthāya jīvan sma pratidṛśyate //
MBh, 3, 155, 76.2 sārasāḥ pratidṛśyante śailaprasravaṇeṣvapi //
MBh, 3, 170, 34.2 pratyadṛśyanta saṃgrāme śataśo 'tha sahasraśaḥ //
MBh, 3, 180, 6.1 tathaiva tasya bruvataḥ pratyadṛśyata keśavaḥ /
MBh, 3, 180, 39.4 pratyadṛśyata dharmātmā mārkaṇḍeyo mahātapāḥ //
MBh, 3, 233, 3.2 pāṇḍavāḥ pratyadṛśyanta jvalitā iva pāvakāḥ //
MBh, 3, 255, 29.1 sāditāḥ pratyadṛśyanta bahavaḥ savyasācinā /
MBh, 3, 262, 30.1 etasminn antare rakṣo rāvaṇaḥ pratyadṛśyata /
MBh, 3, 267, 4.1 ṣaṣṭikoṭisahasrāṇi prakarṣan pratyadṛśyata /
MBh, 3, 267, 8.2 koṭīśatasahasreṇa jāmbavān pratyadṛśyata //
MBh, 3, 274, 6.2 rākṣasāḥ pratyadṛśyanta śaraśaktyṛṣṭipāṇayaḥ //
MBh, 5, 17, 1.4 tapasvī tatra bhagavān agastyaḥ pratyadṛśyata //
MBh, 5, 70, 22.2 yatra naivādya na prātar bhojanaṃ pratidṛśyate //
MBh, 5, 108, 11.1 atra madhye samudrasya kabandhaḥ pratidṛśyate /
MBh, 5, 129, 22.2 sainyasugrīvayuktena pratyadṛśyata dārukaḥ //
MBh, 5, 129, 23.2 vṛṣṇīnāṃ saṃmato vīro hārdikyaḥ pratyadṛśyata //
MBh, 5, 132, 12.2 yatra naivādya na prātar bhojanaṃ pratidṛśyate //
MBh, 6, 17, 3.1 dvidhābhūta ivāditya udaye pratyadṛśyata /
MBh, 6, 18, 8.2 saṃnaddhāḥ pratyadṛśyanta grahāḥ prajvalitā iva //
MBh, 6, 44, 16.2 pratyadṛśyanta śūrāṇām anyonyam abhidhāvatām //
MBh, 6, 50, 39.2 agnicakram ivāviddhaṃ sarvataḥ pratyadṛśyata //
MBh, 6, 50, 45.1 bhīmasenaścaranmārgān subahūn pratyadṛśyata /
MBh, 6, 53, 24.2 pratyadṛśyanta rathino dhāvamānāḥ samantataḥ //
MBh, 6, 55, 24.2 evaṃ sa samare vīro gāṅgeyaḥ pratyadṛśyata //
MBh, 6, 55, 38.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 6, 89, 32.2 saṃsaktāḥ pratyadṛśyanta meghā iva savidyutaḥ //
MBh, 6, 98, 36.2 kṛtāṅgadaḥ śoṇitena rudravat pratyadṛśyata //
MBh, 6, 102, 28.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 7, 18, 18.2 pratyadṛśyata ghoreṇa śaravarṣeṇa saṃvṛtaḥ //
MBh, 7, 22, 12.2 varṣanta iva jīmūtāḥ pratyadṛśyanta daṃśitāḥ //
MBh, 7, 22, 62.2 pratyadṛśyanta rājendra sendrā iva divaukasaḥ //
MBh, 7, 31, 42.2 tīrṇaḥ saṃśaptakān hatvā pratyadṛśyata phalgunaḥ //
MBh, 7, 48, 6.2 śarācitāṅgaḥ saubhadraḥ śvāvidvat pratyadṛśyata //
MBh, 7, 80, 3.2 pratyadṛśyanta rājendra jvalitā iva pāvakāḥ //
MBh, 7, 97, 53.2 pratyadṛśyata śaineyo nighnan bahuvidhān rathān //
MBh, 7, 128, 31.2 atha droṇo drutaṃ tatra pratyadṛśyata saṃyuge //
MBh, 7, 129, 28.2 niśāyāṃ pratyadṛśyanta meghā iva savidyutaḥ //
MBh, 7, 162, 12.2 asayaḥ pratyadṛśyanta vāsasāṃ nejaneṣviva //
MBh, 8, 40, 42.2 pratyadṛśyata yat karṇaḥ pāñcālāṃs tvarito yayau //
MBh, 9, 17, 15.2 pratyadṛśyanta samare tāvakā nihatāḥ paraiḥ //
MBh, 9, 17, 28.2 nihatāḥ pratyadṛśyanta madrarājapadānugāḥ //
MBh, 9, 18, 48.2 dhṛṣṭadyumnaṃ puraskṛtya nacirāt pratyadṛśyata //
MBh, 9, 21, 5.2 pratyadṛśyata saṃchannā tathā bāṇair mahātmanaḥ //
MBh, 9, 22, 42.2 na hi sveṣāṃ pareṣāṃ vā viśeṣaḥ pratyadṛśyata //
MBh, 12, 52, 26.2 dahan vanam ivaikānte pratīcyāṃ pratyadṛśyata //
MBh, 12, 221, 12.1 tayoḥ samīpaṃ samprāptaṃ pratyadṛśyata bhārata /
MBh, 12, 278, 16.2 uśanā yogasiddhātmā śūlāgre pratyadṛśyata //
MBh, 12, 350, 9.2 pratyādityapratīkāśaḥ sarvataḥ pratyadṛśyata //
MBh, 13, 84, 70.3 tat sarvaṃ kāñcanībhūtaṃ samantāt pratyadṛśyata //
Rāmāyaṇa
Rām, Ār, 23, 19.2 anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata //
Rām, Ār, 42, 9.2 mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata //
Rām, Ār, 47, 18.2 pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ //
Rām, Ār, 50, 3.2 avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate //
Rām, Ki, 38, 14.2 vīraḥ śatabalir nāma vānaraḥ pratyadṛśyata //
Rām, Ki, 38, 15.2 anekair daśasāhasraiḥ koṭibhiḥ pratyadṛśyata //
Rām, Ki, 38, 17.2 pitā hanumataḥ śrīmān kesarī pratyadṛśyata //
Rām, Ki, 38, 26.2 pañcabhir harikoṭībhir dūrataḥ pratyadṛśyata //
Rām, Ki, 38, 27.1 indrajānuḥ kapir vīro yūthapaḥ pratyadṛśyata /
Rām, Ki, 38, 29.2 pratyadṛśyata koṭibhyāṃ dvābhyāṃ parivṛto balī //
Rām, Ki, 38, 30.2 vṛtaḥ koṭisahasreṇa hanumān pratyadṛśyata //
Rām, Yu, 15, 1.3 pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata //
Rām, Yu, 74, 8.2 indrajit kavacī khaḍgī sadhvajaḥ pratyadṛśyata //
Rām, Yu, 78, 42.2 rākṣasānāṃ sahasreṣu na kaścit pratyadṛśyata //
Rām, Yu, 114, 11.2 vinadan sumahānādaṃ virādhaḥ pratyadṛśyata //
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Matsyapurāṇa
MPur, 42, 13.2 kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 20.1 girayaḥ pratyadṛśyanta nānāyudhamuco 'nagha /
BhāgPur, 4, 26, 6.1 tīrtheṣu pratidṛṣṭeṣu rājā medhyānpaśūnvane /
Bhāratamañjarī
BhāMañj, 5, 605.2 prātaḥ śrīmānsvayaṃ rāmo bhāsvaraḥ pratyadṛśyata //
BhāMañj, 11, 31.2 jvālākulā hemavedī purastātpratyadṛśyata //
Narmamālā
KṣNarm, 2, 111.2 ahaṃkāra ivākāramāgataḥ pratyadṛśyata //
Skandapurāṇa
SkPur, 20, 28.2 saṃvartakānalaprakhyaḥ kumāraḥ pratyadṛśyata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 212, 9.2 ḍiṇḍirūpo hi bhagavāṃstadāsau pratyadṛśyata //