Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Kaṭhopaniṣad
Śatapathabrāhmaṇa
Mahābhārata

Aitareyabrāhmaṇa
AB, 8, 27, 7.0 asmin rāṣṭre śriyam āveśayāmy ato devīḥ pratipaśyāmy āpaḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 13, 2.1 yāvanto mā sapatnānām āyantaṃ pratipaśyatha /
AVŚ, 9, 6, 3.1 yad vā atithipatir atithīn pratipaśyati devayajanaṃ prekṣate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 9.0 prāśitramāhriyamāṇaṃ pratimantrayeta mitrasya tvā cakṣuṣā pratipaśyāmīti //
Gautamadharmasūtra
GautDhS, 1, 9, 13.1 na vāyvagniviprādityāpo devatā gāś ca pratipaśyan vā mūtrapurīṣāmedhyān vyudasyet //
Kaṭhopaniṣad
KaṭhUp, 1, 6.1 anupaśya yathā pūrve pratipaśya tathāpare /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
Mahābhārata
MBh, 3, 164, 14.1 dakṣiṇasyāṃ diśi yamaṃ pratyapaśyaṃ vyavasthitam /
MBh, 3, 200, 19.2 nāpriyaṃ pratipaśyeyur vaśitvaṃ yadi vai bhavet //
MBh, 5, 50, 4.2 sainye 'smin pratipaśyāmi ya enaṃ viṣahed yudhi //
MBh, 6, 3, 12.1 abhāvaṃ hi viśeṣeṇa kurūṇāṃ pratipaśyati /
MBh, 7, 80, 8.2 dhanaṃjayasya saṃgrāme pratyapaśyāma bhairavam //
MBh, 7, 80, 18.2 sauvarṇīṃ pratipaśyāma sītām apratimāṃ śubhām //
MBh, 7, 115, 4.2 grastān hi pratipaśyāmi bhūmipālān sasaindhavān //
MBh, 8, 21, 36.2 na kiṃcit pratyapaśyāma śubhaṃ vā yadi vāśubham //
MBh, 12, 147, 11.2 jagatīsthān ivādristhaḥ prajñayā pratipaśyati //
MBh, 12, 263, 6.2 pratyapaśyajjaladharaṃ kuṇḍadhāram avasthitam //
MBh, 12, 318, 37.2 nāpriyaṃ pratipaśyeyur utthānasya phalaṃ prati //