Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 118.2 tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ //
MBh, 1, 2, 126.13 tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ /
MBh, 1, 30, 17.2 yathoktaṃ bhavatām etad vaco me pratipāditam //
MBh, 1, 34, 17.2 jaratkārur iti khyātāṃ tāṃ tasmai pratipādaya //
MBh, 1, 77, 21.2 adharmāt trāhi māṃ rājan dharmaṃ ca pratipādaya /
MBh, 1, 77, 24.4 pūjayāmāsa śarmiṣṭhāṃ dharmaṃ ca pratyapādayat /
MBh, 1, 121, 6.2 pratyapādayad āgneyam astraṃ dharmabhṛtāṃ varaḥ //
MBh, 1, 121, 7.4 bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat /
MBh, 1, 122, 38.8 apajyaṃ kriyatāṃ cāpaṃ sādhvastraṃ pratipādaya /
MBh, 1, 122, 38.16 astraṃ caturvidhaṃ kṛtsnaṃ kumārān pratyapādayat /
MBh, 1, 122, 38.24 bhāradvājāya suprītaḥ pratyapādayata prabhuḥ //
MBh, 1, 122, 47.10 evaṃ sarvakumārāṇām iṣvastraṃ pratyapādayat /
MBh, 1, 128, 14.3 satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat //
MBh, 1, 135, 3.2 pratipādaya viśvāsād iti kiṃ karavāṇi vaḥ //
MBh, 1, 212, 1.334 dvijānāṃ gaṇamukhyānāṃ yathārhaṃ pratipādaya /
MBh, 3, 37, 24.2 tacchrutvā dhṛtim āsthāya karmaṇā pratipādaya //
MBh, 3, 147, 32.2 sa hatvā vālinaṃ rājye sugrīvaṃ pratyapādayat /
MBh, 3, 147, 33.2 tatra pravṛttiḥ sītāyā gṛdhreṇa pratipāditā //
MBh, 3, 191, 24.2 tiṣṭha tāvad yāvad idānīm imau vṛddhau yathāsthānaṃ pratipādayāmīti //
MBh, 3, 191, 25.1 sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ //
MBh, 3, 191, 27.3 śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāccyutaṃ sve sthāne svarge punaḥ pratipādayateti //
MBh, 3, 191, 28.2 nanu devakīputreṇāpi kṛṣṇena narake majjamāno rājarṣir nṛgastasmāt kṛcchrāt samuddhṛtya punaḥ svargaṃ pratipādita iti //
MBh, 3, 233, 10.2 śakyante mṛdunā śreyaḥ pratipādayituṃ tadā //
MBh, 3, 245, 31.2 pātre deśe ca kāle ca sādhubhyaḥ pratipādayet //
MBh, 4, 49, 4.1 etena tūrṇaṃ pratipādayemāñśvetān hayān kāñcanaraśmiyoktrān /
MBh, 5, 37, 35.2 sthāne kumārīḥ pratipādya sarvā araṇyasaṃstho munivad bubhūṣet //
MBh, 5, 63, 16.2 sabhrātṝn abhijānīhi vṛttyā ca pratipādaya //
MBh, 5, 71, 36.1 śastrāṇi patraṃ kavacān rathāṃśca nāgān dhvajāṃśca pratipādayitvā /
MBh, 5, 81, 2.1 pāṇḍavair dhārtarāṣṭrāṇāṃ pratipādyam anāmayam /
MBh, 5, 175, 25.1 visarjitāsmi bhīṣmeṇa dharmaṃ māṃ pratipādaya /
MBh, 7, 124, 4.1 kṛṣṇa diṣṭyā mama prītir mahatī pratipāditā /
MBh, 9, 18, 31.2 jaghane sarvasainyānāṃ mamāśvān pratipādaya //
MBh, 9, 36, 56.3 bhakṣyaṃ peyaṃ ca vividhaṃ brāhmaṇān pratyapādayat //
MBh, 10, 12, 5.2 pratyapādayad ācāryaḥ prīyamāṇo dhanaṃjayam //
MBh, 12, 36, 8.1 gavāṃ śatasahasraṃ tu pātrebhyaḥ pratipādayan /
MBh, 12, 82, 15.2 ātmanā prāptam aiśvaryam anyatra pratipāditam //
MBh, 12, 159, 4.1 sarvaratnāni rājā ca yathārhaṃ pratipādayet /
MBh, 12, 221, 68.1 prabhavadbhiḥ purā dāyān arhebhyaḥ pratipāditān /
MBh, 12, 297, 13.1 śubhena vidhinā labdham arhāya pratipādayet /
MBh, 12, 323, 43.1 mārute saṃnivṛtte ca balau ca pratipādite /
MBh, 13, 23, 39.1 gām aśvaṃ vittam annaṃ vā tadvidhe pratipādayet /
MBh, 13, 60, 15.1 upacchannaṃ prakāśaṃ vā vṛttyā tān pratipādaya /
MBh, 13, 148, 18.2 karma vai saphalaṃ kṛtvā gurūṇāṃ pratipādayet //
MBh, 15, 2, 12.2 ānṛṇyam agamat kāmān viprebhyaḥ pratipādya vai //