Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 37, 9.2 so 'pi rājā svanagaraṃ pratiyāto gajāhvayam //
MBh, 1, 68, 1.2 pratijñāya tu duḥṣante pratiyāte śakuntalā /
MBh, 1, 94, 53.2 pratyayāddhāstinapuraṃ śokopahatacetanaḥ //
MBh, 1, 168, 14.1 tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha /
MBh, 1, 212, 1.335 bhakṣyair bhojyaiśca kāmaiśca prayaccha pratiyāsyatām /
MBh, 2, 11, 35.2 praṇamya śirasā tasmai pratiyānti yathāgatam //
MBh, 2, 11, 39.1 tathā tair upayātaiśca pratiyātaiśca bhārata /
MBh, 3, 42, 41.1 tataḥ pratiyayur devāḥ pratipūjya dhanaṃjayam /
MBh, 3, 172, 24.1 teṣu sarveṣu kauravya pratiyāteṣu pāṇḍavāḥ /
MBh, 3, 238, 12.1 na hyahaṃ pratiyāsyāmi puraṃ śatrunirākṛtaḥ /
MBh, 4, 36, 21.1 na ced vijitya gāstāstvaṃ gṛhān vai pratiyāsyasi /
MBh, 4, 61, 22.2 kṣipraṃ kurūn yāhi kurupravīra vijitya gāśca pratiyātu pārthaḥ //
MBh, 5, 7, 30.2 vṛtaḥ pratiyayau hṛṣṭaḥ suhṛdaḥ saṃpraharṣayan //
MBh, 5, 21, 20.2 sa bhavān pratiyātvadya pāṇḍavān eva māciram //
MBh, 5, 70, 1.2 saṃjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 93, 35.2 saha bhuktvā ca pītvā ca pratiyāntu yathāgṛham //
MBh, 5, 150, 8.2 pratiyāte tu dāśārhe rājā duryodhanastadā /
MBh, 5, 175, 29.1 na hyutsahe svanagaraṃ pratiyātuṃ tapodhana /
MBh, 5, 193, 28.3 pūjitaśca pratiyayau nivartya tanayāṃ kila //
MBh, 5, 193, 29.2 pratiyāte tu dāśārṇe hṛṣṭarūpā śikhaṇḍinī //
MBh, 6, 42, 19.1 dhārtarāṣṭrān pratiyayur ardayantaḥ śitaiḥ śaraiḥ /
MBh, 6, 77, 31.2 śeṣāḥ pratiyayur yattā bhīmam eva mahāratham //
MBh, 6, 111, 16.2 bhīṣmaṃ pratiyayau yattaḥ saṃgrāme saha sṛñjayaiḥ //
MBh, 7, 16, 47.1 vihāyainaṃ tataḥ pārthastrigartān pratyayād balī /
MBh, 7, 161, 29.1 tato virāṭadrupadau droṇaṃ pratiyayū raṇe /
MBh, 8, 57, 22.2 tvaṃ karṇa pratiyāhy enaṃ nāsty anyo hi dhanurdharaḥ //
MBh, 9, 22, 59.1 pratiyāto hi śakuniḥ svam anīkam avasthitaḥ /
MBh, 10, 12, 37.2 pratiyāsyāmi govinda śivenābhivadasva mām //
MBh, 12, 103, 24.1 abhiprayātāṃ samitiṃ jñātvā ye pratiyāntyatha /
MBh, 12, 294, 44.2 evam etad vijānantaḥ sāmyatāṃ pratiyāntyuta //
MBh, 12, 349, 11.1 samprāptaśca bhavān adya kṛtārthaḥ pratiyāsyati /
MBh, 15, 44, 37.2 pratiyātu bhavān kṣipraṃ tapastapsyāmyahaṃ vane //
MBh, 16, 7, 17.1 imāṃ ca nagarīṃ sadyaḥ pratiyāte dhanaṃjaye /