Occurrences

Chāndogyopaniṣad
Kaṭhopaniṣad
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Skandapurāṇa
Vetālapañcaviṃśatikā
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 6, 7, 2.4 sa hovāca na vai mā pratibhānti bho iti //
Kaṭhopaniṣad
KaṭhUp, 2, 6.1 na sāmparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham /
Aṣṭasāhasrikā
ASāh, 1, 2.1 tatra khalu bhagavānāyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitā niryāyuriti //
ASāh, 1, 4.1 atha khalvāyuṣmān subhūtirbuddhānubhāvena bhagavantametadavocat yadbhagavānevamāha pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyuriti /
ASāh, 1, 16.7 yathāpi nāma tathāgatānubhāvena te pratibhāti tathāgatādhiṣṭhānenopadiśasi /
ASāh, 1, 23.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.2 bhagavānāha pratibhātu te śāriputra yasyedānīṃ kālaṃ manyase /
ASāh, 1, 23.4 atha khalvāyuṣmān subhūtirbhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.5 bhagavānāha pratibhātu te subhūte yasyedānīṃ kālaṃ manyase /
ASāh, 1, 35.8 āha kiṃ punarāyuṣman subhūte anutpannena dharmeṇa anutpannā prāptiḥ prāpyate utāho utpannena dharmeṇa anutpannā prāptiḥ prāpyate āha kiṃ punarāyuṣman śāriputra anutpanno dharma utpannaḥ utāho anutpanna eva dharmo 'nutpannaḥ āha kiṃ punarāyuṣman subhūte utpāda eva dharmo 'nutpādaḥ utāho anutpādo dharma utpādaḥ āha utpādo dharmo 'nutpādo dharma ityāyuṣman śāriputra na pratibhāti jalpitum /
ASāh, 1, 35.9 āha anutpādo 'pi te āyuṣman subhūte pratibhāti jalpitum /
ASāh, 1, 35.11 anutpāda eva āyuṣman śāriputra pratibhāti /
ASāh, 1, 35.13 evamevāyuṣman śāriputra atyantaṃ pratibhāti //
ASāh, 10, 10.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pratibhāti me bhagavan pratibhāti me sugata aupamyodāharaṇam /
ASāh, 10, 10.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pratibhāti me bhagavan pratibhāti me sugata aupamyodāharaṇam /
ASāh, 10, 10.21 pratibhātu te śāriputra punarapyetatsthānam yathāpi nāmaitadbuddhānubhāvena vyāharasi vyāhariṣyasi ca //
ASāh, 10, 12.2 idamapi te śāriputra buddhānubhāvena pratibhāti /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
Mahābhārata
MBh, 1, 3, 29.3 sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti //
MBh, 1, 3, 77.3 sarve ca te vedāḥ pratibhāsyantīti //
MBh, 1, 41, 14.1 lambatām iha nastāta na jñānaṃ pratibhāti vai /
MBh, 1, 48, 21.1 dahyante 'ṅgāni me bhadre diśo na pratibhānti ca /
MBh, 1, 53, 4.3 na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ //
MBh, 1, 68, 79.1 sunikṛṣṭā ca yoniste puṃścalī pratibhāsi me /
MBh, 1, 134, 18.5 darśayitvā pṛthag gantuṃ na kāryaṃ pratibhāti me /
MBh, 1, 188, 9.2 dharmasaṃdehasaṃdigdhaṃ pratibhāti hi mām idam //
MBh, 2, 16, 51.2 kāmayā brūhi kalyāṇi devatā pratibhāsi me //
MBh, 2, 53, 16.2 anyenānyasya viṣamaṃ devanaṃ pratibhāti me /
MBh, 3, 46, 17.2 pratibhāti vidīrṇeva sarvato bhāratī camūḥ //
MBh, 3, 79, 2.2 ādityānāṃ yathā viṣṇus tathaiva pratibhāti me //
MBh, 3, 79, 12.2 tam ṛte pāṇḍavaśreṣṭhaṃ vanaṃ na pratibhāti me /
MBh, 3, 115, 30.1 taṃ tu kṛtsno dhanurvedaḥ pratyabhād bharatarṣabha /
MBh, 3, 135, 19.3 pratibhāntviti tapye 'ham idaṃ paramakaṃ tapaḥ //
MBh, 3, 135, 26.2 pratibhāsyanti vai vedās tava caiva pituś ca te //
MBh, 3, 135, 41.3 pratibhāsyanti te vedāḥ pitrā saha yathepsitāḥ //
MBh, 3, 136, 1.2 pratibhāsyanti vai vedā mama tātasya cobhayoḥ /
MBh, 3, 164, 37.1 atyadbhutam idaṃ me 'dya vicitraṃ pratibhāti mām /
MBh, 3, 164, 39.2 atiśakram idaṃ sattvaṃ taveti pratibhāti me //
MBh, 3, 172, 9.2 na vedāḥ pratibhānti sma dvijātīnāṃ kathaṃcana //
MBh, 3, 186, 86.2 sākṣāllakṣmyā ivāvāsaḥ sa tadā pratibhāti me //
MBh, 3, 192, 25.3 pratibhāsyati yogaś ca yena yukto divaukasām //
MBh, 3, 196, 5.2 pativratānāṃ śuśrūṣā duṣkarā pratibhāti me //
MBh, 3, 196, 7.1 bhagavan duṣkaraṃ hyetat pratibhāti mama prabho /
MBh, 3, 198, 18.2 karmaitad vai na sadṛśaṃ bhavataḥ pratibhāti me /
MBh, 3, 199, 13.3 śāpābhibhūtena bhṛśam atra kiṃ pratibhāti te //
MBh, 3, 199, 19.3 jīvān anyāṃś ca bahuśas tatra kiṃ pratibhāti te //
MBh, 3, 199, 20.2 sarvāṇyetāni jīvāni tatra kiṃ pratibhāti te //
MBh, 3, 199, 22.2 udake bahavaś cāpi tatra kiṃ pratibhāti te //
MBh, 3, 199, 23.2 matsyā grasante matsyāṃś ca tatra kiṃ pratibhāti te //
MBh, 3, 199, 24.2 prāṇino 'nyonyabhakṣāś ca tatra kiṃ pratibhāti te //
MBh, 3, 199, 25.2 padbhyāṃ ghnanti narā vipra tatra kiṃ pratibhāti te //
MBh, 3, 199, 26.2 jñānavijñānavantaś ca tatra kiṃ pratibhāti te //
MBh, 3, 199, 27.2 avijñānācca hiṃsanti tatra kiṃ pratibhāti te //
MBh, 3, 199, 33.2 dharmayuktam adharmaṃ ca tatra kiṃ pratibhāti te //
MBh, 3, 236, 3.2 praveśo hāstinapure duṣkaraḥ pratibhāti me //
MBh, 3, 251, 3.2 pratibhānti mahābāho satyam etad bravīmi te //
MBh, 3, 253, 5.2 evaṃvidhaṃ me pratibhāti kāmyakaṃ śauṇḍair yathā pītarasaś ca kumbhaḥ //
MBh, 3, 259, 30.3 aśikṣitaṃ ca bhagavan brahmāstraṃ pratibhātu me //
MBh, 3, 263, 37.2 kāmayā kim idaṃ citram āścaryaṃ pratibhāti me //
MBh, 4, 10, 7.2 naivaṃvidhāḥ klībarūpā bhavanti kathaṃcaneti pratibhāti me manaḥ //
MBh, 4, 13, 8.1 aho taveyaṃ paricārikā śubhā pratyagrarūpā pratibhāti mām iyam /
MBh, 4, 41, 16.2 dhvajena pihitāḥ sarvā diśo na pratibhānti me /
MBh, 5, 51, 16.2 vitrastā bahulā senā bhāratī pratibhāti me //
MBh, 5, 62, 11.1 vicitram idam āścaryaṃ mṛgahan pratibhāti me /
MBh, 5, 76, 1.3 tava vākyaṃ tu me śrutvā pratibhāti paraṃtapa //
MBh, 5, 185, 23.2 cintitaṃ ca tad astraṃ me manasi pratyabhāt tadā //
MBh, 6, 72, 22.1 viparītam idaṃ sarvaṃ pratibhāti sma saṃjaya /
MBh, 7, 100, 24.2 viśeṣato nṛpatinā viṣamaḥ pratibhāti me //
MBh, 8, 29, 6.2 sūtopadhāv āptam idaṃ tvayāstraṃ na karmakāle pratibhāsyati tvām //
MBh, 8, 57, 33.3 pratibhāsi mahābāho vibhīś caiva dhanaṃjayāt //
MBh, 8, 67, 2.2 duḥśāsanaḥ śakuniḥ saubalaś ca na te karṇa pratyabhāt tatra dharmaḥ //
MBh, 9, 16, 39.2 abhūnna yad bhasmasānmadrarājas tad adbhutaṃ me pratibhāti rājan //
MBh, 9, 62, 5.1 na caitat kāraṇaṃ brahmann alpaṃ vai pratibhāti me /
MBh, 10, 18, 12.2 na pratyabhāc ca yajñas tān vedā babhraṃśire tadā //
MBh, 10, 18, 15.1 apakrānte tato yajñe saṃjñā na pratyabhāt surān /
MBh, 11, 16, 58.1 ato duḥkhataraṃ kiṃ nu keśava pratibhāti me /
MBh, 11, 19, 13.2 citrarūpam idaṃ kṛṣṇa vicitraṃ pratibhāti me //
MBh, 12, 1, 15.2 jayo 'yam ajayākāro bhagavan pratibhāti me //
MBh, 12, 3, 30.2 tasmād etaddhi te mūḍha brahmāstraṃ pratibhāsyati //
MBh, 12, 52, 17.1 jñānāni ca samagrāṇi pratibhāsyanti te 'nagha /
MBh, 12, 54, 16.1 kaccijjñānāni sarvāṇi pratibhānti ca te 'nagha /
MBh, 12, 125, 31.2 kiṃ nu jyāyastaraṃ loke mahattvāt pratibhāti vaḥ /
MBh, 12, 136, 50.1 asti kaścid upāyo 'tra puṣkalaḥ pratibhāti mām /
MBh, 12, 136, 129.2 mamāpi tāvad bruvataḥ śṛṇu yat pratibhāti mām //
MBh, 12, 150, 14.1 idaṃ ca ramaṇīyaṃ te pratibhāti vanaspate /
MBh, 12, 192, 100.2 dadato 'sya na gṛhṇāsi viṣamaṃ pratibhāti me /
MBh, 12, 217, 44.2 kālasainyāvagāḍhasya sarvaṃ na pratibhāti me //
MBh, 12, 276, 11.1 etasmāt kāraṇācchreyaḥ kalilaṃ pratibhāti mām /
MBh, 12, 276, 33.2 prajñālābho hi bhūtānām uttamaḥ pratibhāti mām //
MBh, 12, 330, 52.2 vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām //
MBh, 13, 19, 8.1 gahvaraṃ pratibhātyetanmama cintayato 'niśam /
MBh, 13, 126, 42.2 na cātmagatam aiśvaryam āścaryaṃ pratibhāti me //
MBh, 13, 134, 11.3 tvatprabhāvād iyaṃ deva vāk caiva pratibhāti me //
MBh, 13, 134, 31.1 strīdharmo māṃ prati yathā pratibhāti yathāvidhi /
MBh, 14, 28, 25.3 bhavato hi mataṃ śrutvā pratibhāti matir mama //
MBh, 15, 46, 13.1 idaṃ kaṣṭataraṃ cānyad bhagavan pratibhāti me /
Rāmāyaṇa
Rām, Bā, 54, 17.2 gandharvayakṣarakṣaḥsu pratibhāntu mamānagha //
Rām, Ay, 53, 13.2 kausalyā putrahīneva ayodhyā pratibhāti mā //
Rām, Ay, 54, 8.2 uciteva pravāsānāṃ vaidehī pratibhāti mā //
Rām, Ay, 56, 2.1 tasya cintayamānasya pratyabhāt karma duṣkṛtam /
Rām, Ay, 65, 19.2 araṇyabhūteva purī sārathe pratibhāti me //
Rām, Ay, 66, 11.2 na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me //
Rām, Ay, 70, 9.2 hīnacandreva rajanī nagarī pratibhāti mām //
Rām, Ay, 82, 9.1 aśraddheyam idaṃ loke na satyaṃ pratibhāti mā /
Rām, Ay, 82, 19.1 akarṇadhārā pṛthivī śūnyeva pratibhāti mā /
Rām, Ay, 87, 14.2 ayodhyeva janākīrṇā samprati pratibhāti mā //
Rām, Ay, 87, 18.1 atimātram ayaṃ deśo manojñaḥ pratibhāti mā /
Rām, Ay, 96, 11.1 ato duḥkhataraṃ loke na kiṃcit pratibhāti mā /
Rām, Ār, 37, 16.2 rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me //
Rām, Ār, 44, 26.2 vasūnāṃ vā varārohe devatā pratibhāsi me //
Rām, Ki, 27, 12.1 nīlameghāśritā vidyut sphurantī pratibhāti me /
Rām, Ki, 27, 39.2 rāvaṇaś ca mahāñ śatrur apāraṃ pratibhāti me //
Rām, Ki, 60, 12.2 tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau //
Rām, Su, 11, 18.2 kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me //
Rām, Su, 31, 5.2 vasūnāṃ vā varārohe devatā pratibhāsi me //
Rām, Su, 32, 6.1 kalyāṇī bata gātheyaṃ laukikī pratibhāti me /
Rām, Yu, 11, 45.2 sahasā viniyogo hi doṣavān pratibhāti me //
Rām, Yu, 80, 11.2 ekenendrajitā hīnā śūnyeva pratibhāti me //
Rām, Yu, 114, 2.1 kalyāṇī bata gātheyaṃ laukikī pratibhāti me /
Rām, Utt, 49, 7.2 paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me //
Bhallaṭaśataka
BhallŚ, 1, 12.2 santo 'py asanta iva cet pratibhānti bhānor bhāsāvṛte nabhasi śītamayūkhamukhyāḥ //
BhallŚ, 1, 50.1 saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā /
Bodhicaryāvatāra
BoCA, 6, 93.2 tathā stutiyaśohānau svacittaṃ pratibhāti me //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 30.1 vegavatyā vimuktaṃ ca pratibhānti sma tāni mām /
BKŚS, 17, 56.1 athavā sarvam evedam alīkaṃ pratibhāti mām /
Daśakumāracarita
DKCar, 2, 2, 134.1 na te svaśīlamadbhutavatpratibhāti //
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
Divyāvadāna
Divyāv, 1, 461.0 atha bhagavān rātryāḥ pratyūṣasamaye āyuṣmantaṃ śroṇaṃ koṭikarṇamāmantrayate sma pratibhātu te śroṇa dharmo yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 38.1 anena dharmaḥ saviśeṣam adya me trivargasāraḥ pratibhāti bhāvini /
KumSaṃ, 6, 54.2 atarkitopapannaṃ vo darśanaṃ pratibhāti me //
Kūrmapurāṇa
KūPur, 2, 5, 38.2 kimapyacintyaṃ tava rūpametat tadantarā yatpratibhāti tattvam //
KūPur, 2, 37, 32.2 bhavatāṃ pratibhātyeṣetyuktvāsau vicacāra ha //
Laṅkāvatārasūtra
LAS, 2, 170.28 punaraparaṃ mahāmate yatkiṃcid bodhisattvānāṃ mahāsattvānāṃ pratibhāti samādhyṛddhideśanākāreṇa tat sarvabuddhādhiṣṭhānadvayādhiṣṭhitānām /
LAS, 2, 170.29 yadi punarmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānamantareṇa pratibhānaṃ pratibhāyāt bālapṛthagjanānāmapi mahāmate pratibhānaṃ pratibhāyāt /
LAS, 2, 170.29 yadi punarmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānamantareṇa pratibhānaṃ pratibhāyāt bālapṛthagjanānāmapi mahāmate pratibhānaṃ pratibhāyāt /
Matsyapurāṇa
MPur, 154, 172.1 tatrāpi śreyasāṃ hyāśā mune na pratibhāti naḥ /
Suśrutasaṃhitā
Su, Utt., 5, 4.1 nimagnarūpaṃ hi bhavettu kṛṣṇe sūcyeva viddhaṃ pratibhāti yadvai /
Viṣṇupurāṇa
ViPur, 5, 24, 18.2 apetaprītirasmāsu durdarśaḥ pratibhāti naḥ //
Bhāratamañjarī
BhāMañj, 1, 1298.2 preṣyantāṃ draviṇaṃ pūrvaṃ pakṣo 'yaṃ pratibhāti me //
Garuḍapurāṇa
GarPur, 1, 70, 24.1 snehapradigdhaḥ pratibhāti yaśca yo vā praghṛṣṭaḥ prajahāti dīptim /
Hitopadeśa
Hitop, 1, 117.5 kāraṇaṃ cātra dhanabāhulyam eva pratibhāti /
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Hitop, 3, 26.13 tena vinā sakalajanapūrṇo 'pi grāmo māṃ praty araṇyavat pratibhāti /
Kathāsaritsāgara
KSS, 1, 5, 31.2 sampūrṇalakṣaṇā devī pratibhāti sma citragā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 6.1 nānaikāntikam arkendubimbayoḥ svaprabhābhāsvarayor uccataratvena sakaladeśopalakṣyasthānamātrasthayor bahujanopalambhayogyadeśāvasthānam eva sāṃnidhyaṃ bhavatāṃ pratibhāti na vāstavam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 1.0 na kila tathāvidhavyatyayadaśāvirahitaparamaparokṣavapuṣaḥ prakṛṣṭātiśayaiśvaryopapannajñānānantamahimno devatāviśeṣasya sādhakaṃ kim api pramāṇaṃ pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 9.0 manasāṃ hi saṃsāradharmaiḥ sukhaduḥkhādibhir yogaḥ paramātmā tu sūrya ivāmbhaḥpratibimbabhedair upādhibhir abhinno 'pi bhinna iva pratibhāti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 50.2 pratibhāti na sandeho na tattvaṃ na viparyayaḥ /
NŚVi zu NāṭŚ, 6, 32.2, 57.0 yathā evamasau surāṃ pibati iti surāpānānukaraṇatvena payaḥpānaṃ pratyakṣāvalokitaṃ pratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 27.0 yat tvanyasmin vacane arthāttilavikrayaniṣedhaḥ pratibhāti //
Rasendracintāmaṇi
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
Skandapurāṇa
SkPur, 1, 9.2 tena naḥ pratibhāsi tvaṃ sākṣātsatyavatīsutaḥ //
SkPur, 15, 32.2 dadāni te ṛṣiśreṣṭha pratibhāsyanti caiva te //
Vetālapañcaviṃśatikā
VetPV, Intro, 33.1 dhīras tu tvadṛte nānyaḥ puruṣaḥ pratibhāti me /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 16.1, 1.3 pratibhāti yadaṅgeṣu tallāvaṇyam ihocyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 91.1 yathā mama kulaputrāḥ pratibhāti yathā ca mayā pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmidamevaṃrūpaṃ pūrvanimittaṃ dṛṣṭamabhūt teṣāmapi pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃ raśmipramocanāvabhāso 'bhūt //
SDhPS, 4, 12.1 pratibhāti no bhagavan pratibhāti naḥ sugata //
SDhPS, 4, 12.1 pratibhāti no bhagavan pratibhāti naḥ sugata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 36.2 pratibhāsyanti te vipra madīyo 'stu varastvayam //