Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Nāṭyaśāstra
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 52.1 tato nṛpastaṃ munimāsanasthaṃ pādyārghyapūrvaṃ pratipūjya samyak /
BCar, 9, 3.1 tau nyāyatastaṃ pratipūjya vipraṃ tenārcitau tāvapi cānurūpam /
BCar, 10, 5.2 snigdhena kaścidvacasābhyanandannainaṃ jagāmāpratipūjya kaścit //
Mahābhārata
MBh, 1, 64, 16.2 taṃ tadāpratimaṃ śrīmān āśramaṃ pratyapūjayat /
MBh, 1, 65, 4.2 svāgataṃ ta iti kṣipram uvāca pratipūjya ca //
MBh, 1, 65, 7.2 dṛṣṭvā sarvānavadyāṅgīṃ yathāvat pratipūjitaḥ /
MBh, 1, 88, 24.2 na me vṛthā vyāhṛtam eva vākyaṃ satyaṃ hi santaḥ pratipūjayanti /
MBh, 1, 94, 68.1 taṃ dāśaḥ pratijagrāha vidhivat pratipūjya ca /
MBh, 1, 103, 15.2 punar āyāt svanagaraṃ bhīṣmeṇa pratipūjitaḥ //
MBh, 1, 129, 11.1 tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ /
MBh, 1, 129, 18.56 tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya ca /
MBh, 1, 199, 25.45 evam uktvā tu te sarve āśīrbhiḥ pratyapūjayan /
MBh, 1, 213, 37.2 bhīmaṃ ca puruṣavyāghraṃ vidhivat pratyapūjayat //
MBh, 1, 216, 2.2 tam abravīd dhūmaketuḥ pratipūjya jaleśvaram /
MBh, 2, 12, 21.2 mantriṇo bhrātaraścāsya tad vacaḥ pratyapūjayan //
MBh, 3, 37, 21.1 so 'bhigamya yathānyāyaṃ pāṇḍavaiḥ pratipūjitaḥ /
MBh, 3, 38, 7.2 śaktiṃ na hāpayiṣyanti te kāle pratipūjitāḥ //
MBh, 3, 42, 41.1 tataḥ pratiyayur devāḥ pratipūjya dhanaṃjayam /
MBh, 3, 66, 22.2 tāṃ tu bandhujanaḥ sarvaḥ prahṛṣṭaḥ pratyapūjayat //
MBh, 3, 118, 21.1 te cāpi sarvān pratipūjya pārthāṃs taiḥ satkṛtāḥ pāṇḍusutais tathaiva /
MBh, 3, 124, 5.2 cyavanasya mahārāja tad vākyaṃ pratyapūjayat //
MBh, 3, 164, 49.2 ādityān aśvinau caiva tān sarvān pratyapūjayam //
MBh, 3, 182, 21.1 evam astviti te sarve pratipūjya mahāmunim /
MBh, 3, 223, 6.2 dṛṣṭvā praviṣṭaṃ tvaritāsanena pādyena caiva pratipūjaya tvam //
MBh, 3, 266, 20.2 tyaktvā roṣam adīnātmā sugrīvaṃ pratyapūjayat //
MBh, 3, 289, 22.1 tava gehe suvihitaḥ sadā supratipūjitaḥ /
MBh, 4, 61, 26.1 pitāmahaṃ śāṃtanavaṃ sa vṛddhaṃ droṇaṃ guruṃ ca pratipūjya mūrdhnā /
MBh, 5, 7, 8.2 sa tayoḥ svāgataṃ kṛtvā yathārhaṃ pratipūjya ca /
MBh, 5, 46, 16.2 yūnaścābhyavadan pārthāḥ pratipūjya yathāvayaḥ //
MBh, 5, 79, 9.1 sarve hi sarvato vīrāstad vacaḥ pratyapūjayan /
MBh, 5, 116, 16.2 uśīnaraṃ dvijaśreṣṭho gālavaḥ pratyapūjayat //
MBh, 5, 155, 20.2 pratipūjya ca tān sarvān viśrāntaḥ sahasainikaḥ /
MBh, 5, 183, 16.2 pādau jananyāḥ pratipūjya cāhaṃ tathārṣṭiṣeṇaṃ ratham abhyaroham //
MBh, 6, 54, 5.3 sādhu sādhviti rājendra phalgunaṃ pratyapūjayan //
MBh, 7, 151, 10.2 pratipūjyābravīd vākyaṃ bhrātṛbhiḥ parivāritaḥ //
MBh, 7, 159, 29.2 sarvasainyāni cākṣudrāḥ prahṛṣṭāḥ pratyapūjayan //
MBh, 7, 159, 31.2 sukham āptavatī vīram arjunaṃ pratyapūjayat //
MBh, 8, 13, 25.2 yathānurūpaṃ pratipūjya taṃ janaṃ jagāma saṃśaptakasaṃghahā punaḥ //
MBh, 8, 69, 19.1 yudhiṣṭhiras tu dāśārhaṃ prahṛṣṭaḥ pratyapūjayat /
MBh, 9, 27, 63.1 taṃ cāpi sarve pratipūjayanto hṛṣṭā bruvāṇāḥ sahadevam ājau /
MBh, 9, 33, 10.1 svāgatena ca te tatra pratipūjya punaḥ punaḥ /
MBh, 12, 2, 14.1 ityukto 'ṅgirasāṃ śreṣṭham āmantrya pratipūjya ca /
MBh, 12, 59, 4.2 abravīt prāñjalir bhīṣmaṃ pratipūjyābhivādya ca //
MBh, 12, 68, 37.2 bhāve ca bhāvo nityaḥ syāt kastaṃ na pratipūjayet //
MBh, 12, 87, 29.2 na cāpyabhīkṣṇaṃ seveta bhṛśaṃ vā pratipūjayet //
MBh, 12, 92, 49.1 tyajanti dārān prāṇāṃśca manuṣyāḥ pratipūjitāḥ /
MBh, 12, 107, 26.2 pādyārghyamadhuparkaistaṃ pūjārhaṃ pratyapūjayat //
MBh, 12, 112, 70.2 avārayat sa dharmiṣṭhaṃ pūjayā pratipūjayan //
MBh, 12, 136, 64.2 tām avasthām avekṣyāntyāṃ sāmnaiva pratyapūjayat //
MBh, 12, 185, 24.3 bhṛguṃ paramadharmātmā vismitaḥ pratyapūjayat //
MBh, 12, 215, 36.3 prītimāṃśca tadā rājaṃstad vākyaṃ pratyapūjayat //
MBh, 12, 273, 19.2 pitāmaham upāgamya śirasā pratyapūjayat //
MBh, 12, 313, 5.1 tatropaviṣṭaṃ taṃ kārṣṇiṃ śāstrataḥ pratyapūjayat /
MBh, 12, 331, 28.1 tau dṛṣṭvā nārado hṛṣṭastābhyāṃ ca pratipūjitaḥ /
MBh, 13, 22, 13.1 gṛham āgamya viśrāntaḥ svajanaṃ pratipūjya ca /
MBh, 13, 33, 5.1 ye cāpyeṣāṃ pūjyatamāstān dṛḍhaṃ pratipūjayet /
MBh, 13, 34, 28.2 sādhu sādhvityathetyuktvā medinīṃ pratyapūjayat //
MBh, 13, 51, 44.2 tatheti coditaḥ prītastāv ṛṣī pratyapūjayat //
MBh, 13, 101, 56.1 tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam /
MBh, 13, 101, 62.2 tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam //
MBh, 13, 125, 38.1 evaṃ sampūjitaṃ rakṣo vipraṃ taṃ pratyapūjayat /
MBh, 13, 128, 24.2 tato munigaṇaḥ sarvastāṃ devīṃ pratyapūjayat /
MBh, 13, 134, 22.3 tato devanadī gaṅgā niyuktā pratipūjya tām //
MBh, 13, 134, 56.2 ityuktaḥ sa tu deveśaḥ pratipūjya gireḥ sutām /
MBh, 13, 142, 19.2 pratipūjya mahābāho yat tacchṛṇu narādhipa //
MBh, 14, 51, 51.1 tathetyathoktaḥ pratipūjitastadā gadāgrajo dharmasutena vīryavān /
MBh, 14, 83, 26.2 tathyam ityavagamyainaṃ prāñjaliḥ pratyapūjayat //
MBh, 14, 88, 20.1 taṃ bhavānmadapekṣārthaṃ vidhivat pratipūjayet /
MBh, 15, 18, 5.2 ityukte dharmarājastam arjunaṃ pratyapūjayat /
MBh, 15, 25, 3.2 anujajñe saśiṣyān vai vidhivat pratipūjya ca //
MBh, 15, 29, 3.2 saṃbhāṣyamāṇā api te na kiṃcit pratyapūjayan //
MBh, 15, 31, 17.2 yudhiṣṭhiro narapatiḥ sa cainān pratyapūjayat //
Manusmṛti
ManuS, 1, 1.2 pratipūjya yathānyāyam idaṃ vacanam abruvan //
ManuS, 2, 210.1 guruvat pratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ /
ManuS, 3, 243.2 brāhmaṇair abhyanujñātaḥ śaktitaḥ pratipūjayet //
ManuS, 4, 234.2 tat tat tenaiva bhāvena prāpnoti pratipūjitaḥ //
Rāmāyaṇa
Rām, Bā, 10, 17.2 sakhyaṃ sambandhakaṃ caiva tadā taṃ pratyapūjayat //
Rām, Bā, 11, 10.1 tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan /
Rām, Bā, 11, 19.1 tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan /
Rām, Bā, 12, 1.2 abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca //
Rām, Bā, 76, 10.2 devatāyatanāny āśu sarvās tāḥ pratyapūjayan //
Rām, Ay, 3, 31.2 yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ //
Rām, Ay, 13, 22.1 sa rājavacanaṃ śrutvā śirasā pratipūjya tam /
Rām, Ay, 29, 6.1 anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat /
Rām, Ay, 63, 16.3 etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye //
Rām, Ay, 104, 24.1 athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau /
Rām, Ay, 110, 1.2 pratipūjya vaco mandaṃ pravaktum upacakrame //
Rām, Ār, 10, 27.1 sa tam āśramam āgamya munibhiḥ pratipūjitaḥ /
Rām, Ār, 11, 24.1 agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca /
Rām, Ār, 13, 35.1 jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat /
Rām, Ār, 19, 5.2 tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat //
Rām, Ki, 4, 22.2 pratipūjya yathānyāyam idaṃ provāca rāghavam //
Rām, Ki, 26, 15.1 lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham /
Rām, Ki, 27, 45.1 athaivam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalis tat pratipūjya bhāṣitam /
Rām, Su, 46, 14.1 tatastaiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ /
Rām, Su, 60, 4.2 sādhu sādhviti saṃhṛṣṭā vānarāḥ pratyapūjayan //
Rām, Yu, 83, 8.1 pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ /
Rām, Yu, 89, 25.2 sādhu sādhviti suprītāḥ suṣeṇaṃ pratyapūjayan //
Rām, Yu, 100, 4.2 anujñāya mahābhāgo mātaliṃ pratyapūjayat //
Rām, Yu, 116, 75.2 vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ //
Rām, Utt, 83, 4.2 ājagmuḥ sarvarāṣṭrebhyastān rāmaḥ pratyapūjayat //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 116.2 gaṇikāmātur ādeśam om iti pratyapūjayam //
Matsyapurāṇa
MPur, 42, 25.2 na me vṛthā vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti //
Nāṭyaśāstra
NāṭŚ, 3, 42.1 surāmāṃsapradānena dānavānpratipūjayet /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 1.3 pratipūjya vacas teṣāṃ pravaktum upacakrame //
BhāgPur, 1, 8, 7.2 dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ //
BhāgPur, 4, 17, 1.3 chandayāmāsa tānkāmaiḥ pratipūjyābhinandya ca //
BhāgPur, 11, 2, 32.3 pratipūjyābruvan prītyā sasadasyartvijaṃ nṛpam //
Devīkālottarāgama
DevīĀgama, 1, 56.2 yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti //
DevīĀgama, 1, 57.1 tapobhirugrairvividhaiśca dānair māmeva sarve pratipūjayanti /
Garuḍapurāṇa
GarPur, 1, 37, 7.2 pratimāṃ candanasvarṇanirmitāṃ pratipūjya ca //
Skandapurāṇa
SkPur, 18, 35.1 tatasteṣāṃ mahātejā vacāṃsi pratyapūjayat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 150.1 pratimāṃ madhuvṛkṣasya tāmeva pratipūjayet /
SkPur (Rkh), Revākhaṇḍa, 26, 160.1 dāmpatyamekaṃ vidhivatpratipūjya śubhavrataiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 123.1 tena tena sa bhāvena prāpnoti pratipūjitam /
SkPur (Rkh), Revākhaṇḍa, 67, 36.2 dṛṣṭvā devo 'tha taṃ vipraṃ pratipūjyābravīd idam //