Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 20, 6.1 tam iyam āgatam pṛthivī pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 20, 14.1 taṃ tathaivāgatam agniḥ pratinandaty ayaṃ te bhagavo lokaḥ saha nāv ayaṃ loka iti //
JUB, 3, 21, 8.1 taṃ tathaivāgataṃ vāyuḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 21, 12.1 taṃ tathaivāgatam antarikṣalokaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 22, 2.1 taṃ tathaivāgataṃ diśaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 22, 6.1 taṃ tathaivāgatam ahorātre pratinandato 'yaṃ te bhagavo lokaḥ /
JUB, 3, 23, 2.1 taṃ tathaivāgatam ardhamāsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 23, 6.1 taṃ tathaivāgatam māsāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 2.1 taṃ tathaivāgatam ṛtavaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 24, 6.1 taṃ tathaivāgataṃ saṃvatsaraḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 2.1 taṃ tathaivāgataṃ divyā gandharvāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 25, 6.1 taṃ tathaivāgatam apsarasaḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 2.1 taṃ tathaivāgataṃ dyauḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 26, 6.1 taṃ tathaivāgataṃ devāḥ pratinandanty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 6.1 taṃ tathaivāgatam ādityaḥ pratinandaty ayaṃ te bhagavo lokaḥ /
JUB, 3, 27, 15.1 taṃ tathaivāgataṃ candramāḥ pratinandaty ayaṃ te bhagavo lokaḥ /