Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Divyāvadāna
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Gītagovinda
Rasaprakāśasudhākara
Tantrāloka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
Atharvaveda (Śaunaka)
AVŚ, 8, 6, 26.2 vṛkṣād iva srajam kṛtvāpriye pratimuñca tat //
AVŚ, 10, 6, 34.1 yasmai tvā yajñavardhana maṇe pratyamucaṃ śivam /
AVŚ, 13, 3, 1.4 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 2.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 3.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 4.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 8.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 10.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 20.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 22.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 23.2 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāhā iti //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 8, 9.1 atraiva nirmālyāni paribhuktāni vāsāṃsi pratisarāṃśca pratimucyodumbaraśākhāyāṃ saṃsṛjya //
BaudhGS, 2, 5, 7.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā kumāraṃ bhojayitvā tasya caulavattūṣṇīṃ keśān oṣya snātaṃ śucivāsasaṃ baddhaśikhaṃ yajñopavītaṃ pratimuñcan vācayati /
BaudhGS, 2, 5, 7.3 āyuṣyamagriyaṃ pratimuñca śubhraṃ yajñopavītaṃ balamastu tejaḥ iti //
BaudhGS, 2, 5, 16.1 athāsmā ajinaṃ pratimuñcan vācayati kṛṣṇājinaṃ brāhmaṇasya /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 23.0 svabhyaktaṃ kṛtvā caṣālaṃ pratimuñcati supippalābhyas tvauṣadhībhya iti //
BaudhŚS, 4, 6, 42.0 aviśākhayopasajyemāṃ diśaṃ nirasyati arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.10 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāheti //
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
BhārGS, 2, 22, 1.1 uddhṛtya prakṣālya dakṣiṇam evāgre pratimuñcata āyuṣyaṃ varcasyam iti //
BhārGS, 2, 22, 3.1 atha srajaṃ pratimuñcate /
BhārGS, 2, 22, 3.5 imāṃ tāṃ pratimuñce 'haṃ bhagena saha varcaseti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 5.2 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
BhārŚS, 7, 8, 3.0 aindram asīti sarvataś caṣālam aktvā pratimuñcati supippalābhyas tvauṣadhībhya ity amuto 'rvāk //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 4, 4.0 tasyām audumbaraṃ saptadaśāraṃ rathacakraṃ pratimuktaṃ syāt //
Gobhilagṛhyasūtra
GobhGS, 4, 3, 3.0 savyenaiva pāṇinolmukaṃ gṛhītvā dakṣiṇārdhe karṣūṇāṃ nidadhyād ye rūpāṇi pratimuñcamānā iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 3.2 sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotv apāśo 'sīti grīvāyāṃ maṇiṃ pratimuñcate //
HirGS, 1, 11, 4.4 imāṃ tāṃ pratimuñce 'haṃ bhagena saha varcasā /
HirGS, 1, 11, 4.5 iti dvābhyāṃ srajaṃ pratimuñcate //
HirGS, 1, 16, 16.2 yady upaspṛśed duriṣṭaṃ yajñasya pratimuñcīta /
HirGS, 1, 19, 7.15 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāpam /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 34.0 trivṛtaṃ maṇiṃ kaṇṭhe pratimuñcate //
JaimGS, 1, 19, 40.0 dakṣiṇam agre pratimuñcate //
JaimGS, 1, 20, 20.10 śīrṣṇaḥ srajam ivonmucya dviṣadbhyaḥ pratimuñcāmi pāśaṃ svāhā /
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 84, 15.0 tān yo 'vidvān abhyavaiti devapāśān pratimuñcate //
JB, 1, 84, 21.0 na devapāśān pratimuñcate nārtim ārcchati //
Kauśikasūtra
KauśS, 11, 9, 1.1 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
Kauṣītakibrāhmaṇa
KauṣB, 5, 3, 3.0 tā varuṇo varuṇapāśaiḥ pratyamuñcat //
KauṣB, 9, 3, 17.0 adhi dvayor adadhā ukthyaṃ vaco viśvā rūpāṇi pratimuñcate kavir iti //
Khādiragṛhyasūtra
KhādGS, 1, 1, 7.0 grīvāyāṃ pratimucya dakṣiṇaṃ bāhumuddhṛtya yajñopavītī bhavati //
KhādGS, 3, 1, 22.0 alaṃkṛto 'hatavāsasā śrīr iti srajaṃ pratimuñcet //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 29.0 ūrdhvamagre pratimuñcati //
KātyŚS, 6, 3, 4.0 uktaṃ pratimuñcati supippalābhya iti //
KātyŚS, 15, 5, 13.0 adhīvāsaṃ pratimucyoṣṇīṣaṃ saṃveṣṭya nivīte //
KātyŚS, 15, 8, 8.0 teṣāṃ srajaṃ pratimuñcate //
KātyŚS, 20, 1, 9.0 niṣkaṃ pratimuñcan vācayati tejo 'sīti //
KātyŚS, 20, 1, 21.0 adhvaryave ca pratimuktaṃ niṣkam //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 8.0 pratiṣṭhe stho devate mā mā hiṃsiṣṭam iti vārāhyā upānahau pratimuñcate //
Kāṭhakasaṃhitā
KS, 10, 3, 22.0 pāśam evāpriyāya bhrātṛvyāya pratimuñcati //
KS, 10, 10, 1.0 prajāpatir vā indrāya vajraṃ pratyamuñcat //
KS, 19, 11, 1.0 dṛśāno rukma urviyā vyadyaud iti rukmaṃ pratimuñceta //
KS, 19, 11, 9.0 ubhayataḥ paryasyati pratimuñcamānaḥ //
KS, 19, 11, 30.0 viśvā rūpāṇīti sāvitryā pratimuñcate prasūtyai //
KS, 19, 11, 31.0 āsīnaḥ pratimuñcate //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 1.9 ṛtasya tvā devahaviḥ pāśena pratimuñcāmi /
MS, 1, 2, 15, 8.2 yo no dveṣṭy adharaḥ sa padyatāṃ tasmin pāśān pratimuñcāma etān //
MS, 2, 1, 2, 22.0 tam evāsmin pratimuñcati //
MS, 2, 7, 8, 3.1 viśvā rūpāṇi pratimuñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
MS, 2, 13, 10, 13.1 triṃśat svasārā upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
MS, 2, 13, 10, 14.1 jyotiṣmatīḥ pratimuñcate nabho devī rātrī sūryasya vratāni /
Mānavagṛhyasūtra
MānGS, 1, 9, 27.4 yaśo bhagaśca mā riṣad yaśo mā pratimucyatām /
Pañcaviṃśabrāhmaṇa
PB, 5, 4, 15.0 yat parokṣaṃ nidhanam upeyur hrītamukhaṃ pratimuñceran pratyakṣam upayanti hrītamukham evāpajayanti //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 11.2 āyuṣyamagryaṃ pratimuñca śubhraṃ yajñopavītaṃ balam astu tejaḥ /
PārGS, 2, 6, 30.0 pratiṣṭhe stho viśvato mā pātam ity upānahau pratimuñcate //
PārGS, 3, 3, 5.2 triṃśat svasāra upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
PārGS, 3, 3, 5.4 jyotiṣmatī pratimuñcate nabho rātrī devī sūryasya vratāni /
Taittirīyabrāhmaṇa
TB, 2, 2, 10, 3.2 tad asmai rukmaṃ kṛtvā pratyamuñcat /
Taittirīyasaṃhitā
TS, 5, 1, 10, 28.1 rukmam antaram pratimuñcate //
TS, 5, 1, 10, 38.1 sāvitriyā pratimuñcate //
TS, 5, 1, 10, 45.1 āsīnaḥ pratimuñcate //
TS, 5, 2, 1, 3.9 varuṇo vā etaṃ gṛhṇāti ya ukhām pratimuñcate /
TS, 6, 3, 6, 3.3 akṣṇayā pariharati vadhyaṃ hi pratyañcam pratimuñcanti vyāvṛttyai /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 8, 7.0 aindram asīti caṣālam abhyajya supippalābhya iti taṃ pratimucya yūpāyājyamānāyānubrūhīti saṃpreṣya devas tvā savitā madhvānaktv iti sruveṇāgniṣṭhām aśriṃ saṃtatam abhighārayati yāvaduparaṃ //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
Vasiṣṭhadharmasūtra
VasDhS, 5, 8.8 tatheti tāḥ pratijagṛhuḥ saiṣā bhrūṇahatyā māsi māsy āvirbhavati tasmād rajasvalāyā annaṃ nāśnīyād bhrūṇahatyāyā evaiṣā rūpaṃ pratimucyāste //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 30.1 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
VSM, 6, 8.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmi dharṣā mānuṣaḥ //
VSM, 12, 3.1 viśvā rūpāṇi pratimuñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 1.2 apeto yantv asurāḥ pitṛrūpā ye rūpāṇi pratimucyācaranti /
VārŚS, 1, 6, 3, 9.1 caṣālaṃ pratimucya supippalā oṣadhīr ity aṅgulimātram ūrdhvaṃ caṣālād yūpāgraṃ kanīyo vā //
VārŚS, 2, 1, 3, 1.1 dṛśāno rukma ity upariṣṭān nirbādhaṃ pratimuñcate //
VārŚS, 2, 1, 3, 6.1 viśvā rūpāṇīti śikyapāśaṃ pratimuñcate //
VārŚS, 2, 2, 3, 20.1 kṛṣṇājinasyopānahau pratimucya namas te harasa ity ārohati //
VārŚS, 3, 2, 1, 24.1 ekaṃ rukmaṃ sarve pratimuñcanti tivyapāsaṃ ca kramān krāmanti //
VārŚS, 3, 4, 3, 1.3 ity aśvasya grīvāsu rukmaṃ pratimucya śyeno 'si gāyatra iti pavamānānumantraṇenāśvasya puccham anvārabhante //
Āpastambaśrautasūtra
ĀpŚS, 7, 10, 3.0 aindram asīti caṣālam aktvā supippalābhyas tvauṣadhībhya iti pratimucya devas tvā savitā madhvānaktv iti sruveṇa saṃtatam avicchindann agniṣṭhām aśrim anakty oparāt //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 17, 7.1 yady abhicared arātīyantam adharaṃ kṛṇomi yaṃ dviṣmas tasmin pratimuñcāmi pāśam iti tayā vṛkṣaṃ sthāṇuṃ stambhaṃ vāpidadhyāt //
ĀpŚS, 16, 10, 9.1 ekaviṃśatinirbādho yo rukmaḥ sūtroto dṛśāno rukma iti tam āsīno yajamāno 'ntarnirbādhaṃ pratimucya bahirnirbādhān kurute //
ĀpŚS, 16, 10, 10.1 viśvā rūpāṇīti śikyapāśaṃ pratimuñcate //
ĀpŚS, 18, 4, 3.0 cātvāle rathākṣākṛti kāṣṭhaṃ nikhāya tasminn audumbaraṃ rathacakraṃ saptadaśāraṃ pratimuñcati //
ĀpŚS, 18, 17, 12.1 paśūnāṃ manyur asīti vārāhī upānahāv upamucya namo mātra ity avarokṣyan pṛthivīm abhimantryāvaruhya maṇīn pratimuñcate /
ĀpŚS, 18, 20, 14.1 apodīkṣāyāḥ sthāne dvādaśapuṇḍarīkāṃ srajaṃ pratimuñcate //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 21.0 āyuṣyam iti sūktena maṇiṃ kaṇṭhe pratimucya uṣṇīṣaṃ kṛtvā tiṣṭhant samidham ādadhyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 9, 5.0 viśvā rūpāṇi pratimuñcate kavir iti vyavastāyām //
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 5.2 sa yatithīṃ tatsamām paridideśa tatithīṃ samāṃ nāvam upakalpyopāsāṃcakre sa augha utthite nāvamāpede taṃ sa matsya upanyāpupluve tasya śṛṅge nāvaḥ pāśam pratimumoca tenaitamuttaraṃ girimatidudrāva //
ŚBM, 3, 7, 1, 12.1 atha caṣālamubhayataḥ pratyajya pratimuñcati /
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 1.1 pāśaṃ kṛtvā pratimuñcati /
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā vā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 5, 3, 5, 22.1 athādhīvāsam pratimuñcati /
ŚBM, 5, 4, 5, 13.2 tatra pañca puṇḍarīkāṇyupaprayacchati tāṃ dvādaśapuṇḍarīkāṃ srajaṃ pratimuñcate sā dīkṣā tayā dīkṣayā dīkṣate //
ŚBM, 6, 7, 1, 1.1 rukmam pratimucya bibharti /
ŚBM, 6, 7, 1, 3.1 yad v eva rukmam pratimucya bibharti /
ŚBM, 6, 7, 1, 4.1 yad v eva rukmam pratimucya bibharti /
ŚBM, 6, 7, 1, 5.1 yad eva rukmam pratimucya bibharti /
ŚBM, 6, 7, 2, 1.1 taṃ tiṣṭhan pratimuñcate /
ŚBM, 6, 7, 2, 4.1 atha śikyapāśam pratimuñcate /
ŚBM, 6, 7, 2, 4.2 viśvā rūpāṇi pratimuñcate kavir ity asau vā ādityaḥ kaviḥ /
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 11.0 atha yo'sya niṣkaḥ pratimukto bhavati tam adhvaryave dadāty adhvaryave dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 10.1 trivṛti pratimucya kaṇṭhe badhnāty ayam ūrjāvato vṛkṣa ūrjīva phalinī bhaveti //
Ṛgvedakhilāni
ṚVKh, 2, 11, 4.2 prajām ivonmucyasva dviṣadbhyaḥ pratimuñcāmi pāśān //
Mahābhārata
MBh, 1, 192, 7.146 pratimuktatalatrāṇau trāyamāṇau parasparam /
MBh, 2, 61, 67.3 sahasraṃ vāruṇān pāśān ātmani pratimuñcati //
MBh, 3, 36, 33.2 sauhityadānād ekasmād enasaḥ pratimucyate //
MBh, 4, 2, 22.1 karṇayoḥ pratimucyāhaṃ kuṇḍale jvalanopame /
MBh, 4, 6, 1.3 vaiḍūryarūpān pratimucya kāñcanān akṣān sa kakṣe parigṛhya vāsasā //
MBh, 4, 10, 1.3 prākāravapre pratimucya kuṇḍale dīrghe ca kambū parihāṭake śubhe //
MBh, 4, 30, 20.3 pratimuñcantu gātreṣu dīyantām āyudhāni ca //
MBh, 4, 35, 18.1 ūrdhvam utkṣipya kavacaṃ śarīre pratyamuñcata /
MBh, 4, 40, 23.3 citre dundubhisaṃnāde pratyamuñcat tale śubhe //
MBh, 5, 123, 13.2 vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyanti saṃyuge //
MBh, 6, 69, 10.2 tathaiva śaravarṣāṇi pratimuñcann avihvalaḥ /
MBh, 6, 105, 27.1 adya te puruṣavyāghra pratimokṣye ṛṇaṃ mahat /
MBh, 9, 4, 42.2 ṛṇaṃ tat pratimuñcāno na rājye mana ādadhe //
MBh, 9, 32, 32.1 adya kīrtimayīṃ mālāṃ pratimokṣye tavānagha /
MBh, 9, 55, 18.1 adya kīrtimayīṃ mālāṃ pratimokṣyāmyahaṃ tvayi /
MBh, 12, 220, 114.2 ekaikaste tadā pāśaḥ kramaśaḥ pratimokṣyate //
MBh, 12, 273, 52.3 śleṣmamūtrapurīṣāṇi yuṣmāsu pratimokṣyati //
MBh, 12, 308, 67.1 tathā hyevaṃ punaśca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi /
MBh, 13, 24, 85.2 yatkṛte pratimucyante te narāḥ svargagāminaḥ //
MBh, 14, 30, 9.3 tasmād ghrāṇaṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 12.3 tasmājjihvāṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 18.3 tasmācchrotraṃ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 21.3 tasmāccakṣuḥ prati śarān pratimokṣyāmyahaṃ śitān //
MBh, 14, 30, 24.3 tasmād buddhiṃ prati śarān pratimokṣyāmyahaṃ śitān //
Manusmṛti
ManuS, 10, 118.2 prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate //
Rāmāyaṇa
Rām, Ay, 9, 35.1 atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm /
Rām, Ār, 48, 16.2 grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi //
Rām, Yu, 87, 31.2 nārācamālāṃ rāmasya lalāṭe pratyamuñcata //
Amarakośa
AKośa, 2, 531.2 āmuktaḥ pratimuktaśca pinaddhaścāpinaddhavat //
Daśakumāracarita
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Divyāvadāna
Divyāv, 11, 23.1 bhagavānāha yadi mūlyaṃ dīyate pratimuñcasīti //
Divyāv, 11, 24.1 sa kathayati pratimokṣyāmi bhagavanniti //
Nāradasmṛti
NāSmṛ, 2, 1, 186.2 sahasraṃ vāruṇān pāśān ātmani pratimuñcati //
Suśrutasaṃhitā
Su, Cik., 11, 13.3 saṃvatsarādantarādvā pramehāt pratimucyate //
Tantrākhyāyikā
TAkhy, 2, 392.1 māṃ cāpanīyābhyajya prabhūtenāmbhasā prakṣālitaśarīraṃ kṛtvārakṣipuruṣādhiṣṭhitaṃ tatraiva vane pratimuktavān //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 30.1, 4.3 agrīvas taṃ pratyamuñcat tam ajihvo 'bhyapūjayat //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 10.3 na mṛtyupāśaiḥ pratimuktasya vīrā vikatthanaṃ tava gṛhṇanty abhadra //
BhāgPur, 10, 3, 52.2 pratimucya padorlohamāste pūrvavadāvṛtaḥ //
Gītagovinda
GītGov, 11, 8.2 preraṇam iva karabhoru karoti gatim pratimuñca vilambam //
Rasaprakāśasudhākara
RPSudh, 3, 32.1 vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai /
Tantrāloka
TĀ, 21, 51.1 agniś ciṭiciṭāśabdaṃ sadhūmaṃ pratimuñcati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 2.2 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
ŚāṅkhŚS, 16, 1, 6.0 athāsmā adhvaryur niṣkaṃ pratimuñcati //