Occurrences

Aitareyabrāhmaṇa
Taittirīyasaṃhitā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nāradasmṛti
Bhāgavatapurāṇa
Rasaprakāśasudhākara

Aitareyabrāhmaṇa
AB, 6, 34, 4.0 yaśasā vā eṣo 'bhyaiti ya ārtvijyena taṃ yaḥ pratirundhed yaśaḥ sa pratirundhet tasmān na pratyarautsīti //
AB, 6, 34, 4.0 yaśasā vā eṣo 'bhyaiti ya ārtvijyena taṃ yaḥ pratirundhed yaśaḥ sa pratirundhet tasmān na pratyarautsīti //
AB, 6, 34, 4.0 yaśasā vā eṣo 'bhyaiti ya ārtvijyena taṃ yaḥ pratirundhed yaśaḥ sa pratirundhet tasmān na pratyarautsīti //
Taittirīyasaṃhitā
TS, 6, 4, 2, 20.0 pratirudhyaivāsmai paśūn gṛhṇāti //
TS, 6, 5, 6, 38.0 pratirudhyaivāsmai paśūn gṛhṇāti //
Carakasaṃhitā
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Lalitavistara
LalVis, 6, 57.6 na ca śaknoti sma bhikṣavaḥ śakro devānāmindro bodhisattvasyājñāṃ pratiroddhum /
LalVis, 6, 59.5 na ca śaktirasti bhikṣavo brahmaṇaḥ sahāpaterbodhisattvasyājñāṃ pratiroddhum /
Mahābhārata
MBh, 1, 24, 12.1 tataḥ sa cakre mahad ānanaṃ tadā niṣādamārgaṃ pratirudhya pakṣirāṭ /
MBh, 1, 151, 18.4 utsarpaṇāvasarpaistāvanyonyaṃ pratyarundhatām /
MBh, 1, 192, 7.72 pratiruddhān imāñ jñātvā rājabhir bhīmavikramaiḥ /
MBh, 3, 167, 11.1 te diśo vidiśaḥ sarvāḥ pratirudhya prahāriṇaḥ /
MBh, 5, 29, 13.2 hitvā sukhaṃ pratirudhyendriyāṇi tena devānām agamad gauravaṃ saḥ //
MBh, 5, 35, 24.1 nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ /
MBh, 5, 180, 21.2 pratiruddhāstathaivāhaṃ samare daṃśitaḥ sthitaḥ //
MBh, 5, 186, 30.1 evaṃ bruvantaste sarve pratirudhya raṇājiram /
Manusmṛti
ManuS, 11, 11.1 yajñaś cet pratiruddhaḥ syād ekenāṅgena yajvanaḥ /
ManuS, 11, 88.1 uktvā caivānṛtaṃ sākṣye pratirudhya guruṃ tathā /
Nāradasmṛti
NāSmṛ, 2, 1, 184.1 nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 26.1 pratiruddhendriyaprāṇamanobuddhim upāratam /
BhāgPur, 2, 9, 24.3 veda hyapratiruddhena prajñānena cikīrṣitam //
BhāgPur, 4, 16, 27.1 diśo vijityāpratiruddhacakraḥ svatejasotpāṭitalokaśalyaḥ /
Rasaprakāśasudhākara
RPSudh, 13, 11.2 kurvantu kāmukajanāḥ pratiruddhapātāścetāṃsi tāni cakitāni kalāvatīnām //