Occurrences

Chāndogyopaniṣad
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 1, 12, 3.2 taddha bako dālbhyo glāvo vā maitreyaḥ pratipālayāṃcakāra //
Mahābhārata
MBh, 1, 4, 6.2 sarveṣām eva no mānyaḥ sa tāvat pratipālyatām //
MBh, 1, 14, 20.1 pratipālayitavyaste janmakālo 'sya dhīrayā /
MBh, 1, 87, 14.3 madhucyuto ghṛtapṛktā viśokās te nāntavantaḥ pratipālayanti //
MBh, 1, 88, 2.3 lokāstāvanto divi saṃsthitā vai te nāntavantaḥ pratipālayanti //
MBh, 1, 95, 14.2 pūjayāmāsa dharmeṇa sa cainaṃ pratyapālayat //
MBh, 3, 36, 3.2 sūcyevāñjanacūrṇasya kim iti pratipālayet //
MBh, 3, 38, 10.1 devatānāṃ yathākālaṃ prasādaṃ pratipālaya /
MBh, 3, 102, 12.1 yāvadāgamanaṃ mahyaṃ tāvat tvaṃ pratipālaya /
MBh, 3, 286, 20.2 śaktim evābhikāṅkṣan vai vāsavaṃ pratyapālayat //
MBh, 4, 19, 4.2 parājaye ca hetuḥ sa iti ca pratipālaye //
MBh, 4, 19, 6.2 iti cāpyāgamaṃ bhūyo daivasya pratipālaye //
MBh, 5, 104, 10.2 paramānnasya yatnena na ca sa pratyapālayat //
MBh, 6, 73, 22.1 pratipālaya māṃ sūta niyamyāśvānmuhūrtakam /
MBh, 7, 135, 27.1 dhṛṣṭadyumna sthiro bhūtvā muhūrtaṃ pratipālaya /
MBh, 11, 20, 21.2 kṣipram anvāgamiṣyāmi tatra māṃ pratipālaya //
MBh, 12, 39, 49.2 śatrūñ jahi prajā rakṣa dvijāṃśca pratipālaya //
MBh, 12, 51, 15.2 antarhitāstvāṃ pratipālayanti kāṣṭhāṃ prapadyantam udak pataṃgam //
MBh, 12, 142, 37.2 uvāca tarpayiṣye tvāṃ muhūrtaṃ pratipālaya //
MBh, 12, 220, 115.1 asmattaste bhayaṃ nāsti samayaṃ pratipālaya /
MBh, 12, 348, 7.1 na hi tvā daivataṃ kiṃcid vivignaṃ pratipālayet /
MBh, 16, 5, 7.3 rāmo vanānte pratipālayanmām āste 'dyāhaṃ tena samāgamiṣye //
Rāmāyaṇa
Rām, Ki, 26, 23.1 niyamya kopaṃ pratipālyatāṃ śarat kṣamasva māsāṃś caturo mayā saha /
Rām, Ki, 62, 2.2 ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye //
Rām, Ki, 64, 24.1 tasmāt kalatravat tāta pratipālyaḥ sadā bhavān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 48.1 nirhared vamanasyātaḥ pākaṃ na pratipālayet /
Daśakumāracarita
DKCar, 2, 9, 30.0 rājavāhanaṃ puṣpapure 'vasthāpya tadanujñayā sarve 'pi parijanāḥ svāni svāni rājyāni pratipālya svecchayā pitroḥ samīpe gatāgatamakurvan //
Divyāvadāna
Divyāv, 2, 129.0 bhavilena patnī pṛṣṭā bhadre śobhanaṃ pūrṇena pratipālitā tvamiti sā kathayati yathā bhrātrā putreṇa veti //
Harṣacarita
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Liṅgapurāṇa
LiPur, 1, 63, 45.2 yathopadeśamadyāpi dharmeṇa pratipālyate //
LiPur, 2, 3, 26.1 dattvā sa rājā viprebhyo medinīṃ pratipālayan /
Matsyapurāṇa
MPur, 42, 2.3 lokās tāvanto divi saṃsthitā vai te tvāṃ bhavantaṃ pratipālayanti //
Suśrutasaṃhitā
Su, Śār., 6, 18.3 snāyvasthimāṃsāni tathaiva sandhīn saṃtarpya dehaṃ pratipālayanti //
Tantrākhyāyikā
TAkhy, 2, 340.1 abhyadhikajavatvād gacchan mṛgān āgataḥ pratipālayāmi //
Viṣṇupurāṇa
ViPur, 4, 5, 4.1 tadanantaraṃ pratipālyatām āgatas tavāpi ṛtvik bhaviṣyāmītyukte sa pṛthivīpatir na kiṃcid uktavān //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 22.2 yathā māṃ nātirocanti muhūrtaṃ pratipālaya //
BhāgPur, 3, 21, 35.2 āste sma bindusarasi taṃ kālaṃ pratipālayan //
Kathāsaritsāgara
KSS, 1, 5, 21.1 sā bhakṣyaṃ yācamānāṃstānavādītpratipālyatām /
KSS, 1, 7, 28.2 pratipālitavān asmi yāvadabhyāgato bhavān //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 34.1 purā kṛtayuge so 'pi svarājyaṃ pratipālayan /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 186, 37.1 mātṛvatpratipālyaṃ te sadā devi puraṃ mama /