Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 10.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 1, 3, 8.0 tad u gāyatram eva kuryād brahma vai gāyatrī brahmaitad ahar brahmaṇaiva tad brahma pratipadyate //
AĀ, 1, 1, 4, 19.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti bhavanti //
AĀ, 1, 2, 2, 2.0 tad u vāsukraṃ brahma vai vasukro brahmaitad ahar brahmaṇaiva tad brahma pratipadyate //
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha vā etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha vā etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
AĀ, 1, 3, 1, 1.0 hiṅkāreṇaitad ahaḥ pratipadyetety āhuḥ //
AĀ, 1, 3, 1, 2.0 brahma vai hiṅkāro brahmaitad ahar brahmaṇaiva tad brahma pratipadyate ya evaṃ veda //
AĀ, 1, 3, 1, 3.0 yad eva hiṅkāreṇa pratipadyatā3i vṛṣā vai hiṅkāro yoṣark tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 3, 1, 5.0 yad v eva hiṅkāreṇa pratipadyatā3i yathā vā abhrir evaṃ brahmaṇo hiṅkāro yad vai kiñcābhriyābhititṛtsaty abhy evaitat tṛṇatty evam //
AĀ, 1, 3, 1, 7.0 yad v eva hiṅkāreṇa pratipadyatā3i vāco vā eṣā vyāvṛttir daivyai ca mānuṣyai ca yaddhiṅkāraḥ //
AĀ, 1, 3, 1, 8.0 sa yaddhiṃkṛtya pratipadyate vācam eva tad vyāvartayati daivīṃ ca mānuṣīṃ ca //
AĀ, 1, 3, 2, 8.0 tad āhur naitad ahar ṛcā na yajuṣā na sāmnā pratyakṣāt pratipadyeta narco na yajuṣo na sāmna iyād iti //
AĀ, 1, 3, 2, 11.0 tan narcā na yajuṣā na sāmnā pratyakṣāt pratipadyate narco na yajuṣo na sāmna eti //
AĀ, 1, 3, 3, 1.0 tad iti pratipadyate tat tad iti vā annam annam eva tad abhipratipadyate //
AĀ, 1, 3, 3, 4.0 tayaiva tat tatavatyā vācā pratipadyate //
AĀ, 1, 3, 4, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyata etad vāva bhuvaneṣu jyeṣṭham //
AĀ, 1, 3, 4, 19.0 etāni vāva sarvāṇi chandāṃsi yāny etāni virāṭcaturthāny evam u haivaivaṃ viduṣa etad ahaḥ sarvaiś chandobhiḥ pratipannaṃ bhavati //
AĀ, 1, 3, 5, 9.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 6, 1.0 tad iti pratipadyate tat tad iti vā annam annam eva tad abhipratipadyate //
AĀ, 1, 3, 6, 4.0 tayaiva tat tatavatyā vācā pratipadyate //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 8, 6.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 5, 1, 5, 12.0 rājaputreṇa carma vyādhayanty āghnanti bhūmidundubhiṃ patnyaś ca kāṇḍavīṇā bhūtānāṃ ca maithunaṃ brahmacāripuṃścalyoḥ saṃpravādo 'nekena sāmnā niṣkevalyāya stuvate rājanastotriyeṇa pratipadyate //
Aitareyabrāhmaṇa
AB, 1, 19, 1.0 brahma jajñānam prathamam purastād iti pratipadyate brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 2, 5, 7.0 ajaid agnir asanad vājam iti maitrāvaruṇa upapraiṣam pratipadyate //
AB, 2, 5, 8.0 tad āhur yad adhvaryur hotāram upapreṣyaty atha kasmān maitrāvaruṇa upapraiṣam pratipadyata iti //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 3.0 sarvābhir hāsya devatābhiḥ prātaranuvākaḥ pratipanno bhavati ya evaṃ veda //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 37, 7.0 evam u hāsyāgneyībhir eva pratipadyamānasya pāvamānyo 'nuśastā bhavanti //
AB, 2, 37, 11.0 evam u hāsyānuṣṭubbhir eva pratipadyamānasya gāyatryo 'nuśastā bhavanti //
AB, 3, 4, 1.0 tad āhur yathā vāva stotram evaṃ śastram āgneyīṣu sāmagāḥ stuvate vāyavyayā hotā pratipadyate katham asya āgneyyo 'nuśastā bhavantīti //
AB, 3, 4, 11.0 evam u hāsya vāyavyayaiva pratipadyamānasya tṛcena tṛcenaivaitābhir devatābhiḥ stotriyo 'nuśasto bhavati //
AB, 3, 14, 1.0 agnir vai devānāṃ hotāsīt taṃ mṛtyur bahiṣpavamāne 'sīdat so 'nuṣṭubhājyam pratyapadyata mṛtyum eva tat paryakrāmat tam ājye 'sīdat sa praugeṇa pratyapadyata mṛtyum eva tat paryakrāmat //
AB, 3, 14, 1.0 agnir vai devānāṃ hotāsīt taṃ mṛtyur bahiṣpavamāne 'sīdat so 'nuṣṭubhājyam pratyapadyata mṛtyum eva tat paryakrāmat tam ājye 'sīdat sa praugeṇa pratyapadyata mṛtyum eva tat paryakrāmat //
AB, 3, 14, 2.0 tam mādhyaṃdine pavamāne 'sīdat so 'nuṣṭubhā marutvatīyam pratyapadyata mṛtyum eva tat paryakrāmat taṃ mādhyaṃdine bṛhatīṣu nāśaknot sattum prāṇā vai bṛhatyaḥ prāṇān eva tan nāśaknod vyavaituṃ tasmān mādhyaṃdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate prāṇā vai bṛhatyaḥ prāṇān eva tad abhi pratipadyate //
AB, 3, 14, 2.0 tam mādhyaṃdine pavamāne 'sīdat so 'nuṣṭubhā marutvatīyam pratyapadyata mṛtyum eva tat paryakrāmat taṃ mādhyaṃdine bṛhatīṣu nāśaknot sattum prāṇā vai bṛhatyaḥ prāṇān eva tan nāśaknod vyavaituṃ tasmān mādhyaṃdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate prāṇā vai bṛhatyaḥ prāṇān eva tad abhi pratipadyate //
AB, 3, 14, 2.0 tam mādhyaṃdine pavamāne 'sīdat so 'nuṣṭubhā marutvatīyam pratyapadyata mṛtyum eva tat paryakrāmat taṃ mādhyaṃdine bṛhatīṣu nāśaknot sattum prāṇā vai bṛhatyaḥ prāṇān eva tan nāśaknod vyavaituṃ tasmān mādhyaṃdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate prāṇā vai bṛhatyaḥ prāṇān eva tad abhi pratipadyate //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 35, 1.0 vaiśvānarīyeṇāgnimārutam pratipadyate vaiśvānaro vā etad retaḥ siktam prācyāvayat tasmād vaiśvānarīyeṇāgnimārutam pratipadyate //
AB, 3, 35, 1.0 vaiśvānarīyeṇāgnimārutam pratipadyate vaiśvānaro vā etad retaḥ siktam prācyāvayat tasmād vaiśvānarīyeṇāgnimārutam pratipadyate //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 4, 6, 1.0 pāntam ā vo andhasa ity andhasvatyānuṣṭubhā rātrīm pratipadyate //
AB, 4, 7, 5.0 taddhaika āhur agnim manye pitaram agnim āpim ity etayā pratipadyeta //
AB, 4, 7, 7.0 tattan nādṛtyaṃ ya enaṃ tatra brūyād agnim agnim iti vai pratyapādy agnim āpatsyatīti śaśvat tathā syāt //
AB, 4, 7, 8.0 tasmād agnir hotā gṛhapatiḥ sa rājety etayaiva pratipadyeta gṛhapativatī prajātimatī śāntā sarvāyuḥ sarvāyutvāya //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 9, 7.0 tad āhur ud u tyaṃ jātavedasam iti sauryāṇi pratipadyeteti //
AB, 4, 9, 9.0 sūryo no divas pātv ity etenaiva pratipadyeta yathaiva gatvā kāṣṭhām abhipadyeta tādṛk tat //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
AB, 7, 12, 3.0 tad āhur yasya gārhapatyāhavanīyāv antareṇāno vā ratho vā śvā vā pratipadyeta kā tatra prāyaścittir iti nainan manasi kuryād ity āhur ātmany asya hitā bhavantīti tac cen manasi kurvīta gārhapatyād avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty āhavanīyāt sā tatra prāyaścittiḥ //
AB, 8, 22, 8.0 śataṃ tubhyaṃ śataṃ tubhyam iti smaiva pratāmyati sahasraṃ tubhyam ity uktvā prāṇān sma pratipadyata iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 23.1 athainaṃ sthūṇādeśe nidhāyāntikena pratipadyate //
BaudhGS, 1, 8, 13.1 śvobhūte vaiśvadevena pratipadyate //
BaudhGS, 2, 5, 40.1 tasmā anvāhom iti pratipadyate tat savitur vareṇyam ity etāṃ paccho 'rdharcaśas tataḥ samastāṃ vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu vā tathārdharcayor uttamāṃ kṛtsnāyāmiti //
BaudhGS, 2, 6, 9.1 atha keśaśmaśrulomanakhāvāpanenaiva pratipadyate siddham ā chatrādānāt kṛtvā pakvāj juhoti /
BaudhGS, 3, 3, 4.1 sa yadi brahmacārī syān niyamam eva pratipadyate //
BaudhGS, 3, 3, 26.1 preṣitas tad eva pratipadyetānyatra pātakāt //
BaudhGS, 4, 1, 4.1 atha kṛtāntena pratipadyate //
BaudhGS, 4, 2, 16.1 atha karmāntam eva pratipadyate //
BaudhGS, 4, 4, 13.1 atha karmāntam eva pratipadyate //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 47.0 uttareṇa vediṃ pratipadyante //
BaudhŚS, 4, 6, 30.0 atholmukaprathamāḥ pratipadyante //
BaudhŚS, 4, 6, 69.0 atholmukaprathamāḥ pratipadyante //
BaudhŚS, 16, 3, 15.0 pratipadyate divā //
BaudhŚS, 16, 9, 5.0 tad u vā āhur yo vā apathena pratipadyate sthāṇuṃ vā hanti gartaṃ vā patati bhreṣaṃ sa nyeti //
BaudhŚS, 16, 11, 5.0 atha ye 'naindrāgnān pratipadyante yathā śreyase 'nāhṛtya pāpīyasa āharanti tādṛk tat //
BaudhŚS, 16, 14, 23.0 taddhaitad eke divaivaitenāhnā pratipadyanta udita āditye divākīrtyam ahar iti vadantaḥ //
BaudhŚS, 16, 29, 12.0 te 'nenaiva pṛṣṭhyena ṣaḍahena pratipadyante //
BaudhŚS, 16, 30, 5.0 tayā samastayā vā vihṛtayā vā pratipadyate //
BaudhŚS, 18, 10, 14.0 ratham ātiṣṭhaty ātiṣṭha vṛtrahan iti pratipadya āyaṃ pṛṇaktu rajasī upastham ity ātaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 19.2 yasyāṃ mano 'nuramate cakṣuśca pratipadyate /
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
BhārGS, 2, 23, 5.1 pūrvaḥ kūrcena pratipadyate //
BhārGS, 2, 28, 6.6 pracyavasva bhuvaspata iti pratipadya śyeno bhūtvā parāpatetyantena //
BhārGS, 3, 4, 6.1 cittaṃ ca cittiś ceti jayādi pratipadyate //
BhārGS, 3, 5, 7.1 cittaṃ ca cittiś ceti jayādi pratipadyate //
BhārGS, 3, 6, 5.0 jayādi pratipadyate //
BhārGS, 3, 7, 5.0 uttamena śāntiṃ kṛtvā jayādi pratipadyate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 10.1 chittvā namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyasām ityantena //
BhārŚS, 1, 11, 13.1 athainā abhimantrayata āpo devīr agrepuva iti pratipadya prokṣitā sthetyantena //
BhārŚS, 7, 6, 1.1 atra barhirādi karma pratipadyate yadi pūrvedyur agniṃ praṇayet /
BhārŚS, 7, 6, 1.2 atha yadi prokṣāntāṃ parivaset tadānīm eva barhirādi karma pratipadyate //
BhārŚS, 7, 9, 11.3 upo devān daivīr viśa iti pratipadya revatī ramadhvam indrāgnibhyāṃ tvā juṣṭam upākaromīty antena //
BhārŚS, 7, 12, 10.0 yatrābhijānāti prāsmā agniṃ bharateti tad āhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
BhārŚS, 7, 15, 2.0 punar ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 10.8 taddhaitat paśyann ṛṣir vāmadevaḥ pratipede 'haṃ manur abhavaṃ sūryaś ceti /
BĀU, 3, 9, 1.2 sa haitayaiva nividā pratipede yāvanto vaiśvadevasya nividy ucyante /
BĀU, 4, 3, 14.3 durbhiṣajyaṃ hāsmai bhavati yam eṣa na pratipadyate /
BĀU, 6, 2, 2.10 yat kṛtvā devayānaṃ vā panthānaṃ pratipadyante pitṛyāṇaṃ vā /
Chāndogyopaniṣad
ChU, 3, 13, 6.3 pratipadyate svargaṃ lokaṃ ya etān evaṃ pañca brahmapuruṣān svargasya lokasya dvārapān veda //
ChU, 3, 17, 6.3 so 'ntavelāyām etat trayaṃ pratipadyetākṣitam asy acyutam asi prāṇasaṃśitam asīti /
ChU, 4, 15, 5.12 etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante nāvartante //
ChU, 5, 11, 3.3 tebhyo na sarvam iva pratipatsye /
ChU, 6, 7, 4.3 taṃ ha yat kiṃca papraccha sarvaṃ ha pratipede //
Gautamadharmasūtra
GautDhS, 2, 2, 29.1 varṇāśramāḥ svasvadharmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣena viśiṣṭadeśajātikularūpāyuḥśrutacitravittasukhamedhaso janma pratipadyante //
Gobhilagṛhyasūtra
GobhGS, 4, 5, 33.0 caturthyādityam upasthāyārthān pratipadyeta svasty arthavān āgacchati //
Gopathabrāhmaṇa
GB, 1, 1, 27, 13.0 śravaṇād eva pratipadyante na kāraṇaṃ pṛcchanti //
GB, 1, 1, 28, 20.0 tathā ha tathā ha bhagavann iti pratipedira āpyāyayan //
GB, 1, 1, 32, 3.0 sa ha na pratipede //
GB, 1, 3, 5, 2.0 tatraitās tisro hotrā jihmaṃ pratipedire //
GB, 2, 3, 12, 3.0 sa āgneyyā gāyatryājyaṃ pratyapadyata //
GB, 2, 3, 12, 6.0 sa vāyavyā praugaṃ pratyapadyata //
GB, 2, 3, 12, 9.0 sa aindryā triṣṭubhā marutvatīyaṃ pratyapadyata //
GB, 2, 3, 12, 15.0 tasmād ekam evokthaṃ hotā marutvatīyena pratipadyate niṣkevalyam eva //
GB, 2, 3, 20, 26.0 yad u bṛhatyā pratipadyate bārhato vā eṣa ya eṣa tapati //
GB, 2, 4, 10, 19.0 yayā tu vacottariṇyottariṇyotsaheta samāpanāya tayā pratipadyeta //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 18, 6.1 jayādi pratipadyate //
HirGS, 2, 20, 9.4 jayādi pratipadyate /
Jaiminīyabrāhmaṇa
JB, 1, 18, 7.2 tasmin hātman pratipatta ṛtavaḥ saṃpalāyya padgṛhītam apakarṣanti //
JB, 1, 126, 20.0 tau haitat pratipedāte //
JB, 1, 304, 4.0 yatra vai śreṣṭhī grāmāgraṃ pratipadyate na vai tatra riṣṭir asti //
JB, 2, 298, 14.0 svargam eva tallokaṃ pratipadyante //
Kauśikasūtra
KauśS, 2, 8, 20.0 pratipadyate //
KauśS, 5, 4, 1.0 yad adaḥ saṃprayatīr iti yenecchennadī pratipadyeteti prasiñcan vrajati //
KauśS, 7, 1, 16.0 bhadraṃ sumaṅgalam iti pratipadyate //
Kauṣītakibrāhmaṇa
KauṣB, 11, 3, 1.0 atha sarvā ha vai devatā hotāraṃ prātaranuvākam anuvakṣyantam āśaṃsamānāḥ pratyupatiṣṭhante mayā pratipatsyate mayā pratipatsyata iti //
KauṣB, 11, 3, 1.0 atha sarvā ha vai devatā hotāraṃ prātaranuvākam anuvakṣyantam āśaṃsamānāḥ pratyupatiṣṭhante mayā pratipatsyate mayā pratipatsyata iti //
KauṣB, 11, 3, 2.0 sa ya ekāṃ devatām ādiśya pratipadyetāthetarābhyo devatābhyo vṛścyeta //
KauṣB, 11, 3, 3.0 aniruktayā pratipadyate //
KauṣB, 11, 3, 5.0 āpo revatīḥ kṣayathā hi vasva iti pratipadyate //
KauṣB, 11, 3, 7.0 sarvābhir eva tad devatābhiḥ pratipadyate //
KauṣB, 11, 4, 4.0 tābhyāṃ pratipadyate //
KauṣB, 11, 9, 10.0 taddhaike kaś chandasāṃ yogam ā veda dhīra iti japitvātha āpo revatīḥ kṣayathā hi vasva iti pratipadyante //
KauṣB, 12, 2, 15.0 pratyukto hotaitaṃ nigadaṃ pratipadyate //
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 5.0 punar ādāyodaṅ pratipadyate //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 5.0 kaṃse camase vā dadhy āsicya madhu ca varṣīyasāpidhāya viṣṭarābhyāṃ parigṛhya pādyaprathamaiḥ pratipadyante //
KāṭhGS, 28, 3.1 adhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate //
Mānavagṛhyasūtra
MānGS, 1, 9, 6.1 kāṃsye camase vā dadhi madhu cānīya varṣīyasāpidhāyācamanīyaprathamaiḥ pratipadyante //
MānGS, 1, 14, 6.3 ityabhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam //
MānGS, 2, 15, 3.1 vyāhṛtibhis tilān hutvā tapaḥ pratipadyeta dvādaśarātraṃ ṣaḍrātraṃ trirātram ekarātraṃ vā //
Pañcaviṃśabrāhmaṇa
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 21.3 yaśo bhagaśca māvindad yaśo mā pratipadyatāmiti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 15.1 brāhmaṇam anṛtam abhiśasya tatpāpaṃ pratipadyate /
Taittirīyāraṇyaka
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
TĀ, 2, 11, 8.0 atha sāvitrīṃ gāyatrīṃ trir anvāha paccho 'rdharcaśo 'navānaṃ savitā śriyaḥ prasavitā śriyam evāpnoty atho prajñātayaiva pratipadā chandāṃsi pratipadyate //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 15, 12.0 juṣasva saprathastamam iti stokīyā hotā pratipadyate //
VaikhŚS, 10, 21, 9.0 adhvaryuḥ srugvyūhanādi pratipadyāśrāvya pratyāśrāvite sūktā preṣyeti sūktavāke saṃpreṣyati //
Vaitānasūtra
VaitS, 7, 2, 15.1 yadi brāhmaṇaḥ kṣatriyo vā pratipadyeta siddhaṃ karmety ācakṣate //
VaitS, 7, 2, 16.1 na cet pratipadyeta nediṣṭhaṃ sapatnaṃ vijitya tena yajeta //
Vasiṣṭhadharmasūtra
VasDhS, 12, 43.1 adhivṛkṣasūryam adhvānaṃ na pratipadyeta //
Vārāhagṛhyasūtra
VārGS, 11, 11.0 ācamanīyāḥ prathamāḥ pratipadyante //
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 28.1 tad evolmukam upayamyāgnīdhro 'grataḥ pratipadyeta //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 25.0 preṣitas tad eva pratipadyeta //
ĀpDhS, 1, 13, 6.0 oṃkāraḥ svargadvāraṃ tasmād brahmādhyeṣyamāṇa etadādi pratipadyeta //
ĀpDhS, 2, 2, 3.1 tataḥ parivṛttau karmaphalaśeṣeṇa jātiṃ rūpaṃ varṇaṃ balaṃ medhāṃ prajñāṃ dravyāṇi dharmānuṣṭhānam iti pratipadyate /
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
ĀpDhS, 2, 10, 10.0 yuddhe tadyogā yathopāyam upadiśanti tathā pratipattavyam //
ĀpDhS, 2, 11, 3.0 suvicitaṃ vicityā daivapraśnebhyo rājā daṇḍāya pratipadyeta //
ĀpDhS, 2, 16, 25.0 tathā dharmāhṛtena dravyeṇa tīrthe pratipannena //
Āpastambagṛhyasūtra
ĀpGS, 5, 12.1 jayādi pratipadyate //
ĀpGS, 6, 4.1 śmaśānādivyatikrame bhāṇḍe rathe vā riṣṭe 'gner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ karoti //
ĀpGS, 6, 10.1 uttarapūrve deśe 'gārasyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvottarayā carmaṇy upaviśata uttaro varaḥ //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
ĀpGS, 11, 6.1 atrainam uttarā āhutīr hāvayitvā jayādi pratipadyate //
ĀpGS, 12, 9.1 tasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyenābhyānāyann uttarā āhutīr hutvā jayādi pratipadyate //
ĀpGS, 14, 2.0 brāhmaṇān bhojayitvāśiṣo vācayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate //
ĀpGS, 17, 12.1 agner upasamādhānādyājyabhāgānte uttarā āhutīr hutvā jayādi pratipadyate //
ĀpGS, 18, 9.1 jayādi pratipadyate //
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 14.0 prokṣādi karma pratipadyate //
ĀpŚS, 7, 8, 1.0 agnīn paristīrya pāṇiprakṣālanādi karma pratipadyate //
ĀpŚS, 7, 13, 12.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭād adhastāt sarvataś ca prokṣya vedaṃ nidhāya sāmidhenībhyaḥ pratipadyate //
ĀpŚS, 7, 14, 3.0 dhruvāsamañjanādi karma pratipadyate samānam ā pravarāt //
ĀpŚS, 7, 15, 8.0 prāsmā agniṃ bharata stṛṇīta barhir iti hotur abhijñāyāhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 7, 19, 5.0 ulmukaikadeśam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 7, 22, 1.0 paśupuroḍāśasya pātrasaṃsādanādi karma pratipadyate //
ĀpŚS, 7, 22, 10.0 avahananādi karma pratipadyate //
ĀpŚS, 16, 11, 10.1 muṣṭikaraṇaprabhṛti karma pratipadyate //
ĀpŚS, 16, 17, 1.1 rājño nivapanādi karma pratipadyate //
ĀpŚS, 16, 17, 4.1 prāyaṇīyāyā dhrauvād ity etadādi karma pratipadyate //
ĀpŚS, 16, 21, 1.1 ātithyāyā dhrauvād ity etadādi karma pratipadyate //
ĀpŚS, 18, 20, 1.1 māhendrasya pracaraṇādi karma pratipadyate //
ĀpŚS, 19, 1, 3.1 agnīn anvādhāya vedaṃ kṛtvāgnīn paristīrya pāṇiprakṣālanādi karma pratipadyate //
ĀpŚS, 19, 4, 5.1 agnīd aupayajān aṅgārān āharety etadādi pāśukaṃ karma pratipadyate //
ĀpŚS, 19, 11, 4.1 ṣaḍḍhotāram ity etadādi pāśukaṃ karma pratipadyate //
ĀpŚS, 19, 13, 1.1 agnipraṇayanādi pāśukaṃ karma pratipadyate samānam ātimuktibhyaḥ //
ĀpŚS, 19, 13, 10.1 barhiṣaḥ sambharaṇādi pāśukaṃ karma pratipadyate samānam ā vapāyā homāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 4.2 yad iyaṃ kumāry abhijātā tad iyam iha pratipadyatām /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 8, 1, 24.1 atha pratipadyate /
ŚBM, 1, 8, 1, 40.1 atha yatra pratipadyate /
ŚBM, 2, 1, 4, 6.1 tad u hovāca bhāllaveyo yathā vā anyat kariṣyant so 'nyat kuryād yathānyad vadiṣyant so 'nyad vaded yathānyena pathaiṣyant so 'nyena pratipadyetaivaṃ tad ya etaṃ cātuṣprāśyam odanam pacet /
ŚBM, 3, 8, 1, 9.1 atholmukam ādāyāgnīt purastāt pratipadyate /
ŚBM, 4, 5, 1, 3.2 tad devā aprajñāyamāne vācaiva pratyapadyanta /
ŚBM, 5, 4, 3, 6.2 sa jaghanena sado 'greṇa śālāṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena cātvālamagreṇāgnīdhram udyacchati //
ŚBM, 5, 4, 3, 13.2 so 'greṇa yūpaṃ dakṣiṇena vediṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena sado 'greṇa śālām udyacchati //
ŚBM, 13, 2, 7, 1.0 niyukteṣu paśuṣu prokṣaṇīradhvaryurādatte 'śvam prokṣiṣyann anvārabdhe yajamāna ādhvarikaṃ yajuranudrutyāśvamedhikaṃ yajuḥ pratipadyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 8, 13.0 om itītaraḥ pratipadyate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 1.0 hiṃkāreṇa pratipadyata etad uktham //
ŚāṅkhĀ, 2, 1, 2.0 prāṇo vai hiṃkāraḥ prāṇenaivaitad ukthaṃ pratipadyate //
ŚāṅkhĀ, 2, 8, 1.0 mahān indro ya ojasetyetayā gāyatrīm aśītiṃ pratipadyate stomair vatsasya vāvṛdha iti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 9, 1.0 yā indra bhuja ābhara ityetayā bārhatīm aśītiṃ pratipadyate stotāram in maghavann asya vardhayeti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 10, 1.0 indraḥ suteṣu someṣvityetayauṣṇihīm aśītiṃ pratipadyate vide vṛdhasya dakṣaso mahān hi ṣa iti vṛdhavatyā mahadvatyā //
Arthaśāstra
ArthaŚ, 1, 14, 11.1 tatheti pratipannāṃstān saṃhitān paṇakarmaṇā /
Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 3, 3.32 dāyād yaṃ pratipadyeta /
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 13, 1.2 tena khalu samayena śrāvastyāṃ pañcamātrāṇi vaṇikśatāni kāntāramārgapratipannāni /
Aṣṭasāhasrikā
ASāh, 3, 20.6 kaḥ punarvādo ye enāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tathāgataparyupāsitāste bhagavan sattvā bhaviṣyanti /
ASāh, 9, 3.16 hitāya sukhāya pratipannā lokasya /
ASāh, 10, 1.3 udgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 1.8 śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 3.10 evamasyāṃ prajñāpāramitāyāṃ pratipattavyam /
ASāh, 10, 12.4 bhagavānāha tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.3 ye caināṃ prajñāpāramitāṃ kulaputrāḥ kuladuhitaraścodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tāṃśca te buddhā bhagavantaḥ samanvāhariṣyanti parigrahīṣyanti ca /
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ye'pi te bhagavan bodhisattvā mahāsattvā imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante sarve te bhagavan buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante evaṃ ca saṃpādayiṣyanti //
ASāh, 10, 20.2 sarve te śāriputra bodhisattvā mahāsattvā buddhānubhāvena buddhādhiṣṭhānena buddhaparigraheṇa ca imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 20.7 ye te bodhisattvā mahāsattvā imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante śrutvodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣamāṇāstathatvāya pratipadyamānāstathatvāya yogamāpadyamānā āsannībhaviṣyantyanuttarāyāḥ samyaksaṃbodheḥ tathatvāya sthāsyantyanuttarāyai samyaksaṃbodhaye /
ASāh, 10, 20.7 ye te bodhisattvā mahāsattvā imāṃ prajñāpāramitāṃ śroṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya ca śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante śrutvodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣamāṇāstathatvāya pratipadyamānāstathatvāya yogamāpadyamānā āsannībhaviṣyantyanuttarāyāḥ samyaksaṃbodheḥ tathatvāya sthāsyantyanuttarāyai samyaksaṃbodhaye /
ASāh, 10, 20.8 ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ /
ASāh, 10, 20.8 ye'pi śāriputra enāṃ prajñāpāramitāṃ likhitvā dhārayiṣyanti vācayiṣyanti paryavāpsyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti na ca tathatvāya śikṣiṣyante na ca tathatvāya pratipatsyante na ca tathatvāya yogamāpatsyante te na tathatvāya śikṣamāṇā na tathatvāya pratipadyamānā na tathatvāya yogamāpadyamānā na tathatāyāṃ sthāsyantyanuttarāyāṃ samyaksaṃbodhau te'pi śāriputra tathāgatena jñātāḥ /
ASāh, 10, 21.2 cirayānasamprasthitāste śāriputra bodhisattvā mahāsattvā veditavyāḥ ya imāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante //
ASāh, 10, 22.1 śāriputra āha kiyantaste bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge bahava utāho alpakāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante bhagavānāha bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti /
ASāh, 10, 22.2 kiṃcāpi śāriputra bahavaste tebhyo'pi bahubhyo'lpakāste bodhisattvā mahāsattvā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante na viṣatsyanti na viṣādamāpatsyante na vipṛṣṭhīkariṣyanti mānasam na bhagnapṛṣṭhīkariṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante cirayānasamprasthitāste bodhisattvā mahāsattvā veditavyāḥ /
ASāh, 11, 1.40 śākhāpatrapalālopamāḥ pratipannāste tathārūpā bodhisattvā veditavyāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 170.0 jātikālasukhādibhyo 'nācchādanāt kto 'kṛtamitapratipannāḥ //
Buddhacarita
BCar, 8, 14.1 punaḥ kumāro vinivṛtta ityatho gavākṣamālāḥ pratipedire 'ṅganāḥ /
BCar, 12, 66.2 yadi jñātaṃ yadi ruciryathāvatpratipadyatām //
Carakasaṃhitā
Ca, Sū., 1, 5.1 aśvibhyāṃ bhagavāñchakraḥ pratipede ha kevalam /
Ca, Sū., 14, 70.4 śiṣyaistu pratipattavyamupadeṣṭā punarvasuḥ //
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 12.2 sādhyaṃ lohitapittaṃ tadyadūrdhvaṃ pratipadyate /
Ca, Nid., 2, 14.2 tasmāt sādhyaṃ mataṃ raktaṃ yadūrdhvaṃ pratipadyate //
Ca, Nid., 2, 18.1 raktapittaṃ tu yanmārgau dvāvapi pratipadyate /
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 7, 22.2 tasmācchreyaskaraṃ mārgaṃ pratipadyeta no traset //
Ca, Vim., 8, 132.2 pratipattirnāma yo vikāro yathā pratipattavyastasya tathānuṣṭhānajñānam //
Ca, Śār., 6, 23.3 striyā hyāpannagarbhāyāstridhā rasaḥ pratipadyate svaśarīrapuṣṭaye stanyāya garbhavṛddhaye ca /
Ca, Śār., 8, 24.2 puṣpadarśanādevaināṃ brūyāt śayanaṃ tāvanmṛdusukhaśiśirāstaraṇasaṃstīrṇam īṣadavanataśiraskaṃ pratipadyasveti /
Ca, Śār., 8, 38.6 anena karmaṇā garbho'vāk pratipadyate //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 3, 83.1 sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāśramaṃ pratyapadyata /
MBh, 1, 11, 11.5 svarūpaṃ bhāsvaraṃ bhūyaḥ pratipede mahāyaśāḥ /
MBh, 1, 45, 4.2 kalyāṇaṃ pratipatsyāmi viparītaṃ na jātucit //
MBh, 1, 45, 16.1 tatastvaṃ puruṣaśreṣṭha dharmeṇa pratipedivān /
MBh, 1, 55, 42.2 rājyaṃ vidrutabhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ /
MBh, 1, 64, 19.1 taṃ cāpyatirathaḥ śrīmān āśramaṃ pratyapadyata /
MBh, 1, 68, 26.1 yo 'nyathā santam ātmānam anyathā pratipadyate /
MBh, 1, 68, 32.1 avamanyātmanātmānam anyathā pratipadyate /
MBh, 1, 71, 38.2 kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco 'bhirūpaḥ //
MBh, 1, 75, 11.6 uvāca caināṃ subhage pratipannaṃ vacastava /
MBh, 1, 79, 3.1 tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 4.2 dattvā svaṃ pratipatsyāmi pāpmānaṃ jarayā saha //
MBh, 1, 79, 8.1 turvaso pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 9.2 svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha //
MBh, 1, 79, 15.1 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm /
MBh, 1, 79, 20.1 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 22.3 jarādoṣastvayokto 'yaṃ tasmāt tvaṃ pratipatsyase //
MBh, 1, 79, 23.15 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 23.18 dattvā ca pratipatsye vai pāpmānaṃ jarayā saha /
MBh, 1, 79, 25.1 pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 26.2 svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha //
MBh, 1, 79, 28.1 pratipatsyāmi te rājan pāpmānaṃ jarayā saha /
MBh, 1, 80, 11.1 pratipede jarāṃ rājā yayātir nāhuṣastadā /
MBh, 1, 80, 11.2 yauvanaṃ pratipede ca pūruḥ svaṃ punar ātmanaḥ //
MBh, 1, 88, 5.2 tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste /
MBh, 1, 88, 8.2 tāṃstvaṃ lokān pratipadyasva rājan mayā dattān yadi neṣṭaḥ krayaste /
MBh, 1, 88, 8.3 na cāhaṃ tān pratipatsye ha dattvā yatra gatvā tvam upāsse ha lokān //
MBh, 1, 89, 38.3 om ityevaṃ vasiṣṭho 'pi bhāratān pratyapadyata //
MBh, 1, 92, 8.3 anyathā pratipannaṃ māṃ nāśayed dharmaviplavaḥ //
MBh, 1, 97, 26.1 śrutvā taṃ pratipadyethāḥ prājñaiḥ saha purohitaiḥ /
MBh, 1, 99, 43.2 adyaiva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām /
MBh, 1, 102, 15.9 dhṛtarāṣṭrastvacakṣuṣṭvād rājyaṃ na pratyapadyata /
MBh, 1, 102, 23.1 dhṛtarāṣṭrastvacakṣuṣṭvād rājyaṃ na pratyapadyata /
MBh, 1, 109, 10.2 vidhiparyāgatān arthān prajñā na pratipadyate //
MBh, 1, 115, 8.2 manye dhruvaṃ mayoktā sā vaco me pratipatsyate //
MBh, 1, 122, 13.5 na ca te pratyapadyanta karma vīṭopalabdhaye /
MBh, 1, 122, 20.3 sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate //
MBh, 1, 123, 14.3 lāghavaṃ cāstrayogaṃ ca nacirāt pratyapadyata //
MBh, 1, 126, 18.2 ye lokāstān hataḥ karṇa mayā tvaṃ pratipatsyase //
MBh, 1, 137, 18.2 yatamānā vanaṃ rājan gahanaṃ pratipedire //
MBh, 1, 138, 29.2 kāṃ diśaṃ pratipatsyāmaḥ prāptāḥ kleśam anuttamam /
MBh, 1, 143, 37.7 hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata /
MBh, 1, 158, 17.2 gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate /
MBh, 1, 158, 34.2 aṅgemaṃ pratipadyasva gaccha gandharva mā śucaḥ /
MBh, 1, 173, 22.3 na cāpyatra mahābāho adharmaḥ pratipadyate /
MBh, 1, 180, 12.4 jagāma drupado viprāñ śamārthī pratyapadyata //
MBh, 1, 209, 10.1 tadā yūyaṃ punaḥ sarvāḥ svarūpaṃ pratipatsyatha /
MBh, 1, 213, 34.1 pratipede mahābāhuḥ saha rāmeṇa keśavaḥ /
MBh, 2, 11, 37.2 dayāvān sarvabhūteṣu yathārhaṃ pratipadyate //
MBh, 2, 15, 4.1 asminn arthāntare yuktam anarthaḥ pratipadyate /
MBh, 2, 37, 3.2 atra yat pratipattavyaṃ tanme brūhi pitāmaha //
MBh, 2, 47, 2.2 phalato bhūmito vāpi pratipadyasva bhārata //
MBh, 2, 50, 13.2 pratipannān svakāryeṣu saṃmohayasi no bhṛśam //
MBh, 2, 58, 13.2 evam uktvā tu śakunistān akṣān pratyapadyata /
MBh, 2, 67, 12.2 svarājyaṃ pratipattavyam itarair atha vetaraiḥ //
MBh, 2, 69, 19.2 yathāvat pratipadyethāḥ kāle kāle yudhiṣṭhira //
MBh, 2, 71, 45.1 duryodhana niśamyaitat pratipadya yathecchasi /
MBh, 3, 1, 6.3 vanavāsam aduḥkhārhā dāruṇaṃ pratyapadyata //
MBh, 3, 7, 13.2 bhīmārjunayamāṃś cāpi tadarhaṃ pratyapadyata //
MBh, 3, 30, 31.2 tasmājjanma ca bhūtānāṃ bhavaś ca pratipadyate //
MBh, 3, 32, 17.2 dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate //
MBh, 3, 32, 18.2 kāmalobhānugo mūḍho narakaṃ pratipadyate //
MBh, 3, 34, 8.2 dharmakāme pratītasya pratipannāḥ sma bhārata //
MBh, 3, 34, 51.2 udāraṃ pratipadyasva nāvare sthātum arhasi //
MBh, 3, 38, 12.2 tānyekasthāni sarvāṇi tatas tvaṃ pratipatsyase //
MBh, 3, 44, 11.2 pratipede mahābāhuḥ śaṅkhadundubhināditam //
MBh, 3, 56, 5.2 niṣadhān pratipadyasva jitvā rājan nalaṃ nṛpam //
MBh, 3, 63, 23.1 anena vāsasācchannaḥ svarūpaṃ pratipatsyase /
MBh, 3, 68, 15.1 yathā na nṛpatir bhīmaḥ pratipadyeta me matam /
MBh, 3, 84, 13.2 divyānyastrāṇi bībhatsus tattvataḥ pratipatsyate //
MBh, 3, 92, 12.1 mānābhibhūtān acirād vināśaḥ pratyapadyata /
MBh, 3, 92, 14.2 prajahuḥ sarvapāpāni śreyaś ca pratipedire //
MBh, 3, 149, 37.2 svadharmaṃ pratipadyasva vinīto niyatendriyaḥ //
MBh, 3, 158, 14.2 sahitāḥ pratyapadyanta kuberasadanaṃ prati //
MBh, 3, 191, 25.1 sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ //
MBh, 3, 207, 13.2 svasthānaṃ pratipadyasva śīghram eva tamonuda //
MBh, 3, 232, 16.1 na sāmnā pratipadyeta yadi gandharvarāḍ asau /
MBh, 3, 245, 29.1 kṛṣigorakṣyam ityeke pratipadyanti mānavāḥ /
MBh, 3, 255, 15.2 hatāśvaḥ sahadevasya pratipede mahāratham //
MBh, 3, 262, 32.1 avamanya sa tat sarvaṃ svarūpaṃ pratipadya ca /
MBh, 3, 264, 39.1 hate vālini sugrīvaḥ kiṣkindhāṃ pratyapadyata /
MBh, 3, 267, 53.1 pratipannau yadā rūpaṃ rākṣasaṃ tau niśācarau /
MBh, 3, 281, 32.2 svam eva rājyaṃ pratipatsyate 'cirān na ca svadharmāt parihāsyate nṛpaḥ /
MBh, 3, 296, 16.1 sahadevastathetyuktvā tāṃ diśaṃ pratyapadyata /
MBh, 3, 296, 21.2 āmuktakhaḍgo medhāvī tat saraḥ pratyapadyata //
MBh, 3, 296, 26.1 kaunteya yadi vai praśnān mayoktān pratipatsyase /
MBh, 3, 296, 34.1 bhīmasenastathetyuktvā tāṃ diśaṃ pratyapadyata /
MBh, 3, 298, 14.2 dadānītyeva bhagavān uttaraṃ pratyapadyata /
MBh, 3, 298, 16.2 dadānītyeva bhagavān uttaraṃ pratyapadyata /
MBh, 4, 21, 10.1 sā sukhaṃ pratipadyasva dāso bhīru bhavāmi te /
MBh, 4, 21, 12.2 ekaṃ me samayaṃ tvadya pratipadyasva kīcaka /
MBh, 4, 21, 34.1 tato duryodhanaṃ hatvā pratipatsye vasuṃdharām /
MBh, 4, 32, 19.1 anyad evāyudhaṃ kiṃcit pratipadyasva mānuṣam /
MBh, 4, 55, 6.1 ehi karṇa mayā sārdhaṃ pratipadyasva saṃgaram /
MBh, 5, 7, 25.1 na ca tad vākyam uktaṃ vai keśavaḥ pratyapadyata /
MBh, 5, 17, 10.2 adharme sampravṛttastvaṃ dharmaṃ na pratipadyase /
MBh, 5, 26, 26.1 sa ced etāṃ pratipadyeta buddhiṃ vṛddho rājā saha putreṇa sūta /
MBh, 5, 35, 3.1 ārjavaṃ pratipadyasva putreṣu satataṃ vibho /
MBh, 5, 38, 1.3 pratyutthānābhivādābhyāṃ punastān pratipadyate //
MBh, 5, 40, 18.1 idaṃ vacaḥ śakṣyasi ced yathāvan niśamya sarvaṃ pratipattum evam /
MBh, 5, 53, 7.2 atha vīrair jitāṃ bhūmim akhilāṃ pratyapadyathāḥ //
MBh, 5, 76, 8.1 kurūṇāṃ pāṇḍavānāṃ ca pratipatsva nirāmayam /
MBh, 5, 85, 5.1 ārjavaṃ pratipadyasva mā bālyād bahudhā naśīḥ /
MBh, 5, 89, 19.2 na yuktaṃ bhavatāsmāsu pratipattum asāṃpratam //
MBh, 5, 92, 19.1 saṃmṛṣṭasaṃsiktarajaḥ pratipede mahāpatham /
MBh, 5, 93, 45.1 sa bhavānmātṛpitṛvad asmāsu pratipadyatām /
MBh, 5, 96, 7.2 mahendrasadṛśīṃ caiva mātaliḥ pratyapadyata //
MBh, 5, 107, 7.1 eṣā dik sā dvijaśreṣṭha yāṃ sarvaḥ pratipadyate /
MBh, 5, 121, 9.2 sthānaṃ ca pratipanno 'si karmaṇā svena nirjitam /
MBh, 5, 122, 20.1 śrutvā yaḥ suhṛdāṃ śāstraṃ martyo na pratipadyate /
MBh, 5, 122, 21.1 yastu niḥśreyasaṃ vākyaṃ mohānna pratipadyate /
MBh, 5, 122, 30.2 tvayi samyaṅ mahābāho pratipannā yaśasvinaḥ //
MBh, 5, 122, 31.1 tvayāpi pratipattavyaṃ tathaiva bharatarṣabha /
MBh, 5, 127, 34.1 kāmābhibhūtaḥ krodhād vā yo mithyā pratipadyate /
MBh, 5, 133, 5.2 asmiṃśced āgate kāle kāryaṃ na pratipadyase /
MBh, 5, 150, 3.2 śrutvā duryodhano rājā kiṃ kāryaṃ pratyapadyata //
MBh, 5, 154, 5.2 bhīmasenārjunau vāpi kṛṣṇo vā pratyapadyata //
MBh, 5, 155, 7.2 drumād rukmī mahātejā vijayaṃ pratyapadyata //
MBh, 5, 155, 9.2 pratipede hṛṣīkeśaḥ śārṅgaṃ ca dhanur uttamam //
MBh, 5, 174, 6.1 pratipatsyati rājā sa pitā te yad anantaram /
MBh, 5, 174, 19.2 kāryaṃ ca pratipede tanmanasā sumahātapāḥ //
MBh, 5, 178, 24.2 utpathapratipannasya kāryaṃ bhavati śāsanam //
MBh, 5, 193, 8.2 yakṣarūpaṃ ca tad dīptaṃ śikhaṇḍī pratyapadyata //
MBh, 5, 193, 46.1 hate śikhaṇḍini raṇe svarūpaṃ pratipatsyate /
MBh, 5, 193, 57.1 pratipede catuṣpādaṃ dhanurvedaṃ nṛpātmajaḥ /
MBh, 6, 7, 44.2 brahmalokād apakrāntā saptadhā pratipadyate //
MBh, 6, 15, 58.2 duryodhanaḥ śāṃtanavaṃ kiṃ tadā pratyapadyata //
MBh, 6, 17, 2.1 maghāviṣayagaḥ somastad dinaṃ pratyapadyata /
MBh, 6, BhaGī 14, 14.2 tadottamavidāṃ lokānamalānpratipadyate //
MBh, 6, 41, 97.1 pratyapadyanta te sarve rathān svān puruṣarṣabhāḥ /
MBh, 6, 51, 40.1 eṣa cāstaṃ giriśreṣṭhaṃ bhānumān pratipadyate /
MBh, 6, 88, 7.2 yato duryodhanarathastaṃ mārgaṃ pratyapadyata /
MBh, 6, 103, 54.1 praviśya ca tadā bhīṣmaṃ śirobhiḥ pratipedire /
MBh, 6, 112, 55.2 paraṃ yatnaṃ samāsthāya bībhatsuḥ pratyapadyata //
MBh, 6, 114, 102.2 na kiṃcit pratyapadyanta putrāste bharatarṣabha /
MBh, 6, 115, 15.2 na kiṃcit pratyapadyanta putrāstava ca bhārata //
MBh, 6, 116, 50.1 na ced evaṃ prāptakālaṃ vaco me mohāviṣṭaḥ pratipatsyasyabuddhyā /
MBh, 7, 45, 3.2 saubhadre pratipattiṃ kāṃ pratyapadyanta māmakāḥ //
MBh, 7, 61, 30.2 pretyabhāve ca kalyāṇaṃ prasādaṃ pratipadyate //
MBh, 7, 62, 14.2 atha pārthair jitāṃ kṛtsnāṃ pṛthivīṃ pratyapadyathāḥ //
MBh, 7, 76, 4.2 narakaṃ bhajamānāste pratyapadyanta kilbiṣam //
MBh, 7, 89, 18.2 dāruṇaikāyane kāle kathaṃ vā pratipedire //
MBh, 7, 89, 27.2 putro mama bhṛśaṃ mūḍhaḥ kiṃ kāryaṃ pratyapadyata //
MBh, 7, 89, 29.2 dṛṣṭvā kāṃ vai dhṛtiṃ yuddhe pratyapadyanta māmakāḥ //
MBh, 7, 109, 23.2 dīrgham uṣṇaṃ śvasan vīro na kiṃcit pratyapadyata //
MBh, 7, 112, 37.2 iti saṃcintya rājāsau nottaraṃ pratyapadyata //
MBh, 7, 130, 2.2 yat prāviśad ameyātmā kiṃ pārthaḥ pratyapadyata //
MBh, 7, 134, 35.3 karṇo vaikartanaḥ sūta pratyapadyat kim uttaram //
MBh, 7, 145, 29.2 dhṛṣṭadyumnaṃ parākrāntaṃ sātyakiḥ pratyapadyata //
MBh, 7, 154, 20.3 māmakaiḥ pratipannaṃ yat tanmamācakṣva saṃjaya //
MBh, 7, 161, 8.1 asmiṃśced āgate kāle śreyo na pratipatsyase /
MBh, 7, 164, 6.1 pratyapadyata hārdikyaḥ kṛtavarmā tadantaram /
MBh, 8, 5, 56.2 kāṃ diśaṃ pratipatsyāmi dīnaḥ śatruvaśaṃ gataḥ //
MBh, 8, 20, 31.2 pratyapadyata rājānaṃ magnaṃ vai vyasanārṇave //
MBh, 8, 21, 35.2 girim astaṃ samāsādya pratyapadyata bhānumān //
MBh, 8, 43, 46.1 pratipadyasva rādheyaṃ prāptakālam anantaram /
MBh, 9, 18, 15.2 niḥsaṃjñaḥ patito bhūmau kilbiṣaṃ pratipadyatām //
MBh, 9, 28, 5.1 te hatāḥ pratyapadyanta vasudhāṃ vigatāsavaḥ /
MBh, 9, 29, 65.2 kathaṃ nu pāṇḍavā rājan pratipatsyanti kauravam //
MBh, 9, 30, 1.3 taṃ hradaṃ pratyapadyanta yatra duryodhano 'bhavat //
MBh, 9, 40, 25.2 svam eva nagaraṃ rājā pratipede maharddhimat //
MBh, 9, 50, 49.1 ṣaṣṭir munisahasrāṇi śiṣyatvaṃ pratipedire /
MBh, 9, 61, 30.4 praviśya pratyapadyanta kośaratnarddhisaṃcayān //
MBh, 9, 63, 36.2 gāndhārīsahitaḥ krośan kāṃ gatiṃ pratipatsyate //
MBh, 9, 64, 48.2 tāṃ niśāṃ pratipede 'tha sarvabhūtabhayāvahām //
MBh, 10, 1, 55.1 nottaraṃ pratipede ca tatra yuktaṃ hriyā vṛtaḥ /
MBh, 10, 6, 20.2 sa pathaḥ pracyuto dharmyāt kupathaṃ pratipadyate //
MBh, 10, 6, 26.2 sa pathaḥ pracyuto dharmyād vipadaṃ pratipadyate //
MBh, 10, 8, 83.2 na ca sma pratipadyante śastrāṇi vasanāni ca //
MBh, 10, 9, 33.2 prajñācakṣuśca durdharṣaḥ kāṃ gatiṃ pratipatsyate //
MBh, 10, 12, 13.2 agastyād bhāratācāryaḥ pratyapadyata me pitā //
MBh, 12, 3, 18.2 kastvaṃ kasmācca narakaṃ pratipanno bravīhi tat //
MBh, 12, 3, 21.2 mūtraśleṣmāśanaḥ pāpa nirayaṃ pratipatsyase //
MBh, 12, 7, 21.2 dhṛtarāṣṭrasya putreṇa nikṛtyā pratyapatsmahi //
MBh, 12, 13, 6.2 bhittvā śarīraṃ bhūtānāṃ na hiṃsā pratipatsyate //
MBh, 12, 28, 4.3 nareṇa pratipattavyaṃ kalyāṇaṃ katham icchatā //
MBh, 12, 38, 11.2 pratipede mahābuddhir vasiṣṭhācca yatavratāt //
MBh, 12, 40, 22.2 pratipede mahad rājyaṃ suhṛdbhiḥ saha bhārata //
MBh, 12, 44, 7.2 pratipede mahābāhur mandaraṃ maghavān iva //
MBh, 12, 44, 9.2 pratipede mahābāhur arjuno rājaśāsanāt //
MBh, 12, 57, 7.2 utpathapratipannasya parityāgo vidhīyate //
MBh, 12, 59, 88.1 vaiśālākṣam iti proktaṃ tad indraḥ pratyapadyata /
MBh, 12, 62, 8.2 tādṛśaṃ tādṛśenaiva sa guṇaṃ pratipadyate //
MBh, 12, 65, 26.2 utpathaṃ pratipatsyante kāmamanyusamīritāḥ //
MBh, 12, 68, 32.2 nirbhayāḥ pratipadyante yadā rakṣati bhūmipaḥ //
MBh, 12, 94, 28.1 yastu niḥśreyasaṃ jñātvā jñānaṃ tat pratipadyate /
MBh, 12, 96, 3.1 mama dharmyaṃ baliṃ datta kiṃvā māṃ pratipatsyatha /
MBh, 12, 115, 4.2 lokavidveṣam āpanno niṣphalaṃ pratipadyate //
MBh, 12, 124, 16.2 saptarātreṇa nābhāgaḥ pṛthivīṃ pratipedivān //
MBh, 12, 138, 48.2 utpathapratipannasya daṇḍo bhavati śāsanam //
MBh, 12, 148, 9.1 yo martyaḥ pratipadyeta āyur jīveta vā punaḥ /
MBh, 12, 154, 13.1 adāntaḥ puruṣaḥ kleśam abhīkṣṇaṃ pratipadyate /
MBh, 12, 154, 23.2 prāpyeha loke satkāraṃ sugatiṃ pratipadyate //
MBh, 12, 155, 2.2 tathaiva vedān ṛṣayastapasā pratipedire //
MBh, 12, 160, 17.2 tā vai brahmarṣayaḥ sarvāḥ prajārthaṃ pratipedire //
MBh, 12, 167, 20.2 mitradhruṅ nirayaṃ ghoram anantaṃ pratipadyate //
MBh, 12, 169, 1.3 kiṃ śreyaḥ pratipadyeta tanme brūhi pitāmaha //
MBh, 12, 189, 21.2 amṛtaṃ virajaḥśuddham ātmānaṃ pratipadyate //
MBh, 12, 192, 123.2 aduḥkham ajaraṃ śāntaṃ sthānaṃ tat pratipadyate //
MBh, 12, 192, 124.2 puruṣaṃ samatikramya ākāśaṃ pratipadyate //
MBh, 12, 192, 125.2 yacca prārthayate tacca manasā pratipadyate //
MBh, 12, 197, 7.2 manasā cānyad ākāṅkṣan paraṃ na pratipadyate //
MBh, 12, 198, 6.2 manasyekāgratāṃ kṛtvā tat paraṃ pratipadyate //
MBh, 12, 198, 9.2 tadā sarvaguṇān hitvā nirguṇaṃ pratipadyate //
MBh, 12, 199, 21.2 manasā cānyad ākāṅkṣan paraṃ na pratipadyate //
MBh, 12, 199, 25.2 manasā cendriyagrāmam anantaṃ pratipadyate //
MBh, 12, 203, 43.1 sa tu dehād yathā dehaṃ tyaktvānyaṃ pratipadyate /
MBh, 12, 207, 20.2 netrayoḥ pratipadyante vahantyastaijasaṃ guṇam //
MBh, 12, 208, 11.3 rajobhūtair hi karaṇaiḥ karmaṇā pratipadyate //
MBh, 12, 211, 13.2 āsurir maṇḍale tasmin pratipede tad avyayam //
MBh, 12, 211, 42.2 etad astīdam astīti na kiṃcit pratipadyate //
MBh, 12, 220, 60.1 sarve saṃhatam aiśvaryam īśvarāḥ pratipedire /
MBh, 12, 220, 61.2 sarve sarveṣu bhūteṣu yathāvat pratipedire //
MBh, 12, 224, 47.1 teṣāṃ ye yāni karmāṇi prāk sṛṣṭyāṃ pratipedire /
MBh, 12, 224, 47.2 tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ //
MBh, 12, 228, 13.1 sapta yo dhāraṇāḥ kṛtsnā vāgyataḥ pratipadyate /
MBh, 12, 228, 15.1 avyaktasya tathaiśvaryaṃ kramaśaḥ pratipadyate /
MBh, 12, 228, 26.2 tathaiva vyaktam ātmānam avyaktaṃ pratipadyate //
MBh, 12, 237, 19.2 amṛtaḥ sa nityaṃ vasati yo 'hiṃsāṃ pratipadyate //
MBh, 12, 258, 25.2 śriyā hīno 'pi yo gehe ambeti pratipadyate //
MBh, 12, 265, 12.2 yathā kuśaladharmā sa kuśalaṃ pratipadyate //
MBh, 12, 271, 67.2 kāṃ gatiṃ pratipatsyāmo nīlāṃ kṛṣṇādhamām atha //
MBh, 12, 279, 4.2 yad bhavet pratipattavyaṃ tad bhavān prabravītu me //
MBh, 12, 279, 7.1 pratipadya naro dharmaṃ svargaloke mahīyate /
MBh, 12, 279, 15.2 kurute yādṛśaṃ karma tādṛśaṃ pratipadyate //
MBh, 12, 279, 21.2 karoti yādṛśaṃ karma tādṛśaṃ pratipadyate //
MBh, 12, 283, 17.1 tasmin hate 'tha svaṃ bhāvaṃ pratyapadyanta mānavāḥ /
MBh, 12, 284, 30.2 sa kṛtvā pāpakānyeva nirayaṃ pratipadyate //
MBh, 12, 287, 37.1 na mātā na pitā kiṃcit kasyacit pratipadyate /
MBh, 12, 291, 44.1 tamasā tāmasān bhāvān vividhān pratipadyate /
MBh, 12, 292, 3.2 mānuṣyānnirayasthānam ānantyaṃ pratipadyate //
MBh, 12, 294, 47.2 te 'vyaktaṃ pratipadyante punaḥ punar ariṃdama //
MBh, 12, 323, 27.2 yathākhyātena mārgeṇa taṃ deśaṃ pratipedire //
MBh, 12, 336, 14.1 phenapā ṛṣayaścaiva taṃ dharmaṃ pratipedire /
MBh, 13, 1, 67.2 evam ātmakṛtaṃ karma mānavaḥ pratipadyate //
MBh, 13, 35, 8.2 svādhyāyenaiva māhātmyaṃ vimalaṃ pratipatsyatha //
MBh, 13, 36, 11.2 yuddhaṃ pitā me hṛṣṭātmā vismitaḥ pratyapadyata //
MBh, 13, 45, 5.1 svayaṃ vṛteti sāvitrī pitrā vai pratyapadyata /
MBh, 13, 49, 24.1 tyakto mātāpitṛbhyāṃ yaḥ savarṇaṃ pratipadyate /
MBh, 13, 75, 9.2 trividhaṃ pratipattavyam arthavādāśiṣaḥ stavāḥ //
MBh, 13, 78, 21.2 pradāya marutāṃ lokān ajarān pratipadyate //
MBh, 13, 78, 23.2 dattvā prajāpater lokān viśokaḥ pratipadyate //
MBh, 13, 98, 1.3 jamadagnir mahātejāḥ kiṃ kāryaṃ pratyapadyata //
MBh, 13, 107, 32.2 pratyutthānābhivādābhyāṃ punastān pratipadyate //
MBh, 13, 109, 4.2 upoṣyeha naraśreṣṭha kiṃ phalaṃ pratipadyate //
MBh, 13, 109, 27.2 dhanāḍhyaṃ sphītam acalam aiśvaryaṃ pratipadyate //
MBh, 13, 109, 37.2 tatkṣayād iha cāgamya māhātmyaṃ pratipadyate //
MBh, 13, 109, 39.2 tatkṣayād iha cāgamya māhātmyaṃ pratipadyate //
MBh, 13, 109, 64.1 upoṣya vidhivad devāstridivaṃ pratipedire /
MBh, 13, 113, 2.3 manasā viparītena nirayaṃ pratipadyate //
MBh, 13, 113, 5.2 manaḥsamādhisaṃyuktaḥ sugatiṃ pratipadyate //
MBh, 13, 118, 1.3 kāṃ yoniṃ pratipannāste tanme brūhi pitāmaha //
MBh, 13, 123, 11.2 annadānaiḥ sukṛtinaḥ pratipadyanti laukikāḥ //
MBh, 13, 132, 50.1 evaṃbhūto naro devi nirayaṃ pratipadyate /
MBh, 13, 133, 28.1 evaṃbhūto naro devi svargatiṃ pratipadyate /
MBh, 13, 133, 34.2 evaṃśīlasamācāro nirayaṃ pratipadyate //
MBh, 13, 144, 36.2 triṣu lokeṣu tāvacca vaiśiṣṭyaṃ pratipatsyase /
MBh, 13, 147, 7.3 jyotiḥ sarvasya lokasya vipulaṃ pratipadyate //
MBh, 13, 148, 2.3 narakaṃ pratipadyante dharmavidveṣiṇo narāḥ //
MBh, 14, 13, 5.2 bhittvā śarīraṃ bhūtānām ahiṃsāṃ pratipadyate //
MBh, 14, 16, 24.3 pratipede yathānyāyaṃ bhaktyā paramayā yutaḥ //
MBh, 14, 19, 24.1 anyonyāścaiva tanavo yatheṣṭaṃ pratipadyate /
MBh, 14, 21, 20.1 prāṇena yā saṃbhavate śarīre prāṇād apānaṃ pratipadyate ca /
MBh, 14, 28, 9.2 yad asya vārijaṃ kiṃcid apastat pratipadyate //
MBh, 14, 36, 27.1 anyathā pratipannāstu vivṛddhā ye ca karmasu /
MBh, 14, 36, 29.1 anyathā pratipannāstu vivṛddhāḥ sveṣu karmasu /
MBh, 14, 50, 14.2 tathaiva vedān ṛṣayastapasā pratipedire //
MBh, 14, 55, 7.1 taṃ krameṇa jarā tāta pratipede mahāmunim /
MBh, 14, 76, 4.2 bībhatsuṃ pratyapadyanta padātinam avasthitam //
MBh, 14, 80, 19.2 narakaṃ pratipatsyāmi dhruvaṃ guruvadhārditaḥ //
MBh, 15, 26, 8.2 puraṃdarasya saṃsthānaṃ pratipede mahāmanāḥ //
MBh, 15, 34, 25.2 pratipede tadā vyāsastadartham upakalpitam //
MBh, 15, 44, 46.2 sa cāsya samyaṅ medhāvī pratyapadyata vīryavān //
MBh, 16, 7, 16.2 pratipatsyati bībhatsur bhavataścaurdhvadehikam //
Manusmṛti
ManuS, 2, 116.2 sa brahmasteyasaṃyukto narakaṃ pratipadyate //
ManuS, 2, 120.2 pratyutthānābhivādābhyāṃ punas tān pratipadyate //
ManuS, 3, 191.2 dātur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
ManuS, 6, 74.2 darśanena vihīnas tu saṃsāraṃ pratipadyate //
ManuS, 7, 40.2 vanasthā api rājyāni vinayāt pratipedire //
ManuS, 7, 94.2 bhartur yad duṣkṛtaṃ kiṃcit tat sarvaṃ pratipadyate //
ManuS, 8, 183.1 sa yadi pratipadyeta yathānyastaṃ yathākṛtam /
ManuS, 11, 207.2 jighāṃsayā brāhmaṇasya narakaṃ pratipadyate //
ManuS, 11, 244.2 tathaiva vedān ṛṣayas tapasā pratipedire //
ManuS, 12, 39.1 yena yas tu guṇenaiṣāṃ saṃsarān pratipadyate /
ManuS, 12, 54.2 saṃsārān pratipadyante mahāpātakinas tv imān //
Rāmāyaṇa
Rām, Bā, 20, 7.2 svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi //
Rām, Bā, 21, 13.2 nottare pratipattavyaḥ samo loke tavānagha //
Rām, Bā, 37, 18.2 kālena mahatā sarve yauvanaṃ pratipedire //
Rām, Bā, 42, 19.2 punar ākāśam āviśya svāṃl lokān pratipedire //
Rām, Bā, 72, 11.2 svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam //
Rām, Ay, 1, 15.2 ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate //
Rām, Ay, 30, 18.2 asmattyaktāni veśmāni kaikeyī pratipadyatām //
Rām, Ay, 69, 24.2 bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām //
Rām, Ay, 69, 26.2 mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām //
Rām, Ay, 75, 9.2 sudharmām iva dharmātmā sagaṇaḥ pratyapadyata //
Rām, Ay, 81, 13.2 yadvidhaṃ pratipede ca rāme priyahite 'tithau //
Rām, Ay, 104, 13.1 idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi /
Rām, Ay, 109, 5.2 taṃ cāpi bhagavān atriḥ putravat pratyapadyata //
Rām, Ār, 32, 24.2 kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ tvam adya kṛtyaṃ pratipattum arhasi //
Rām, Ār, 47, 8.2 pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ //
Rām, Ār, 49, 26.1 paretakāle puruṣo yat karma pratipadyate /
Rām, Ār, 49, 26.2 vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat //
Rām, Ār, 64, 12.2 vipraṇaṣṭaṃ dhanaṃ kṣipraṃ tatsvāmī pratipadyate //
Rām, Ār, 65, 2.2 aviprahatam aikṣvākau panthānaṃ pratipedatuḥ //
Rām, Ār, 69, 36.1 sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ /
Rām, Ki, 19, 1.2 pratyukto hetumadvākyair nottaraṃ pratyapadyata //
Rām, Ki, 20, 19.1 sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase /
Rām, Ki, 22, 5.1 pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām /
Rām, Ki, 38, 37.2 niveśayitvā vidhivad balāni balaṃ balajñaḥ pratipattum īṣṭe //
Rām, Ki, 61, 12.2 deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase //
Rām, Su, 1, 23.2 raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire //
Rām, Su, 1, 181.1 sa taiḥ saṃbhāvitaḥ pūjyaḥ pratipannaprayojanaḥ /
Rām, Su, 1, 188.2 parair aśakyapratipannarūpaḥ samīkṣitātmā samavekṣitārthaḥ //
Rām, Su, 34, 18.2 kaccit puruṣakāraṃ ca daivaṃ ca pratipadyate //
Rām, Su, 36, 32.2 tvayā vīra visṛṣṭastu pratipede svam ālayam //
Rām, Su, 40, 2.2 rakṣasāṃ ca nimittāni krūrāṇi pratipedire //
Rām, Su, 46, 13.2 cakāra bhartāram adīnasattvo raṇāya vīraḥ pratipannabuddhiḥ //
Rām, Su, 46, 14.2 yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata //
Rām, Su, 65, 17.2 visṛṣṭastu tadā kākaḥ pratipede kham ālayam //
Rām, Yu, 21, 18.1 tatrātra pratipatsyāmi jñātvā teṣāṃ balābalam /
Rām, Yu, 27, 14.2 vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata //
Rām, Yu, 38, 16.2 astraṃ brahmaśiraścaiva rāghavau pratyapadyatām //
Rām, Yu, 47, 80.2 saṃbhramāviṣṭahṛdayo na kiṃcit pratyapadyata //
Rām, Yu, 50, 8.2 kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam //
Rām, Yu, 52, 32.2 nairāśyāt strīlaghutvācca tvadvaśaṃ pratipatsyate //
Rām, Yu, 61, 1.2 sugrīvanīlāṅgadajāmbavanto na cāpi kiṃcit pratipedire te //
Rām, Yu, 76, 30.2 anyonyaṃ tāvabhighnantau na śramaṃ pratyapadyatām //
Rām, Yu, 80, 49.2 yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate //
Rām, Yu, 87, 32.2 śirasā dhārayan rāmo na vyathāṃ pratyapadyata //
Saundarānanda
SaundĀ, 18, 25.1 adyārthavatte śrutavacchrutaṃ tacchrutānurūpaṃ pratipadya dharmam /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 37.2 pratyavekṣya tiraśco 'pi pratipannaparigrahān //
AHS, Nidānasthāna, 15, 48.2 abhibhūyetaraṃ doṣam ūrū cet pratipadyate //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
ASaṃ, 1, 22, 4.2 yasmānniyatahetuko'pyāmayaḥ samyagbhiṣagādeśānuṣṭhānād upāttāyuḥsaṃskārāparikṣaye sati sahyavedanatāṃ pratipadyate /
Bodhicaryāvatāra
BoCA, 8, 34.1 adhvānaṃ pratipannasya yathāvāsaparigrahaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 39.2 anuktottara evāsyai tatheti pratipannavān //
BKŚS, 5, 10.2 sacivair abhyanujñātas tatheti pratipannavān //
BKŚS, 14, 76.2 balaṃ caturguṇaṃ tasmād bāleyaṃ pratipadyatām //
BKŚS, 17, 12.2 na cāsminn ekam apy asti yady asti pratipadyatām //
BKŚS, 23, 64.2 vailakṣyād ghaṭṭayann akṣān na kiṃcit pratipannavān //
BKŚS, 24, 69.2 prārthanā pratipanneti gomukhenoditaṃ tataḥ //
BKŚS, 26, 5.1 lokas tu yad imāṃ sarvaḥ pratipannaḥ pumān iti /
Daśakumāracarita
DKCar, 2, 2, 238.1 so 'pi kathaṃcin nirgranthikagrahān mocitātmā madanuśiṣṭo hṛṣṭatamaḥ svadharmameva pratyapadyata //
DKCar, 2, 2, 287.1 tatheti taiḥ pratipanne punarmatsamīpamāsādya saumya kṣamasvāsya dāsījanasyaikamaparādham //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 4, 3.0 atarkayaṃ ca karkaśo 'yaṃ puruṣaḥ kārpaṇyamiva varṣati kṣīṇatāraṃ cakṣuḥ ārambhaśca sāhasānuvādī nūnamasau prāṇaniḥspṛhaḥ kimapi kṛcchraṃ priyajanavyasanamūlaṃ pratipatsyate //
DKCar, 2, 4, 22.0 tadviramya karmaṇo 'smānmalīmasātkimalamasi pratipadyāsmānāryavṛttyā vartitum iti //
DKCar, 2, 4, 167.0 tāṃ punaravocam adyaiva rājagṛhe kimapi kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsye iti //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 8, 12.0 tathāpyasāv apratipadyātmasaṃskāram arthaśāstreṣu anagnisaṃśodhitena hemajātirnātibhāti buddhiḥ //
DKCar, 2, 8, 190.0 sa tayoktaḥ prītiṃ pratipadyābhipatsyati //
Divyāvadāna
Divyāv, 1, 31.0 dāyādyaṃ pratipadyeta //
Divyāv, 1, 444.0 tatrāsmābhiḥ kathaṃ pratipattavyam kharā bhūmī gokaṇṭakā dhānāḥ //
Divyāv, 3, 181.0 tatra mayā kathaṃ pratipattavyam ratnaśikhī samyaksambuddhaḥ kathayati gaccha mahārāja śobhanaṃ bhaviṣyati //
Divyāv, 8, 111.0 dāyādyaṃ pratipadyeta //
Divyāv, 8, 181.0 hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati nistarati abhiniṣkramati //
Divyāv, 8, 305.0 athavā yadyapyahaṃ lokahitārthe pratipadyeyam saphalo me pariśramaḥ syāt //
Divyāv, 9, 83.0 yuktametadevamatitheḥ pratipattum yathā tvam pratipanna iti yadi kathayati gaṇena kriyākāraḥ kṛta iti vaktavyas tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati //
Divyāv, 9, 83.0 yuktametadevamatitheḥ pratipattum yathā tvam pratipanna iti yadi kathayati gaṇena kriyākāraḥ kṛta iti vaktavyas tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddhastiṣṭhati //
Divyāv, 9, 90.0 yuktametadevamatitheḥ pratipattum yathā tvaṃ pratipanna iti sa kathayati dārike gaṇena kriyākāraḥ kṛtaḥ na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam //
Divyāv, 9, 90.0 yuktametadevamatitheḥ pratipattum yathā tvaṃ pratipanna iti sa kathayati dārike gaṇena kriyākāraḥ kṛtaḥ na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam //
Divyāv, 11, 100.1 kathamatra pratipattavyamiti ekastatraiva nirghṛṇahṛdayastyaktaparalokaḥ //
Divyāv, 19, 34.1 subhadro viṣādamāpannaḥ kathayati ārya atra mayā kathaṃ pratipattavyamiti bhūrikaḥ kathayati gṛhapate vayaṃ pravrajitāḥ śamānuśikṣāḥ //
Divyāv, 19, 118.1 sa kathayati ārya yadyevaṃ kathamatra pratipattavyamiti te kathayanti gṛhapate vayaṃ śamāttaśikṣās tvameva jñāsyasīti //
Divyāv, 20, 51.1 ka utsahata īdṛśānāṃ sattvānāmarthāya bodhisattvacaryāṃ carituṃ yannvahaṃ svake kārye pratipadyeyam //
Harivaṃśa
HV, 2, 3.2 bhartāraṃ dīptatapasaṃ puruṣaṃ pratyapadyata //
HV, 22, 11.2 indrotaṃ śaunakaṃ rājā śaraṇaṃ pratyapadyata //
HV, 22, 35.2 tataḥ pūroḥ sakāśād vai svāṃ jarāṃ pratyapadyata //
HV, 23, 99.2 indrasenā yato garbhaṃ vadhryaśvaṃ pratyapadyata //
HV, 29, 14.2 yojanānāṃ śataṃ sāgraṃ hayayā pratyapadyata //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Kirātārjunīya
Kir, 9, 29.1 śāratāṃ gamitayā śaśipādaiś chāyayā viṭapināṃ pratipede /
Kir, 13, 49.2 nainam āśu yadi vāhinīpatiḥ pratyapatsyata śitena pattriṇā //
Kir, 16, 34.1 pṛthagvidhāny astravirāmabuddhāḥ śastrāṇi bhūyaḥ pratipedire te /
Kumārasaṃbhava
KumSaṃ, 1, 43.2 umāmukhaṃ tu pratipadya lolā dvisaṃśrayāṃ prītim avāpa lakṣmīḥ //
KumSaṃ, 3, 14.1 āśaṃsatā bāṇagatiṃ vṛṣāṅke kāryaṃ tvayā naḥ pratipannakalpam /
KumSaṃ, 4, 10.1 paralokanavapravāsinaḥ pratipatsye padavīm ahaṃ tava /
KumSaṃ, 4, 16.1 pratipadya manoharaṃ vapuḥ punar apy ādiśa tāvad utthitaḥ /
KumSaṃ, 4, 33.2 pramadāḥ pativartmagā iti pratipannaṃ hi vicetanair api //
KumSaṃ, 7, 92.2 śāpāvasāne pratipannamūrter yayācire pañcaśarasya sevām //
Kāmasūtra
KāSū, 1, 2, 8.1 taṃ śruter dharmajñasamavāyāc ca pratipadyeta //
KāSū, 1, 2, 13.1 taṃ kāmasūtrān nāgarikajanasamavāyāc ca pratipadyeta //
KāSū, 2, 1, 23.3 anyathā hi kartā kriyāṃ pratipadyate anyathā cādhāraḥ /
KāSū, 3, 5, 3.1 pratipannām abhipretāvakāśavartinīṃ nāyakaḥ śrotriyāgārād agnim ānāyya kuśān āstīrya yathāsmṛti hutvā ca triḥ parikramet /
KāSū, 4, 2, 5.2 yatra manyetārtham iyaṃ svayam api pratipatsyata iti tatrainām ādarata evānuśiṣyāt //
KāSū, 5, 1, 3.1 yadā tu sthānāt sthānāntaraṃ kāmaṃ pratipadyamānaṃ paśyet tadātmaśarīropaghātatrāṇārthaṃ paraparigrahān abhyupagacchet //
KāSū, 5, 4, 17.5 evaṃ ca pratipadyasveti śrāvayet /
KāSū, 5, 5, 13.9 amantraśrāvaṃ ca pratipannāṃ yojayet //
KāSū, 5, 5, 14.12 sā ca te bhartur mahāntam anarthaṃ nivartayiṣyatīti pratipannāṃ dvistrir iti praveśayet /
Kātyāyanasmṛti
KātySmṛ, 1, 89.2 prativādī sa vijñeyaḥ pratipannaś ca yaḥ svayam //
Kūrmapurāṇa
KūPur, 1, 7, 23.2 sa tapyamāno bhagavān na kiṃcit pratipadyata //
KūPur, 1, 7, 61.1 teṣāṃ ye yāni karmāṇi prāksṛṣṭau pratipedire /
KūPur, 1, 15, 116.2 ādeśaṃ pratyapadyanta śirasāsuravidviṣoḥ //
KūPur, 2, 14, 24.2 utpathapratipannasya manustyāgaṃ samabravīt //
KūPur, 2, 16, 2.2 parasyāpaharañjanturnarakaṃ pratipadyate //
KūPur, 2, 43, 11.2 svātmasaṃsthāḥ prajāḥ kartuṃ pratipede prajāpatiḥ //
Laṅkāvatārasūtra
LAS, 2, 152.4 bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
Liṅgapurāṇa
LiPur, 1, 13, 12.2 brahmā lokaguroḥ so'tha pratipede maheśvarīm //
LiPur, 1, 40, 37.2 kauśikīṃ pratipatsyante deśānkṣudbhayapīḍitāḥ //
LiPur, 1, 62, 24.2 japan sa vāsudeveti na kiṃcit pratyapadyata //
LiPur, 1, 70, 252.2 teṣāṃ vai yāni karmāṇi prāksṛṣṭyāṃ pratipedire //
LiPur, 1, 70, 253.1 tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ /
LiPur, 1, 70, 271.2 bhartāraṃ dīptayaśasaṃ puruṣaṃ pratyapadyata //
LiPur, 1, 70, 289.1 tās tathā pratyapadyanta punaranye maharṣayaḥ /
LiPur, 1, 88, 66.2 saṃsāraṃ tāmasaṃ ghoraṃ ṣaḍvidhaṃ pratipadyate //
LiPur, 2, 7, 24.1 tasminyāte dvijānāṃ tu na mantrāḥ pratipedire /
LiPur, 2, 20, 22.1 pratipannaṃ janānandaṃ śrutismṛtipathānugam /
Matsyapurāṇa
MPur, 24, 40.2 nāsuraiḥ pratipannaṃ tatpratipannaṃ suraistathā //
MPur, 24, 40.2 nāsuraiḥ pratipannaṃ tatpratipannaṃ suraistathā //
MPur, 25, 46.2 kacasya mārgaṃ pratipatsye na bhokṣye priyo hi me tāta kaco'bhirūpaḥ //
MPur, 29, 14.3 uvāca caināṃ subhage pratipannaṃ vacastava //
MPur, 33, 3.1 tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 9.1 turvaso pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 10.2 tathaiva pratipatsyāmi pāpmānaṃ jarayā saha //
MPur, 33, 16.2 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm /
MPur, 33, 21.2 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 23.3 jarādoṣastvayokto yastasmāttvaṃ pratipadyase //
MPur, 33, 25.2 pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 27.3 svaṃ caiva pratipatsye'haṃ pāpmānaṃ jarayā saha //
MPur, 33, 29.1 pratipatsyāmi te rājanpāpmānaṃ jarayā saha /
MPur, 34, 14.2 pratipede jarāṃ rājā yayātirnāhuṣastadā /
MPur, 34, 14.3 yauvanaṃ pratipede sa pūruḥ svaṃ punarātmanaḥ //
MPur, 42, 5.2 tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste /
MPur, 42, 8.2 tāṃs tvaṃ lokānpratipadyasva rājanmayā dattānyadi neṣṭaḥ krayaste /
MPur, 42, 8.3 na cāhaṃ tānpratipadya dattvā yatra tvaṃ tāta gantāsi lokān //
MPur, 47, 200.2 yadā na pratyapadyanta kāvyenoktaṃ mahaddhitam //
MPur, 47, 203.2 kṛtārthaḥ sa tadā hṛṣṭaḥ svarūpaṃ pratyapadyata //
MPur, 47, 214.1 saṃjñā pranaṣṭā yā vo 'dya tāmetāṃ pratipatsyatha /
MPur, 47, 214.2 devāñjitvā sakṛccāpi pātālaṃ pratipatsyatha //
MPur, 51, 17.1 ityete vai nadīputrā dhiṣṇyeṣu pratipedire /
MPur, 129, 15.2 ityevamucyamānāstu pratipannaṃ pitāmaham //
MPur, 141, 53.2 pratipatpratipannastu parvakālo dvimātrakaḥ //
MPur, 144, 1.3 tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate //
MPur, 144, 81.2 saṃdhyāṃśe pratipanne tu niḥśeṣāstu tadā kṛtāḥ //
MPur, 154, 73.2 tadā svameva tadrūpaṃ śailajā pratipatsyate //
MPur, 161, 32.3 tathaiva tridivaṃ devāḥ pratipadyata māciram //
Nāradasmṛti
NāSmṛ, 2, 1, 197.2 uktvānṛtaṃ mahāghoraṃ narakaṃ pratipatsyate //
NāSmṛ, 2, 5, 1.1 abhyupetya tu śuśrūṣāṃ yas tāṃ na pratipadyate /
NāSmṛ, 2, 12, 80.1 sa ca tāṃ pratipadyeta tathaiva putrajanmataḥ /
NāSmṛ, 2, 13, 12.1 dvāv āṃśau pratipadyeta vibhajann ātmanaḥ pitā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.18 kāryakaraṇarahitāś ca na kāryakaraṇaṃ pratipadyate tyajanti vā /
PABh zu PāśupSūtra, 1, 1, 58.0 atrāha pratipannāṃśo yathāvidhi prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 9, 284.2 sa tasya sukṛtaṃ dattvā duṣkṛtaṃ pratipadyate //
PABh zu PāśupSūtra, 3, 13, 4.0 draṣṭāro hi vāyusaṃsṛṣṭo 'yamiti laukikāḥ pratipadyante paribhavanti ca //
PABh zu PāśupSūtra, 4, 20, 15.0 na cāparaṃ janma pratipadyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 34, 33.0 pariṇāme saṃsāre janmanimittatvād duḥkhāni pratipadyante //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 3.0 kiṃ tarhy ataimirikopadeśān mithyaitad ityetāvanmātrakameva pratipadyante //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 46.0 ṭīkākārāstu sarvam ā paritoṣāt kartavyamityevaṃ pratipannāḥ //
Saṃvitsiddhi
SaṃSi, 1, 19.1 dvitīyavāgāspadatāṃ pratipadyeta tatkatham /
SaṃSi, 1, 39.2 sadasattvaṃ prapañcasya jainās tu pratipedire //
SaṃSi, 1, 40.2 sadā sattvaṃ prapañcasya sāṅkhyās tu pratipedire //
SaṃSi, 1, 114.2 kathaṃ vaikarasaṃ brahma sad iti pratipadyate //
Suśrutasaṃhitā
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 7, 9.1 yadā tu kupito vāyuḥ svāḥ sirāḥ pratipadyate /
Su, Śār., 7, 13.1 yadā tu kupitaḥ śleṣmā svāḥ sirāḥ pratipadyate /
Su, Cik., 2, 55.1 svamārgapratipannāstu yasya viṇmūtramārutāḥ /
Su, Cik., 5, 31.1 kaphamedovṛto vāyuryadorū pratipadyate /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 36, 5.2 mukhasyāvaraṇādbastirna samyak pratipadyate /
Su, Cik., 37, 5.2 etair hi vihataḥ sneho naivāntaḥ pratipadyate //
Su, Cik., 40, 27.1 etair hi vihataḥ sneho na samyak pratipadyate /
Sāṃkhyakārikā
SāṃKār, 1, 31.1 svāṃ svām pratipadyante parasparākūtahetukāṃ vṛttim /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 31.2, 1.3 pratipadyante puruṣārthakaraṇāya buddhyahaṃkārādayaḥ /
SKBh zu SāṃKār, 31.2, 1.4 buddhir ahaṃkārākūtaṃ jñātvā svasvaviṣayaṃ pratipadyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.10 na ca puruṣāntaragatā ajñānasaṃdehaviparyayāḥ śakyā arvāgdṛśā pratipattuṃ nāpi mānāntareṇa tadabhāvāt /
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
Tantrākhyāyikā
TAkhy, 1, 230.1 sā tu dākṣiṇyāt tathā nāmeti pratipannā //
TAkhy, 1, 460.1 pratipannaś cāsau //
TAkhy, 1, 467.1 atha pratipanne śaṅkukarṇaḥ papāta bhūmau khaṇḍaśaś ca kṛtaḥ //
TAkhy, 1, 529.1 pratipanne ca dharmabuddhinā saha gatvā tam evoddeśaṃ khātakarma kartum ārabdhaḥ //
TAkhy, 1, 616.1 vṛṣyaṃ svādu mṛdu ca lohaṃ katham ākhavo na bhakṣayiṣyanti iti pratipannavāk //
TAkhy, 2, 156.2 kāle 'py uktaṃ vākyaṃ na kaścit pratipadyate //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.14 tasmād brahmaṇo 'nyan na kutracid ātmānaṃ pratipadyate 'sau /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 22.1, 1.0 yadi śabdo'rthena sambaddhaḥ syād agṛhītasaṃketo 'pi tato'rthaṃ pratipadyeta //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 60.1 tat sasarja tadā brahmā bhagavān ādikṛd vibhuḥ teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire /
ViPur, 1, 5, 60.2 tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ //
ViPur, 2, 2, 32.1 sā tatra patitā dikṣu caturdhā pratipadyate /
ViPur, 2, 8, 74.2 śaradvasantayormadhye tad bhānuḥ pratipadyate /
ViPur, 4, 24, 112.2 pratipannaṃ kaliyugaṃ tasya saṃkhyāṃ nibodha me //
ViPur, 6, 2, 25.2 pratipādyaṃ ca pātreṣu yaṣṭavyaṃ ca yathāvidhi //
ViPur, 6, 5, 42.2 tataś ca yātanādehaṃ kleśena pratipadyate //
Viṣṇusmṛti
ViSmṛ, 6, 3.1 sarve varṇā vā svapratipannāṃ vṛddhiṃ dadyuḥ //
ViSmṛ, 6, 38.1 vākpratipannaṃ nādeyaṃ kasyacit //
ViSmṛ, 76, 2.2 śrāddham eteṣv akurvāṇo narakaṃ pratipadyate //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 39.1, 5.1 udānajayāj jalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca prāyaṇakāle bhavati tāṃ vaśitvena pratipadyate //
YSBhā zu YS, 4, 10.1, 6.1 ghaṭaprāsādapradīpakalpaṃ saṃkocavikāsi cittaṃ śarīraparimāṇākāramātram ity apare pratipannāḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 49.1 pratipannaṃ striyā deyaṃ patyā vā saha yat kṛtam /
YāSmṛ, 3, 140.2 bhāvair aniṣṭaiḥ saṃyuktaḥ saṃsāraṃ pratipadyate //
Śikṣāsamuccaya
ŚiSam, 1, 58.4 sa paśuratham abhiruhya mārgaṃ pratipadyate sa cireṇa dīrgheṇādhvanā yojanaśataṃ gacchet /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 28.1 tato viśeṣaṃ pratipadya nirbhayas tenātmanāpo 'nalamūrtiratvaran /
BhāgPur, 3, 6, 12.2 vācā svāṃśena vaktavyaṃ yayāsau pratipadyate //
BhāgPur, 3, 6, 13.2 jihvayāṃśena ca rasaṃ yayāsau pratipadyate //
BhāgPur, 3, 6, 16.2 prāṇenāṃśena saṃsparśaṃ yenāsau pratipadyate //
BhāgPur, 3, 6, 18.2 aṃśena romabhiḥ kaṇḍūṃ yair asau pratipadyate //
BhāgPur, 3, 6, 19.2 retasāṃśena yenāsāv ānandaṃ pratipadyate //
BhāgPur, 3, 6, 20.2 pāyunāṃśena yenāsau visargaṃ pratipadyate //
BhāgPur, 3, 6, 24.2 manasāṃśena yenāsau vikriyāṃ pratipadyate //
BhāgPur, 3, 6, 25.2 karmaṇāṃśena yenāsau kartavyaṃ pratipadyate //
BhāgPur, 3, 6, 26.2 cittenāṃśena yenāsau vijñānaṃ pratipadyate //
BhāgPur, 3, 16, 12.1 tan me svabhartur avasāyam alakṣamāṇau yuṣmadvyatikramagatiṃ pratipadya sadyaḥ /
BhāgPur, 3, 16, 26.2 etau suretaragatiṃ pratipadya sadyaḥ saṃrambhasambhṛtasamādhyanubaddhayogau /
BhāgPur, 3, 20, 43.1 ta ātmasargaṃ taṃ kāyaṃ pitaraḥ pratipedire /
BhāgPur, 3, 21, 56.2 tad vayaṃ nirvyalīkena pratipadyāmahe hṛdā //
BhāgPur, 3, 23, 35.2 niśāmya tadyogagatiṃ saṃśayaṃ pratyapadyata //
BhāgPur, 3, 27, 11.1 muktaliṅgaṃ sadābhāsam asati pratipadyate /
BhāgPur, 3, 27, 16.1 evaṃ pratyavamṛśyāsāv ātmānaṃ pratipadyate /
BhāgPur, 4, 12, 9.2 paśyato 'ntardadhe so 'pi svapuraṃ pratyapadyata //
BhāgPur, 4, 20, 37.2 haranniva mano 'muṣya svadhāma pratyapadyata //
BhāgPur, 4, 21, 35.1 pradhānakālāśayadharmasaṅgrahe śarīra eṣa pratipadya cetanām /
BhāgPur, 11, 12, 20.2 viśliṣṭaśaktir bahudheva bhāti bījāni yoniṃ pratipadya yadvat //
Bhāratamañjarī
BhāMañj, 1, 475.1 iti māturvaco vyāsastatheti pratyapadyata /
BhāMañj, 1, 722.1 tadākarṇyāmbikāsūnustatheti pratipadyata /
BhāMañj, 1, 837.2 tāṃ devatāṃ manyamānastatheti pratyapadyata //
BhāMañj, 5, 61.1 ādau sa sevitastena pratipannaḥ sahāyatām /
BhāMañj, 5, 429.2 gurvarthacintāvidhuro na dhṛtiṃ pratyapadyata //
BhāMañj, 5, 577.1 mayā jite 'thavā śatrau yaśastvā pratipadyate /
BhāMañj, 6, 101.2 pūrvābhyastaṃ punardhīmāñjanmabhiḥ pratipadyate /
BhāMañj, 6, 114.2 paraṃ māṃ pratipannāste na bhavanti bhave punaḥ //
Garuḍapurāṇa
GarPur, 1, 166, 46.2 abhibhūyetaraṃ doṣaṃ śarīraṃ pratipadyate //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 8.2 dambhachadmabhyāṃ paraistarkitāya dīyate pratipadya vā sa āsuraḥ //
GṛRĀ, Āsuralakṣaṇa, 9.0 parair anyair dambhachadmabhyāṃ dāmbhikatayā chādmikatayā ca tarkitāya pratipadya jñātāya yad dānaṃ ayamāsuro vivāhaḥ //
Hitopadeśa
Hitop, 0, 34.2 evam ātmakṛtaṃ karma mānavaḥ pratipadyate //
Hitop, 4, 58.10 viśvāsapratipannānāṃ vañcane kā vidagdhatā /
Kathāsaritsāgara
KSS, 1, 1, 45.1 tacchrutvā pratipede 'sya vihitānunayo haraḥ /
KSS, 1, 2, 58.1 dattaṃ na pratipadyanta ityācāro hi kutsitaḥ /
KSS, 1, 7, 93.2 tatheti tatprahṛṣṭaḥ sansa rājā pratyapadyata //
KSS, 2, 2, 73.2 sāpi strī rākṣasīrūpaṃ ghoraṃ svaṃ pratyapadyata //
KSS, 2, 4, 85.2 sa lohajaṅghas tadvākyaṃ tatheti pratyapadyata //
KSS, 2, 5, 14.1 sā ca tatpratipadyaiva niścitya gamanaṃ prati /
KSS, 3, 1, 39.1 tatheti pratipadyaitadgatvā so 'tha vaṇigbhayāt /
KSS, 3, 1, 144.2 tatheti pratyapadyanta kalyāṇakṛtabuddhayaḥ //
KSS, 3, 3, 84.1 ityuktaḥ sa tayā putryā dātuṃ tāṃ pratyapadyata /
KSS, 3, 3, 146.2 ahalyāpi śilābhāvaṃ dāruṇaṃ pratyapadyata //
KSS, 3, 4, 188.2 pratipannārthanirvāhaḥ sahajaṃ hi satāṃ vratam //
KSS, 3, 4, 237.2 vidūṣakānuraktāpi pratipede tatheti tat //
KSS, 3, 4, 256.1 pratipannāśrayā sā ca kṛtātithyā kṣaṇāntare /
KSS, 3, 4, 305.2 vidūṣakasya rajjūstāḥ pratipannārthalobhataḥ //
KSS, 3, 4, 377.1 tatheti pratipede sā bhadrā sapadi tadvacaḥ /
KSS, 3, 6, 22.2 tyaktarājāgrahārārdhāṃ pratipede tadā sthitim //
KSS, 3, 6, 79.2 pratipede ca devānāṃ sa kāryaṃ taiḥ kṛtastutiḥ //
KSS, 3, 6, 183.2 nirbhayā sāpyavinayaṃ svaṃ sarvaṃ pratyapadyata //
KSS, 3, 6, 192.1 prāṇatyāgodyatāyāṃ tu rājñyāṃ tat pratyapadyata /
KSS, 4, 2, 156.2 grāhito gṛhabhāraṃ svam udvoḍhuṃ pratipannavān //
KSS, 4, 2, 244.2 tatheti pratipede tadvākyaṃ tasya guror iva //
KSS, 5, 1, 127.2 tadgauraveṇa rājāpi tat tathā pratyapadyata //
KSS, 5, 1, 189.1 ahaṃ sthitastavātreti pratyapadyata caiṣa tat /
KSS, 5, 1, 223.2 pratyapadyanta sarve 'pi savipravaṇijo 'bruvan //
KSS, 5, 2, 194.1 ityuktaḥ sa tadā vīraḥ pratipadya tad abravīt /
KSS, 5, 2, 278.1 tadaiva pratipannaṃ ca tadbhṛtyair mama śāsanam /
KSS, 5, 3, 2.1 sa ca prākpratipannaḥ sann upetyainam abhāṣata /
KSS, 5, 3, 151.1 tacca tvaṃ pratipadyethāḥ saiva tvāṃ mocayiṣyati /
KSS, 5, 3, 155.2 śaktidevaḥ smarasvapnaṃ hṛṣṭastat pratyapadyata //
KSS, 6, 1, 26.2 na tathā pratipede tanninindābhyadhikaṃ punaḥ //
KSS, 6, 1, 182.2 evaṃ tayoktastad ahaṃ tatheti pratipannavān //
Mṛgendratantra
MṛgT, Vidyāpāda, 6, 4.1 kāyo 'py acittvādānyārthyaṃ sutarāṃ pratipadyate /
MṛgT, Vidyāpāda, 9, 1.1 atha sarvajñavākyena pratipannasya lakṣaṇam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 6.0 na khalu vayaṃ pratyakṣetarapramāṇāpahnavapravṛttadurācāracārvākavadasaṃbhavam eva devatāyāḥ pratipadyāmahe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 3.0 ityādi śrutibhiḥ paramātmaiva sakalacidacidbhāvāvirbhāvatirobhāvaprakṛtisūtaḥ paripūrṇaṣāḍguṇyavaibhavasvatantraḥ eko 'pi san saṃsṛṣṭyarthaṃ tattadvividhamanolakṣaṇopādhibhedena svabhāvāntarānuvidhāyī yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 4.0 ityanayā dṛśā tasmāj jñānād abhinnatvāt kartṛtvamapi tathaivopacārādānantyaṃ pratipadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 4.3 iti pratipannānāṃ brahmavidām iva janmamaraṇakaraṇādipratiniyamadarśanasya puruṣabahutvajñāpakasyāpahnotum aśakyatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 4.0 sarvajñavākyena pratipannasyeti prāvṛtīśabale karma māyā ityādinoddeśasūtreṇa vaktum abhyupagatasya kiṃcid iti nahi sakalaṃ māyālakṣaṇaṃ saṃkṣepeṇāpyabhidhātuṃ śakyam //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 6.0 santa triḥparivṛtāṃ hi nairṛtāya iti sūyate pratipadyate rājarṣitvaṃ karālabhadraśaunakādipraṇītāḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 6.0 paścāddhetumāsādyābhivyajyante cetyārtavaśoṇitaṃ tṛtīyāvartāvasthitagarbhaśayyāṃ punaḥ jñātavyamiti viṇmūtraṃ tuśabdo yathā pratipadyata jñātavyamiti viṇmūtraṃ uttare pratisaṃskartāpīha 'trāvadhāraṇe malaḥ tileṣu ityarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 64.0 atha naṭagatā cittavṛttireva pratipannā satī ratyanukāraḥ śṛṅgāra ityucyate tatrāpi kimātmakatvena sā pratīyata iti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 157.0 kevalamupāyavailakṣaṇyānnāmāntaraṃ pratipadyatāṃ darśanānumitiśrutyupamitipratibhānādināmāntaravat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.3 aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyaṃ pratiṣṭhitaṃ yad iyaṃ kumāryabhijātā tadiyamiha pratipadyatāṃ yatsatyaṃ tad dṛśyatāmiti piṇḍān abhimantrya kumārīṃ brūyād eṣām ekaṃ gṛhāṇeti /
Rasendracintāmaṇi
RCint, 3, 40.0 jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam //
RCint, 3, 149.3 pakvaṃ taddhemapatrasthaṃ hematāṃ pratipadyate //
RCint, 8, 57.2 hemno 'ntaryojito hyeṣo hematāṃ pratipadyate //
Skandapurāṇa
SkPur, 5, 65.3 sayajñaḥ sahavedaśca svaṃ lokaṃ pratyapadyata //
Spandakārikā
SpandaKār, 1, 13.2 na tv evaṃ smaryamāṇatvaṃ tat tattvaṃ pratipadyate //
SpandaKār, 1, 15.2 tasmiṃl lupte vilupto 'smītyabudhaḥ pratipadyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 9.2, 5.0 nijāśuddhiśabdenamalaṃ nāma dravyaṃ pṛthagbhūtam astīti ye pratipannāste dūṣyatvena kaṭākṣitāḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 30.0 tadidānīṃ prakṛtameva brūmahe tattu spandākhyaṃ tattvamevamiti śūnyavan na smaryamāṇatvaṃ pratipadyate tasya sarvadānusyūtopalabdhrekarūpasya kadācid apy anupalabhyatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 13.2, 40.0 na pratipadyata ityanenedam āha asya tattvasya smaryamāṇatvena pratītir eva nāstīti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 7.3 icchātvaṃ tasya sā devī sisṛkṣoḥ pratipadyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 10.0 anenedamāha yāvadiyaṃ bhinnavedyaprathā tāvad baddha eva yadā tūktopadeśayuktyā sarvam ātmamayam evāvicalapratipattyā pratipadyate tadā jīvanmukta iti //
Tantrasāra
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
Tantrāloka
TĀ, 1, 182.1 gṛhṇāmītyavikalpaikyabalāttu pratipadyate /
TĀ, 11, 114.1 tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire /
TĀ, 16, 223.1 piṇḍānāṃ bījavannyāsamanye tu pratipedire /
Vetālapañcaviṃśatikā
VetPV, Intro, 36.1 rājñā pratipannam evam ahaṃ kariṣyāmi //
Ānandakanda
ĀK, 1, 15, 523.2 pratipede ca tannāmnā khyātā somalatā bhuvi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 23.2, 10.0 kasmāt padair alpair uvācetyāha matiṃ buddhvā vipulām iti yasmād vipulamatiṃ bharadvājaṃ pratipannavān tasmāt padair alpair uvāceti bhāvaḥ matiś ca bahuviṣayatvenopacārād vipulety ucyate sā ca matiḥ śuśrūṣāśravaṇagrahaṇadhāraṇohāpohatattvābhiniveśavatīha vipulā boddhavyā //
ĀVDīp zu Ca, Sū., 1, 26.2, 8.0 etena yasmādayaṃ mahāmatis tanmanāḥ muniśca tenānantapāramapyāyurvedaṃ hetvādiskandhatrayamālambanaṃ kṛtvā yathāvadacirādeva pratipannavān ityāśayaḥ //
ĀVDīp zu Ca, Sū., 1, 44.2, 1.0 sampratyāyurvedābhidheyatayā sūtrite sāmānyādau sāmānyasya prathamasūtritatvāt tathā sāmānyajñānamūlatvāccāyurvedapratipādyasya hetvādeḥ sāmānyamevāgre nirdiśati sarvadetyādi //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Vim., 8, 7.2, 10.0 samyag buddhvārthatattvaṃ buddhvā cādhīyāno nirdoṣādhyayano bhavati samyagadhyayanajñānācca parasya sadoṣamadhyayanaṃ pratipadyate //
ĀVDīp zu Ca, Śār., 1, 132.2, 9.0 tena sātmyāsātmyendriyārthajanyatvena sukhaduḥkhe iha pratīyamāne cikitsāyām upayukte bhavataḥ nātmādijanyatveneha sukhaduḥkhe abhidhīyete na hyātmādayo duḥkhahetutayā pratipannā apīha heyatayā pratipādyante kiṃtvasātmyendriyārthayogādaya eva duḥkhahetavastyajyante sukhahetavaḥ sātmyendriyārthayogādayas tūpādīyanta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 133.2, 2.0 sparśanendriyasaṃsparśa ityanenendriyāṇām arthena saṃbandhaṃ sparśanendriyakṛtaṃ darśayati cakṣurādīnyapi spṛṣṭamevārthaṃ jānanti yadi hy aspṛṣṭam eva cakṣuḥ śrotraṃ ghrāṇaṃ vā gṛhṇāti tadā vidūramapi gṛhṇīyāt na ca gṛhṇāti tasmāt spṛṣṭvaivendriyāṇy arthaṃ pratipadyate mānasastu sparśaścintyādinārthena samaṃ sūkṣmo 'styeva yena manaḥ kiṃcideva cintayati na sarvaṃ tena yanmanasā spṛśyate tadeva mano gṛhṇātīti sthitiḥ //
ĀVDīp zu Ca, Śār., 1, 147.2, 3.0 guruvacanāddhi prathamapratipannam ātmādīnāṃ rūpaṃ parasparabhinnaṃ parasparānupakārakatvena vyavasthitaṃ smaran na kvacidapi pravartate apravartamānaśca na duḥkhena pravṛttijanyena yujyata ityarthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 32.1, 6.0 tasmiṃl lupte vilupto 'smīty abudhaḥ pratipadyate //
Śukasaptati
Śusa, 1, 11.9 tayoktam kulastrīṇāṃ naitadyujyate paraṃ yattavāgre pratipannaṃ tatkaromi /
Śusa, 1, 11.14 pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu //
Śusa, 7, 9.17 viśvāsapratipannānāṃ vañcane kā vidagdhatā /
Śusa, 11, 9.17 tattvaṃ me pratipannā bhaginī pratipannaṃ ca nirvāhyate /
Śusa, 11, 9.17 tattvaṃ me pratipannā bhaginī pratipannaṃ ca nirvāhyate /
Śusa, 11, 10.2 pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu //
Śusa, 14, 7.8 tena caivaṃ pratipanne sā madhye gatvā bhaṭṭārikāṃ pūjayitvā purato veṇīṃ sthāpayāmāsa /
Śusa, 23, 36.4 pratipannamamalamanasāṃ na calati puṃsāṃ yugānte 'pi //
Śusa, 23, 38.2 gurukā api tathā vikāle pratipannasādhanaṃ na śithilayanti //
Śusa, 28, 2.9 tayā tatheti pratipanne śukaḥ prāha sā ca tadvacaḥ śrutvā taṃ jāraṃ preṣayāmāsa patyā cāvatīrya samāgatena upālabdhā /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
Haribhaktivilāsa
HBhVil, 4, 365.2 pratipadya guruṃ yas tu mohād vipratipadyate /
Janmamaraṇavicāra
JanMVic, 1, 7.0 iti nijasvarūpagopanakelilolam evaṃ māheśaśaktiparispandaṃ pravaraguravaḥ pratipedire //
JanMVic, 1, 106.0 darśanena vihīnas tu saṃsāraṃ pratipadyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 2.2 ṣaṣṭhīr varṣasahasrāṇi narakaṃ pratipadyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 252.1 mahāṃścātra janakāyaḥ pratipanno bhaved ratnadīpaṃ gamanāya //
SDhPS, 12, 3.1 kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulā api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 86, 9.3 atra tīrthe kṛtasnānaḥ svarūpaṃ pratipatsyase //
SkPur (Rkh), Revākhaṇḍa, 97, 130.2 pratipannaṃ samastairvaḥ parāśaramukhairmama /
SkPur (Rkh), Revākhaṇḍa, 159, 65.2 viśvāsapratipannānāṃ svāmimitratapasvinām //
SkPur (Rkh), Revākhaṇḍa, 188, 11.1 na śokaduḥkhe pratipatsyatīha jīvanmṛto yāti murārisāmyam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 40.13 anena pratipāditālliṅgāt paro'py agniṃ pratipadyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 1.0 āmantrito hotāntareṇotkaraṃ praṇītāś ca pratipadya dakṣiṇena prapadena barhirākramaṇam //
ŚāṅkhŚS, 5, 15, 9.0 tenaiva mantreṇa yathārthaṃ pratigṛhya dakṣiṇena hotāraṃ dakṣiṇāvṛt pūrvaḥ pratipadyate //
ŚāṅkhŚS, 15, 2, 1.0 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣma ity aticchandasā marutvatīyaṃ pratipadyate //
ŚāṅkhŚS, 15, 2, 5.0 ā tvā rathaṃ yathotaya ity eva pratipadyeta //