Occurrences
Atharvaveda (Śaunaka)
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Rāmāyaṇa
Daśakumāracarita
Atharvaveda (Śaunaka)
AVŚ, 8, 8, 10.2 mṛtyor ye aghalā dūtās tebhya enān pratinayāmi baddhvā //
Kauśikasūtra
KauśS, 3, 2, 19.0 sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīya paścād agner nikhanati //
KauśS, 3, 3, 25.0 sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīyāśnāti //
KauśS, 4, 11, 4.0 phālacamase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā pratinīya paidvam iva //
KauśS, 7, 3, 19.0 sthālīpāke ghṛtapiṇḍān pratinīyāśnāti //
KauśS, 11, 8, 18.0 antarupātītya mastunā navanītena vā pratinīya dakṣiṇāñcam udvāsya //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 13.0 akran karmety enāṃ vācayati pratinayan //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 10, 10.0 vaiṣṇavaṃ pratinīyamānam //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 33.2 tasyāḥ piṇḍaṃ pratinayaty adas tamasi viṣṇave tveti //
VārŚS, 1, 2, 3, 7.1 śṛtaṃ pratinayati //
VārŚS, 1, 5, 2, 19.1 haras te mā vinaiṣam iti sruveṇodabinduṃ pratinayati dadhyājyayoḥ //
Rāmāyaṇa
Rām, Ay, 84, 17.2 pratinetum ayodhyāṃ ca pādau tasyābhivanditum //
Rām, Ay, 91, 11.1 vanavāsam anudhyāya gṛhāya pratineṣyati /
Rām, Yu, 25, 26.2 pratineṣyati rāmastvām ayodhyām asitekṣaṇe //
Daśakumāracarita
DKCar, 2, 5, 41.1 punarapīmamarthaṃ labdhalakṣo yathopapannairupāyaiḥ sādhayiṣyati iti matprabhāvaprasvāpitaṃ bhavantametadeva patraśayanaṃ pratyanaiṣam //
DKCar, 2, 6, 226.1 balabhadrastu tathoktvā śreṇīprātibhāvyena tāvadavātiṣṭhata yāvattatpuravṛddhalekhyalabdhavṛttānto gṛhaguptaḥ kheṭakapuramāgatya saha jāmātrā duhitaramatiprītaḥ pratyanaiṣīt //