Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 9, 81.1 tatsnehādatha nṛpateśca bhaktitastau sāpekṣaṃ pratiyayatuśca tasthatuśca /
BCar, 11, 22.1 yatnena labdhāḥ parirakṣitāśca ye vipralabhya pratiyānti bhūyaḥ /
Mahābhārata
MBh, 1, 37, 9.2 so 'pi rājā svanagaraṃ pratiyāto gajāhvayam //
MBh, 1, 68, 1.2 pratijñāya tu duḥṣante pratiyāte śakuntalā /
MBh, 1, 94, 53.2 pratyayāddhāstinapuraṃ śokopahatacetanaḥ //
MBh, 1, 168, 14.1 tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha /
MBh, 1, 212, 1.335 bhakṣyair bhojyaiśca kāmaiśca prayaccha pratiyāsyatām /
MBh, 2, 11, 35.2 praṇamya śirasā tasmai pratiyānti yathāgatam //
MBh, 2, 11, 39.1 tathā tair upayātaiśca pratiyātaiśca bhārata /
MBh, 3, 42, 41.1 tataḥ pratiyayur devāḥ pratipūjya dhanaṃjayam /
MBh, 3, 172, 24.1 teṣu sarveṣu kauravya pratiyāteṣu pāṇḍavāḥ /
MBh, 3, 238, 12.1 na hyahaṃ pratiyāsyāmi puraṃ śatrunirākṛtaḥ /
MBh, 4, 36, 21.1 na ced vijitya gāstāstvaṃ gṛhān vai pratiyāsyasi /
MBh, 4, 61, 22.2 kṣipraṃ kurūn yāhi kurupravīra vijitya gāśca pratiyātu pārthaḥ //
MBh, 5, 7, 30.2 vṛtaḥ pratiyayau hṛṣṭaḥ suhṛdaḥ saṃpraharṣayan //
MBh, 5, 21, 20.2 sa bhavān pratiyātvadya pāṇḍavān eva māciram //
MBh, 5, 70, 1.2 saṃjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ /
MBh, 5, 93, 35.2 saha bhuktvā ca pītvā ca pratiyāntu yathāgṛham //
MBh, 5, 150, 8.2 pratiyāte tu dāśārhe rājā duryodhanastadā /
MBh, 5, 175, 29.1 na hyutsahe svanagaraṃ pratiyātuṃ tapodhana /
MBh, 5, 193, 28.3 pūjitaśca pratiyayau nivartya tanayāṃ kila //
MBh, 5, 193, 29.2 pratiyāte tu dāśārṇe hṛṣṭarūpā śikhaṇḍinī //
MBh, 6, 42, 19.1 dhārtarāṣṭrān pratiyayur ardayantaḥ śitaiḥ śaraiḥ /
MBh, 6, 77, 31.2 śeṣāḥ pratiyayur yattā bhīmam eva mahāratham //
MBh, 6, 111, 16.2 bhīṣmaṃ pratiyayau yattaḥ saṃgrāme saha sṛñjayaiḥ //
MBh, 7, 16, 47.1 vihāyainaṃ tataḥ pārthastrigartān pratyayād balī /
MBh, 7, 161, 29.1 tato virāṭadrupadau droṇaṃ pratiyayū raṇe /
MBh, 8, 57, 22.2 tvaṃ karṇa pratiyāhy enaṃ nāsty anyo hi dhanurdharaḥ //
MBh, 9, 22, 59.1 pratiyāto hi śakuniḥ svam anīkam avasthitaḥ /
MBh, 10, 12, 37.2 pratiyāsyāmi govinda śivenābhivadasva mām //
MBh, 12, 103, 24.1 abhiprayātāṃ samitiṃ jñātvā ye pratiyāntyatha /
MBh, 12, 294, 44.2 evam etad vijānantaḥ sāmyatāṃ pratiyāntyuta //
MBh, 12, 349, 11.1 samprāptaśca bhavān adya kṛtārthaḥ pratiyāsyati /
MBh, 15, 44, 37.2 pratiyātu bhavān kṣipraṃ tapastapsyāmyahaṃ vane //
MBh, 16, 7, 17.1 imāṃ ca nagarīṃ sadyaḥ pratiyāte dhanaṃjaye /
Rāmāyaṇa
Rām, Bā, 65, 6.2 darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ //
Rām, Ay, 46, 31.1 kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm /
Rām, Ay, 94, 31.1 kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā /
Rām, Ay, 103, 14.2 śeṣye purastāc chālāyā yāvan na pratiyāsyati //
Rām, Ār, 23, 1.1 āśramaṃ pratiyāte tu khare kharaparākrame /
Rām, Ār, 51, 9.2 muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi //
Rām, Su, 37, 42.2 tvām ādāya varārohe svapuraṃ pratiyāsyati //
Rām, Yu, 4, 39.2 samṛddhārthaḥ samṛddhārthām ayodhyāṃ pratiyāsyasi //
Rām, Yu, 19, 14.1 ādityam āhariṣyāmi na me kṣut pratiyāsyati /
Rām, Yu, 27, 13.2 pratijānāmi te satyaṃ na jīvan pratiyāsyati //
Rām, Yu, 31, 60.2 mama cakṣuṣpathaṃ prāpya na jīvan pratiyāsyasi //
Rām, Yu, 39, 23.1 asminmuhūrte sugrīva pratiyātum ito 'rhasi /
Rām, Yu, 71, 13.1 vānarānmohayitvā tu pratiyātaḥ sa rākṣasaḥ /
Rām, Yu, 73, 29.2 vāyuputraṃ samāsādya na jīvan pratiyāsyasi //
Rām, Yu, 110, 13.3 kiṣkindhāṃ pratiyāhyāśu svasainyenābhisaṃvṛtaḥ //
Rām, Yu, 110, 15.1 ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama /
Saundarānanda
SaundĀ, 15, 34.2 pratiyānti punastyaktvā tadvajjñātisamāgamaḥ //
SaundĀ, 18, 61.2 svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva //
Agnipurāṇa
AgniPur, 9, 13.2 kākākṣipātanakathām pratiyāhi hi śokaha //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 19.2 rājā mandasukhotkaṇṭhaḥ pratiyātas tapovanam //
BKŚS, 18, 463.1 teṣu tu pratiyāteṣu niṣkāryakrayavikrayau /
BKŚS, 27, 2.2 pāṇāv ākṛṣya tvaritaḥ svagṛhān pratiyātavān //
BKŚS, 28, 32.2 vratakotsavam āsevya sāyāhne pratiyāsyati //
Daśakumāracarita
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 6, 71.1 tatsahatāmayaṃ tricaturāṇi dināni iti māmāmantrya priyaṃ copagūhya pratyayāsīt //
Kirātārjunīya
Kir, 10, 63.2 manobhiḥ sodvegaiḥ praṇayavihitadhvastarucayaḥ sagandharmā dhāma tridaśavanitāḥ svaṃ pratiyayuḥ //
Kumārasaṃbhava
KumSaṃ, 2, 62.2 manasy āhitakartavyās te 'pi pratiyayur divam //
Matsyapurāṇa
MPur, 127, 28.3 merumālokayanneva pratiyāti pradakṣiṇam //
MPur, 175, 63.1 pratiyātastato brahmā ye ca sarve maharṣayaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 82.2 mā bhaiṣṭa bālaṃ tapaso duratyayān nivartayiṣye pratiyāta svadhāma /
BhāgPur, 10, 1, 60.1 pratiyātu kumāro 'yaṃ na hyasmādasti me bhayam /
BhāgPur, 10, 2, 42.3 brahmeśānau purodhāya devāḥ pratiyayurdivam //
Bhāratamañjarī
BhāMañj, 1, 643.1 pratiyāte tato droṇe yāti kāle dhanurbhṛtām /
BhāMañj, 12, 19.2 raṇamadhyaṃ pratiyayurgāndhārī ca snuṣākulā //
BhāMañj, 13, 700.1 yadṛcchayā saṃgataścetpratiyāto yadṛcchayā /
BhāMañj, 13, 1407.2 śanaiḥ pratiyayau jñātastrīvṛtto nijamāśramam //
Ānandakanda
ĀK, 1, 15, 558.1 tatastu navame tvakca sthiratāṃ pratiyāti ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 91, 8.3 mucyate sarvapāpaistu pratiyāti puraṃ raveḥ //