Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Vaiśeṣikasūtra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 7, 13, 3.0 sa ekayā pṛṣṭo daśabhiḥ pratyuvāca //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 27, 27.0 neti hainaṃ pratyuvāca //
Chāndogyopaniṣad
ChU, 2, 22, 3.5 indraṃ śaraṇaṃ prapanno 'bhūvaṃ sa tvā prativakṣyatīty enaṃ brūyāt //
ChU, 4, 1, 3.1 tam u ha paraḥ pratyuvāca kam v ara enam etat santaṃ sayugvānam iva raikvam āttha iti /
ChU, 4, 2, 3.1 tam u ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha gobhir astv iti /
ChU, 5, 11, 7.2 prātar vaḥ prativaktāsmīti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 9, 5.3 ṛtaṃ satyaṃ vijñānaṃ vivācanam aprativācyam /
JUB, 1, 10, 10.1 te ha pratyūcuḥ sthūṇām eva divastambhanīṃ sūryam āhur antarikṣe sūryaḥ pṛthivīpratiṣṭhaḥ /
JUB, 1, 34, 7.1 te ha pratyūcur imām eṣām pṛthivīṃ vasta eko 'ntarikṣam pary eko babhūva /
JUB, 1, 45, 2.1 te pratyūcur ṛṣaya ete mantrakṛtaḥ purājāḥ punar ājāyante vedānāṃ guptyai kam te vai vidvāṃso vainya tad vadanti samānam puruṣam bahudhā niviṣṭam iti //
JUB, 1, 59, 13.1 tad etat sādhv eva pratyuktam /
JUB, 3, 2, 3.2 tvayā vā ayam pratyucya iti //
JUB, 3, 2, 4.1 taṃ ha pratyuvācātmā devānām uta martyānāṃ hiraṇyadanto rapaso na sūnuḥ /
Jaiminīyabrāhmaṇa
JB, 1, 234, 12.0 taddha na pratyuvāca //
JB, 1, 234, 17.0 sa yat pratyavakṣyad yajamāna eva yajñaṃ pratyatiṣṭhipaṃ yajamānaṃ vāmadevye rathantare 'sya paśūn iti //
JB, 1, 258, 35.0 taddha na pratyūcuḥ //
JB, 1, 262, 8.0 taddha na pratyūcuḥ //
JB, 1, 262, 10.0 te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 277, 3.0 devā anyāṃ vartanim adhvarasya mānuṣāsa upajīvanty anyāṃ tasmād yanti pavamānāḥ parāñcas tasmād ukthyāḥ punar abhyākanikradatīti ha pratyūcuḥ //
JB, 1, 285, 31.0 taddha na pratyuvāca //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 290, 10.0 taddha na pratyuvāca //
JB, 1, 290, 12.0 sa yat pratyavakṣyat prajāpatir vā anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti //
JB, 1, 290, 12.0 sa yat pratyavakṣyat prajāpatir vā anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
JB, 1, 296, 2.0 taddha na pratyuvāca //
JB, 1, 296, 4.0 tam u hāntevāsina īkṣāṃcakrire 'medhayedam itthaṃ pratyavocat //
JB, 1, 296, 7.0 taṃ hocur yat pratyavakṣyaḥ kathaṃ pratyavakṣya iti //
JB, 1, 296, 7.0 taṃ hocur yat pratyavakṣyaḥ kathaṃ pratyavakṣya iti //
JB, 1, 296, 10.0 nidhanenaiva devayaśasam ānaśāte iti pratyavakṣyam iti hovāca yat pratyavakṣyam iti //
JB, 1, 296, 10.0 nidhanenaiva devayaśasam ānaśāte iti pratyavakṣyam iti hovāca yat pratyavakṣyam iti //
Kauṣītakibrāhmaṇa
KauṣB, 12, 2, 15.0 pratyukto hotaitaṃ nigadaṃ pratipadyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 12, 3.0 caritaṃ bho 3 iti pratyukte //
Buddhacarita
BCar, 6, 25.2 bāṣpagrathitayā vācā pratyuvāca kṛtāñjaliḥ //
Carakasaṃhitā
Ca, Sū., 13, 9.1 atha tatsaṃśayacchettā pratyuvāca punarvasuḥ /
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Lalitavistara
LalVis, 7, 38.1 bhagavānāha evaṃrūpāśca te ānanda sūtrāntāṃ pratikṣepsyanti prativakṣyanti cānekaprakārān cānyān pāpakānabhisaṃskārānabhisaṃskariṣyanti /
Mahābhārata
MBh, 1, 3, 4.1 sa evam ukto mātaraṃ pratyuvāca /
MBh, 1, 3, 5.1 taṃ mātā pratyuvāca /
MBh, 1, 3, 15.1 sa evam uktaḥ pratyuvāca /
MBh, 1, 3, 16.1 tenaivam ukto janamejayas taṃ pratyuvāca /
MBh, 1, 3, 24.1 te pratyūcuḥ /
MBh, 1, 3, 25.1 sa evam uktas tāñśiṣyān pratyuvāca /
MBh, 1, 3, 35.1 sa upādhyāyaṃ pratyuvāca /
MBh, 1, 3, 36.1 tam upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 39.1 sa evam ukta upādhyāyena pratyuvāca /
MBh, 1, 3, 40.1 tam upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 44.1 sa upādhyāyaṃ pratyuvāca /
MBh, 1, 3, 45.1 tam upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 48.1 sa evam ukta upādhyāyaṃ pratyuvāca /
MBh, 1, 3, 49.1 tam upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 55.1 sa tadāhvānam upādhyāyācchrutvā pratyuvācoccaiḥ /
MBh, 1, 3, 56.1 tam upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 57.1 sa taṃ pratyuvāca /
MBh, 1, 3, 58.1 tam upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 72.1 sa evam uktaḥ pratyuvāca /
MBh, 1, 3, 74.1 sa evam uktaḥ punar eva pratyuvācaitau /
MBh, 1, 3, 90.1 sa evam uktas tāḥ striyaḥ pratyuvāca /
MBh, 1, 3, 93.1 sa evam uktaḥ pratyuvāca /
MBh, 1, 3, 96.1 tenaivam ukta upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 98.1 tam upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 100.1 saivam uktopādhyāyiny uttaṅkaṃ pratyuvāca /
MBh, 1, 3, 109.1 taṃ pauṣyaḥ pratyuvāca /
MBh, 1, 3, 112.1 sa evam uktaḥ pauṣyas taṃ pratyuvāca /
MBh, 1, 3, 114.1 taṃ pauṣyaḥ pratyuvāca /
MBh, 1, 3, 120.1 sa evam uktas tāṃ kṣatriyāṃ pratyuvāca /
MBh, 1, 3, 123.1 taṃ pauṣyaḥ pratyuvāca /
MBh, 1, 3, 124.1 tam uttaṅkaḥ pratyuvāca /
MBh, 1, 3, 127.1 taṃ pauṣyaḥ pratyuvāca /
MBh, 1, 3, 130.1 tam uttaṅkaḥ pratyuvāca /
MBh, 1, 3, 131.1 taṃ pauṣyaḥ pratyuvāca /
MBh, 1, 3, 134.1 tam uttaṅkaḥ pratyuvāca /
MBh, 1, 7, 23.1 evam astviti taṃ vahniḥ pratyuvāca pitāmaham /
MBh, 1, 18, 11.19 evam astviti taṃ putraṃ pratyuvāca yaśasvinī //
MBh, 1, 27, 17.1 evam astviti taṃ cāpi pratyūcuḥ satyavādinaḥ /
MBh, 1, 27, 21.2 pratyūcur abhisaṃpūjya muniśreṣṭhaṃ prajāpatim //
MBh, 1, 30, 1.1 ityevam ukto garuḍaḥ pratyuvāca śacīpatim //
MBh, 1, 30, 12.2 ityuktaḥ pratyuvācedaṃ kadrūputrān anusmaran /
MBh, 1, 30, 18.1 tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathetyuta /
MBh, 1, 43, 30.1 ityuktā sānavadyāṅgī pratyuvāca patiṃ tadā /
MBh, 1, 57, 68.42 pitṝṇāṃ vacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha /
MBh, 1, 61, 86.26 pratyūcuḥ sahitāḥ sarve tārādhipam apūjayan /
MBh, 1, 67, 18.2 evam astviti tāṃ rājā pratyuvācāvicārayan /
MBh, 1, 78, 17.4 prativaktum aśakto 'bhūt tūṣṇīṃbhūto 'bhavan nṛpaḥ /
MBh, 1, 79, 27.2 evam uktaḥ pratyuvāca pūruḥ pitaram añjasā /
MBh, 1, 94, 47.1 sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim /
MBh, 1, 96, 53.44 ūrdhvaretā hyaham iti pratyuvāca punaḥ punaḥ /
MBh, 1, 97, 12.2 pratyuvāca sa dharmātmā dharmyam evottaraṃ vacaḥ //
MBh, 1, 98, 17.22 pratyuvāca tataḥ patnīṃ pradveṣīṃ sasutāṃ tadā /
MBh, 1, 100, 19.6 kumāro brūhi me tattvam ṛṣistāṃ pratyuvāca ha /
MBh, 1, 104, 9.37 evam uktā tataḥ kuntī gopatiṃ pratyuvāca ha /
MBh, 1, 105, 7.20 taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ kurūdvahaḥ /
MBh, 1, 105, 7.34 taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ mahāmatiḥ /
MBh, 1, 113, 12.12 pratyavocad dvijo rājann apragalbham idaṃ vacaḥ /
MBh, 1, 114, 63.4 pāṇḍunā pūjitā devāḥ pratyūcur nṛpasattamam /
MBh, 1, 116, 30.54 āyāsakṛpaṇā mādrī pratyuvāca pṛthāṃ tataḥ /
MBh, 1, 119, 30.8 evam astviti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ /
MBh, 1, 119, 38.51 hā heti kṛtvā saṃbhrāntā pratyuvāca yudhiṣṭhiram /
MBh, 1, 119, 43.26 evam astviti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ /
MBh, 1, 122, 15.9 evam uktaḥ pratyuvāca prahasya bharatān idam //
MBh, 1, 122, 19.3 evam uktastato droṇaḥ pratyuvāca kumārakān //
MBh, 1, 123, 52.2 paśyāmītyevam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ //
MBh, 1, 131, 11.2 ātmanaścāsahāyatvaṃ tatheti pratyuvāca tam //
MBh, 1, 133, 23.3 evam uktaḥ pratyuvāca dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 155, 13.1 ityukto nāham ityevaṃ tam ṛṣiḥ pratyuvāca ha /
MBh, 1, 157, 11.1 tām atha pratyuvācedam īśāno vadatāṃ varaḥ /
MBh, 1, 168, 13.2 dadānītyeva taṃ tatra rājānaṃ pratyuvāca ha /
MBh, 1, 187, 12.3 prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram //
MBh, 1, 187, 13.2 anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram //
MBh, 1, 188, 22.43 bhartāram anavadyāṅgī prasannaṃ pratyuvāca ha /
MBh, 1, 212, 1.421 evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ /
MBh, 1, 213, 15.1 taṃ draupadī pratyuvāca praṇayāt kurunandanam /
MBh, 1, 215, 12.1 evam ukte pratyuvāca bībhatsur jātavedasam /
MBh, 1, 216, 25.7 jitam ityeva bībhatsuṃ pratyuvāca janārdanaḥ /
MBh, 1, 219, 38.2 pratyuvāca mayaṃ pārtho jīvayann iva bhārata /
MBh, 1, 221, 11.2 evaṃ bruvantīṃ śārṅgāste pratyūcur atha mātaram //
MBh, 1, 224, 7.2 lapitā pratyuvācedaṃ sāsūyam iva bhārata //
MBh, 2, 6, 1.3 pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ //
MBh, 2, 6, 9.2 pāṇḍavaṃ pratyuvācedaṃ smayanmadhurayā girā //
MBh, 2, 6, 14.1 nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ /
MBh, 2, 6, 18.1 evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam /
MBh, 2, 18, 8.2 evam ukto bhagavatā pratyuvāca yudhiṣṭhiraḥ /
MBh, 2, 19, 44.1 evam uktastataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ /
MBh, 2, 22, 3.1 evam uktastataḥ kṛṣṇaḥ pratyuvāca vṛkodaram /
MBh, 2, 28, 15.2 nottaraṃ prativaktuṃ ca śakto 'bhūjjanamejaya //
MBh, 2, 30, 23.1 taṃ kṛṣṇaḥ pratyuvācedaṃ bahūktvā guṇavistaram /
MBh, 2, 60, 9.2 na taṃ sūtaṃ pratyuvāca vacanaṃ sādhvasādhu vā //
MBh, 2, 68, 24.2 śīghraṃ hi tvā nihataṃ sānubandhaṃ saṃsmāryāhaṃ prativakṣyāmi mūḍha //
MBh, 3, 8, 20.2 bāḍham ity eva te sarve pratyūcuḥ sūtajaṃ tadā //
MBh, 3, 12, 22.1 pratyuvācātha tad rakṣo dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 25, 4.1 evam ukte pratyuvāca dharmarājaṃ dhanaṃjayaḥ /
MBh, 3, 38, 37.1 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ /
MBh, 3, 38, 39.1 pratyuvāca mahendras taṃ prītātmā prahasann iva /
MBh, 3, 38, 40.1 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ /
MBh, 3, 38, 42.1 evam uktaḥ pratyuvāca vṛtrahā pāṇḍunandanam /
MBh, 3, 52, 21.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 5.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 55, 7.1 evam ukte tu kalinā pratyūcus te divaukasaḥ /
MBh, 3, 61, 117.2 pratyuvāca tataḥ sādhvī bhartṛvyasanaduḥkhitā /
MBh, 3, 70, 5.1 nalas taṃ pratyuvācātha dūre bhraṣṭaḥ paṭas tava /
MBh, 3, 77, 25.1 sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam /
MBh, 3, 81, 28.2 pratyūcuḥ paramaprītā rāmaṃ harṣasamanvitāḥ //
MBh, 3, 97, 9.1 pratyuvāca tato 'gastyaḥ prahasann ilvalaṃ tadā /
MBh, 3, 103, 16.1 evam uktaḥ pratyuvāca bhagavān munipuṃgavaḥ /
MBh, 3, 107, 16.2 evam uktaḥ pratyuvāca rājā haimavatīṃ tadā /
MBh, 3, 137, 7.2 pratyuktaṃ ca yavakrītaṃ prekṣāpūrvaṃ tadātmanā //
MBh, 3, 149, 11.1 pratyuvāca tato bhīmaḥ samprahṛṣṭatanūruhaḥ /
MBh, 3, 149, 17.2 pratyuvāca tato vākyaṃ snigdhagambhīrayā girā //
MBh, 3, 150, 10.2 pratyuvāca hanūmantaṃ prahṛṣṭenāntarātmanā //
MBh, 3, 153, 12.1 taṃ tathā vādinaṃ kṛṣṇā pratyuvāca manasvinī /
MBh, 3, 177, 13.2 brūhi sarpa yathākāmaṃ prativakṣyāmi te vacaḥ /
MBh, 3, 177, 14.2 sarparāja tataḥ śrutvā prativakṣyāmi te vacaḥ //
MBh, 3, 180, 48.1 evam uktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ /
MBh, 3, 183, 4.1 taṃ bhāryā pratyuvācedaṃ dharmam evānurudhyatī /
MBh, 3, 183, 21.2 pratyuvācātha tān evaṃ dharmārthasahitaṃ vacaḥ //
MBh, 3, 190, 13.1 sā pratyuvāca /
MBh, 3, 190, 57.1 taṃ rājā pratyuvāca /
MBh, 3, 201, 1.3 pratyuvāca yathā vipraṃ tacchṛṇuṣva narādhipa //
MBh, 3, 204, 16.2 bāḍham ityeva tau vipraḥ pratyuvāca mudānvitaḥ /
MBh, 3, 222, 8.2 pativratā mahābhāgā draupadī pratyuvāca tām //
MBh, 3, 227, 21.2 gāndhārarājaḥ śakuniḥ pratyuvāca hasann iva //
MBh, 3, 238, 15.2 kiṃ māṃ vakṣyanti kiṃ cāpi prativakṣyāmi tān aham //
MBh, 3, 239, 14.1 ta evam uktāḥ pratyūcū rājānam arimardanam /
MBh, 3, 251, 7.2 evam uktaḥ pratyuvāca paśyāmo draupadīm iti /
MBh, 3, 262, 10.1 tatas taṃ pratyuvācātha mārīco rākṣaseśvaram /
MBh, 3, 266, 36.1 ityuktavacanaṃ rāmaṃ pratyuvācānilātmajaḥ /
MBh, 3, 266, 64.1 muhūrtam iva ca dhyātvā sītā māṃ pratyuvāca ha /
MBh, 3, 289, 11.1 taṃ sā paramam ityeva pratyuvāca yaśasvinī /
MBh, 3, 297, 26.2 yathāprajñaṃ tu te praśnān prativakṣyāmi pṛccha mām //
MBh, 4, 1, 19.3 arjunenaivam uktastu pratyuvāca yudhiṣṭhiraḥ //
MBh, 4, 20, 20.1 evam uktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha /
MBh, 4, 25, 1.3 ciram antarmanā bhūtvā pratyuvāca sabhāsadaḥ //
MBh, 4, 35, 14.1 evam uktā pratyuvāca rājaputraṃ bṛhannaḍā /
MBh, 4, 35, 24.2 pratyuvāca hasan pārtho meghadundubhiniḥsvanaḥ //
MBh, 4, 66, 15.2 uttaraṃ pratyuvācedam abhipanno yudhiṣṭhire //
MBh, 5, 7, 22.2 pratyuvāca tataḥ śaurir dhārtarāṣṭram idaṃ vacaḥ //
MBh, 5, 8, 13.3 kṛtam ityeva gāndhāriḥ pratyuvāca punaḥ punaḥ //
MBh, 5, 18, 22.2 pratyuvāca mahābāhur madrarājam idaṃ vacaḥ //
MBh, 5, 29, 34.1 kārpaṇyād eva sahitāstatra rājño nāśaknuvan prativaktuṃ sabhāyām /
MBh, 5, 29, 34.2 ekaḥ kṣattā dharmyam arthaṃ bruvāṇo dharmaṃ buddhvā pratyuvācālpabuddhim //
MBh, 5, 70, 79.2 evam uktaḥ pratyuvāca dharmarājaṃ janārdanaḥ /
MBh, 5, 88, 99.1 evam āśvāsitā kuntī pratyuvāca janārdanam /
MBh, 5, 89, 16.1 sa evam ukto govindaḥ pratyuvāca mahāmanāḥ /
MBh, 5, 89, 19.1 evam uktaḥ pratyuvāca dhārtarāṣṭro janārdanam /
MBh, 5, 89, 23.1 evam uktaḥ pratyuvāca dhārtarāṣṭraṃ janārdanaḥ /
MBh, 5, 104, 20.1 ityuktaḥ pratyuvācedaṃ gālavo munisattamam /
MBh, 5, 110, 19.3 pratyuvāca vrajann eva prahasan vinatātmajaḥ //
MBh, 5, 125, 1.3 pratyuvāca mahābāhuṃ vāsudevaṃ yaśasvinam //
MBh, 5, 188, 8.2 vadhiṣyasīti tāṃ devaḥ pratyuvāca manasvinīm //
MBh, 5, 191, 20.2 prakāśaṃ coditā devī pratyuvāca mahīpatim //
MBh, 5, 192, 24.2 kariṣyāmīti caināṃ sa pratyuvācātha guhyakaḥ //
MBh, 5, 193, 45.1 tato mahātmā yakṣendraḥ pratyuvācānugāminaḥ /
MBh, 5, 194, 16.2 nihanyā iti taṃ droṇaḥ pratyuvāca hasann iva //
MBh, 6, 41, 28.1 kiṃ nu vakṣyati rājāsau kiṃ bhīṣmaḥ prativakṣyati /
MBh, 6, 41, 69.3 taṃ gautamaḥ pratyuvāca vijñāyāsya vivakṣitam /
MBh, 6, 55, 46.1 evam uktaḥ pratyuvāca vāsudevaṃ dhanaṃjayaḥ /
MBh, 6, 62, 1.3 brahmāṇaṃ pratyuvācedaṃ snigdhagambhīrayā girā //
MBh, 6, 62, 5.1 evam uktastu bhagavān pratyuvāca pitāmahaḥ /
MBh, 6, 73, 25.2 pratyuvāca tataḥ sūtaṃ raṇamadhye mahābalaḥ //
MBh, 6, 76, 7.2 taṃ pratyuvācāvimanā manasvī gaṅgāsutaḥ śastrabhṛtāṃ variṣṭhaḥ //
MBh, 6, 103, 25.2 pratyuvāca tataḥ kṛṣṇaḥ sāntvayāno yudhiṣṭhiram //
MBh, 6, 115, 63.1 evam ukto dharmarājaḥ pratyuvāca janārdanam /
MBh, 6, 115, 65.1 evam uktaḥ pratyuvāca smayamāno janārdanaḥ /
MBh, 7, 28, 22.1 tato 'rjunaṃ vāsudevaḥ pratyuvācārthavad vacaḥ /
MBh, 7, 35, 2.2 pratyuvāca tato rājann abhimanyum idaṃ vacaḥ //
MBh, 7, 49, 9.2 tāvubhau prativakṣyāmo hṛṣīkeśadhanaṃjayau //
MBh, 7, 66, 7.1 evam uktastadācāryaḥ pratyuvāca smayann iva /
MBh, 7, 69, 59.1 evam uktāstu te sarve pratyūcustaṃ divaukasaḥ /
MBh, 7, 74, 39.1 evam uktastu pārthena keśavaḥ pratyuvāca tam /
MBh, 7, 86, 2.2 sātyakir bharataśreṣṭha pratyuvāca yudhiṣṭhiram //
MBh, 7, 87, 70.1 evam uktaḥ pratyuvāca bhīmasenaṃ sa mādhavaḥ /
MBh, 7, 97, 49.2 pratyuvāca tato yantā droṇaṃ śastrabhṛtāṃ varam //
MBh, 7, 102, 48.1 evam ukto 'smi pārthena prativaktuṃ sma notsahe /
MBh, 7, 117, 14.1 yuyudhānastu taṃ rājan pratyuvāca hasann iva /
MBh, 7, 120, 23.2 duryodhanam idaṃ vākyaṃ pratyuvāca kurūttamam //
MBh, 7, 122, 31.2 pratyuvāca mahātejāḥ kālayuktam idaṃ vacaḥ //
MBh, 7, 123, 27.1 tam arjunaḥ pratyuvāca prasādāt tava mādhava /
MBh, 7, 135, 1.3 pratyuvāca mahābāho yathā vadasi kaurava //
MBh, 8, 17, 52.1 evam uktaḥ pratyuvāca nakulaṃ sūtanandanaḥ /
MBh, 8, 24, 12.3 evam astv iti tān devaḥ pratyuktvā prāviśad divam //
MBh, 8, 24, 136.2 pratyuvāca mahātmānaṃ śirasāvanataḥ prabhum //
MBh, 8, 42, 26.1 evam uktaḥ pratyuvāca dhṛṣṭadyumnaḥ pratāpavān /
MBh, 8, 50, 18.1 evam uktaḥ pratyuvāca vijayo bharatarṣabha /
MBh, 8, 63, 78.2 arjunaḥ pratyuvācedaṃ kṛṣṇam akliṣṭakāriṇam /
MBh, 9, 3, 13.1 tatra tvāṃ prativakṣyāmi kiṃcid eva hitaṃ vacaḥ /
MBh, 9, 31, 43.2 pratyuvāca tatastān vai pāṇḍavān sahakeśavān //
MBh, 9, 31, 44.1 avahāsasya vo 'syādya prativaktāsmi pāṇḍavāḥ /
MBh, 9, 34, 62.1 evam uktaḥ pratyuvāca sarvāṃstāñ śaśalakṣaṇaḥ /
MBh, 9, 39, 15.1 evam uktaḥ pratyuvāca tato gādhiḥ prajāstadā /
MBh, 9, 47, 34.1 pratyuvāca tataḥ sā taṃ brāhmaṇaṃ cārudarśanā /
MBh, 9, 49, 64.1 tam evaṃvādinaṃ dhīraṃ pratyūcuste divaukasaḥ /
MBh, 9, 61, 26.2 hṛṣṭaromā mahārāja pratyuvāca janārdanam //
MBh, 10, 11, 17.2 pratyuvāca sa dharmātmā draupadīṃ cārudarśanām //
MBh, 10, 12, 35.1 evam ukto mayā drauṇir mām idaṃ pratyuvāca ha /
MBh, 10, 16, 5.2 drauṇiḥ paramasaṃrabdhaḥ pratyuvācedam uttaram //
MBh, 11, 14, 1.3 gāndhārīṃ pratyuvācedaṃ vacaḥ sānunayaṃ tadā //
MBh, 12, 26, 1.3 vyāsam āmantrya kaunteyaḥ pratyuvāca yudhiṣṭhiraḥ //
MBh, 12, 26, 4.1 ityuktaḥ pratyuvācedaṃ vyāso yogavidāṃ varaḥ /
MBh, 12, 37, 1.3 cintayitvā muhūrtaṃ tu pratyuvāca tapodhanam //
MBh, 12, 50, 1.3 vismayaṃ paramaṃ gatvā pratyuvāca janārdanam //
MBh, 12, 52, 1.3 śrutvā śāṃtanavo bhīṣmaḥ pratyuvāca kṛtāñjaliḥ //
MBh, 12, 75, 12.1 mucukundastataḥ kruddhaḥ pratyuvāca dhaneśvaram /
MBh, 12, 83, 21.1 taṃ rājā pratyuvācedaṃ yanmā kiṃcid bhavān vadet /
MBh, 12, 104, 6.2 rājadharmavidhānajñaḥ pratyuvāca puraṃdaram //
MBh, 12, 105, 11.2 muniḥ kālakavṛkṣīyaḥ pratyuvāca mahādyutiḥ //
MBh, 12, 107, 19.1 ityuktaḥ pratyuvācedaṃ vacanaṃ brāhmaṇarṣabham /
MBh, 12, 112, 11.1 iti teṣāṃ vacaḥ śrutvā pratyuvāca samāhitaḥ /
MBh, 12, 115, 18.1 pratyucyamānastu hi bhūya ebhir niśāmya mā bhūstvam athārtarūpaḥ /
MBh, 12, 126, 29.3 tūṣṇīm evābhavat tatra na ca pratyuktavānnṛpam //
MBh, 12, 139, 57.2 kṣudhārtaḥ pratyuvācedaṃ punar eva mahāmuniḥ //
MBh, 12, 147, 1.2 evam uktaḥ pratyuvāca taṃ muniṃ janamejayaḥ /
MBh, 12, 149, 107.2 te pratyūcur idaṃ vākyaṃ duḥkhitāḥ praṇatāḥ sthitāḥ //
MBh, 12, 162, 47.2 pratyuvāca tato rājan viniścitya tadārtavat //
MBh, 12, 233, 3.2 ityuktaḥ pratyuvācedaṃ parāśarasutaḥ sutam /
MBh, 12, 234, 12.2 ityuktaḥ pratyuvācedaṃ gandhavatyāḥ sutaḥ sutam /
MBh, 12, 253, 9.1 ityukto jājalir bhūtaiḥ pratyuvāca mahātapāḥ /
MBh, 12, 261, 38.3 śreyaskāmaḥ pratyavocam ārjavānna vivakṣayā /
MBh, 12, 264, 10.2 nimantrayantī pratyuktā na hanyāṃ sahavāsinam //
MBh, 12, 307, 6.1 evam uktaḥ sa vaidehaṃ pratyuvāca parokṣavit /
MBh, 12, 315, 5.2 pratyuvāca tato vākyaṃ dharmārthasahitaṃ hitam //
MBh, 12, 319, 28.2 samudrāḥ saritaḥ śailāḥ pratyūcustaṃ samantataḥ //
MBh, 12, 319, 29.2 ṛṣer vyāharato vākyaṃ prativakṣyāmahe vayam //
MBh, 12, 329, 31.5 taṃ śacī pratyuvāca /
MBh, 13, 2, 63.1 uṭajasthastu taṃ vipraḥ pratyuvāca sudarśanam /
MBh, 13, 9, 11.1 evam uktaḥ pratyuvāca sṛgālo vānaraṃ tadā /
MBh, 13, 10, 43.2 bāḍham ityeva taṃ rājā pratyuvāca yudhiṣṭhira /
MBh, 13, 12, 46.1 evam uktastu devendrastāṃ striyaṃ pratyuvāca ha /
MBh, 13, 12, 47.1 evam uktaḥ pratyuvāca strībhūto rājasattamaḥ /
MBh, 13, 38, 5.1 evam uktā tu sā vipraṃ pratyuvācātha nāradam /
MBh, 13, 38, 7.3 pratyuvāca na śakṣyāmi strī satī nindituṃ striyaḥ //
MBh, 13, 41, 13.1 ehyehīti tataḥ sā taṃ prativaktum iyeṣa ca /
MBh, 13, 52, 19.2 kuśikaṃ pratyuvācedaṃ mudā paramayā yutaḥ //
MBh, 13, 52, 27.1 tataḥ sa parayā prītyā pratyuvāca janādhipam /
MBh, 13, 53, 28.2 cyavanaḥ pratyuvācedaṃ hṛṣṭaḥ parapuraṃjayam //
MBh, 13, 53, 34.1 evam uktastu bhagavān pratyuvācātha taṃ nṛpam /
MBh, 13, 53, 63.1 ityuktaḥ pratyuvācedaṃ cyavanaḥ kuśikaṃ tadā /
MBh, 13, 56, 18.1 evam uktastathetyevaṃ pratyuktvā cyavano muniḥ /
MBh, 13, 61, 51.2 bṛhaspatir mahātejāḥ pratyuvāca śatakratum //
MBh, 13, 70, 19.1 tenaivam uktastam ahaṃ pratyavocaṃ prāpto 'smi te viṣayaṃ durnivartyam /
MBh, 13, 92, 6.1 tān somaḥ pratyuvācātha śreyaśced īpsitaṃ surāḥ /
MBh, 13, 103, 33.2 evam astviti saṃhṛṣṭāḥ pratyūcuste pitāmaham //
MBh, 13, 122, 1.2 evam uktaḥ pratyuvāca maitreyaḥ karmapūjakaḥ /
MBh, 14, 6, 17.1 evam uktastu rājñā sa nāradaḥ pratyuvāca ha /
MBh, 14, 28, 8.1 tam adhvaryuḥ pratyuvāca nāyaṃ chāgo vinaśyati /
MBh, 14, 32, 3.1 ityuktaḥ pratyuvācātha brāhmaṇo rājasattamam /
MBh, 14, 50, 50.2 ityuktavacanaṃ kṛṣṇaṃ pratyuvāca dhanaṃjayaḥ /
MBh, 14, 52, 19.2 uttaṅkaḥ pratyuvācainaṃ roṣād utphālya locane //
MBh, 14, 56, 20.2 pratyuvāca mahābuddhim uttaṅkaṃ janamejaya //
MBh, 14, 57, 10.2 brūhi vipra yathākāmaṃ prativaktāsmi te vacaḥ /
MBh, 14, 83, 8.1 ityuktaḥ pratyuvācainaṃ pāṇḍavaḥ prahasann iva /
MBh, 14, 88, 11.1 ityuktaḥ pratyuvācainaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 14, 91, 10.1 yudhiṣṭhirastu tān viprān pratyuvāca mahāmanāḥ /
MBh, 15, 8, 6.3 pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ //
MBh, 15, 33, 15.1 ityuktaḥ pratyuvācedaṃ dhṛtarāṣṭro janādhipam /
MBh, 15, 38, 19.1 ityuktaḥ pratyuvācedaṃ vyāso vedavidāṃ varaḥ /
MBh, 17, 2, 15.1 ityukto bhīmasenena pratyuvāca yudhiṣṭhiraḥ /
MBh, 17, 3, 30.2 ānṛśaṃsyasamāyuktaṃ pratyuvāca yudhiṣṭhiram //
Manusmṛti
ManuS, 1, 4.2 pratyuvācārcya tān sarvān maharṣīn śrūyatām iti //
Mūlamadhyamakārikāḥ
MMadhKār, 3, 3.2 sadarśanaḥ sa pratyukto gamyamānagatāgataiḥ //
Nyāyasūtra
NyāSū, 3, 2, 67.0 etenāniyamaḥ pratyuktaḥ //
Rāmāyaṇa
Rām, Bā, 9, 6.1 śrutvā tatheti rājā ca pratyuvāca purohitam /
Rām, Bā, 11, 11.1 ṛṣyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā /
Rām, Bā, 13, 43.2 suprītamanasaḥ sarve pratyūcur muditā bhṛśam //
Rām, Bā, 15, 3.1 evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam /
Rām, Bā, 15, 15.1 tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ /
Rām, Bā, 20, 1.2 samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim //
Rām, Bā, 24, 1.2 śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram //
Rām, Bā, 25, 1.2 rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ //
Rām, Bā, 32, 5.2 pratyuvāca mahātejāḥ kanyāśatam anuttamam //
Rām, Bā, 35, 15.1 evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam /
Rām, Bā, 39, 1.2 pratyuvāca susaṃtrastān kṛtāntabalamohitān //
Rām, Bā, 41, 20.2 pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām //
Rām, Bā, 45, 4.2 pratyuvāca mahātejā ditiṃ paramaduḥkhitām //
Rām, Bā, 47, 13.2 pratyuvāca mahātejā viśvāmitro mahāmuniḥ //
Rām, Bā, 50, 10.2 pratyuvāca śatānandaṃ vākyajño vākyakovidam //
Rām, Bā, 51, 19.1 bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha /
Rām, Bā, 52, 10.2 viśvāmitreṇa dharmātmā pratyuvāca mahīpatim //
Rām, Bā, 53, 13.1 evam uktā vasiṣṭhena pratyuvāca vinītavat /
Rām, Bā, 59, 29.1 evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam //
Rām, Bā, 62, 19.2 prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham //
Rām, Bā, 63, 2.2 vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram //
Rām, Bā, 65, 4.2 pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ //
Rām, Bā, 65, 7.1 evam uktas tu janakaḥ pratyuvāca mahāmunim /
Rām, Bā, 68, 13.2 vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim //
Rām, Bā, 70, 1.1 evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Bā, 71, 16.2 rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim //
Rām, Bā, 72, 12.2 pratyuvāca mahātejā vākyaṃ paramadharmavit //
Rām, Ay, 11, 4.2 pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva //
Rām, Ay, 12, 20.2 tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha //
Rām, Ay, 28, 5.2 pratyuvāca tadā rāmaṃ vākyajño vākyakovidam //
Rām, Ay, 28, 11.1 rāmas tv anena vākyena suprītaḥ pratyuvāca tam /
Rām, Ay, 31, 6.2 ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam //
Rām, Ay, 31, 24.2 pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ //
Rām, Ay, 44, 16.1 guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha /
Rām, Ay, 48, 21.2 pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ //
Rām, Ay, 51, 17.2 sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati //
Rām, Ay, 62, 1.1 teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 63, 7.1 evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 66, 14.1 taṃ pratyuvāca kaikeyī priyavad ghoram apriyam /
Rām, Ay, 66, 20.2 jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ //
Rām, Ay, 68, 20.2 pratyuvāca tato dhīrā vākyaṃ vākyaviśāradā //
Rām, Ay, 69, 6.1 bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā /
Rām, Ay, 69, 12.2 kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām //
Rām, Ay, 73, 6.2 bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ //
Rām, Ay, 73, 14.2 pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam //
Rām, Ay, 79, 1.2 pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam //
Rām, Ay, 84, 9.2 bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt //
Rām, Ay, 84, 14.1 evam ukto bharadvājaṃ bharataḥ pratyuvāca ha /
Rām, Ay, 85, 6.1 bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam /
Rām, Ay, 86, 9.2 pratyuvāca mahātejā bharadvājo mahātapāḥ //
Rām, Ay, 86, 27.2 pratyuvāca mahābuddhir idaṃ vacanam arthavat //
Rām, Ay, 90, 11.1 taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha /
Rām, Ay, 91, 10.1 vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha /
Rām, Ay, 95, 1.1 rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha /
Rām, Ay, 99, 1.2 pratyuvāca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ //
Rām, Ay, 102, 1.1 kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 103, 8.2 pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ //
Rām, Ay, 105, 8.2 pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ //
Rām, Ay, 105, 11.1 evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha /
Rām, Ār, 3, 8.1 taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ /
Rām, Ār, 6, 12.2 pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ //
Rām, Ār, 9, 1.2 śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm //
Rām, Ār, 10, 33.2 sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam //
Rām, Ār, 28, 15.2 pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ //
Rām, Ār, 35, 1.2 pratyuvāca mahāprājño mārīco rākṣaseśvaram //
Rām, Ār, 36, 5.2 pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim //
Rām, Ār, 43, 32.2 pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā //
Rām, Ār, 45, 21.2 pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ //
Rām, Ār, 45, 28.2 pratyuvācānavadyāṅgī tam anādṛtya rākṣasam //
Rām, Ār, 46, 1.2 lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha //
Rām, Ār, 54, 21.2 pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ //
Rām, Ār, 57, 9.2 pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam //
Rām, Ki, 4, 3.2 pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ //
Rām, Ki, 4, 17.2 hanumān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Ki, 8, 19.2 pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasann iva //
Rām, Ki, 12, 12.2 pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ //
Rām, Ki, 18, 40.2 pratyuvāca tato rāmaṃ prāñjalir vānareśvaraḥ //
Rām, Ki, 18, 41.2 prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt //
Rām, Ki, 19, 1.2 pratyukto hetumadvākyair nottaraṃ pratyapadyata //
Rām, Ki, 25, 8.2 pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ //
Rām, Ki, 38, 1.2 bāhubhyāṃ sampariṣvajya pratyuvāca kṛtāñjalim //
Rām, Ki, 50, 9.2 pratyuvāca hanūmantaṃ sarvabhūtahite ratā //
Rām, Ki, 51, 18.2 pratyuvāca tataḥ sarvān idaṃ vānarayūthapān //
Rām, Ki, 57, 1.2 sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ //
Rām, Ki, 57, 8.2 yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā //
Rām, Ki, 64, 28.2 pratyuvācottaraṃ vākyaṃ vālisūnur athāṅgadaḥ //
Rām, Ki, 64, 33.1 so 'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ /
Rām, Su, 19, 1.2 ārtā dīnasvarā dīnaṃ pratyuvāca śanair vacaḥ //
Rām, Su, 19, 3.1 tṛṇam antarataḥ kṛtvā pratyuvāca śucismitā /
Rām, Su, 20, 1.2 pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām //
Rām, Su, 60, 2.2 pratyuvāca prasannātmā pibantu harayo madhu //
Rām, Su, 61, 13.2 lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ //
Rām, Yu, 13, 13.1 evam uktastu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 24, 4.2 uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā //
Rām, Yu, 47, 26.1 pratyuvāca tato rāmo vibhīṣaṇam ariṃdamam /
Rām, Yu, 53, 9.2 pratyuvāca tato vākyaṃ prahasan rākṣasādhipaḥ //
Rām, Yu, 68, 24.2 hariśreṣṭhaṃ hanūmantam indrajit pratyuvāca ha //
Rām, Yu, 74, 17.1 ityukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 75, 23.2 hetumadvākyam atyarthaṃ lakṣmaṇaḥ pratyuvāca ha //
Rām, Yu, 76, 3.2 saumitriṃ yuddhasaṃsaktaṃ pratyuvāca vibhīṣaṇaḥ //
Rām, Yu, 101, 19.1 evam uktastu vaidehyā pratyuvāca plavaṃgamaḥ /
Rām, Yu, 101, 38.2 pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm //
Rām, Yu, 102, 10.1 evam uktā tu vaidehī pratyuvāca vibhīṣaṇam /
Rām, Yu, 102, 11.1 tasyāstadvacanaṃ śrutvā pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 108, 3.1 evam uktastu kākutsthaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Yu, 108, 9.2 mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam //
Rām, Yu, 109, 4.1 evam uktastu kākutsthaḥ pratyuvāca vibhīṣaṇam /
Rām, Yu, 109, 8.1 evam uktastu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ /
Rām, Yu, 109, 15.1 evam uktastato rāmaḥ pratyuvāca vibhīṣaṇam /
Rām, Yu, 110, 1.2 avidūre sthitaṃ rāmaṃ pratyuvāca vibhīṣaṇaḥ //
Rām, Yu, 112, 3.2 pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat //
Rām, Utt, 11, 25.2 pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ //
Rām, Utt, 22, 39.1 evam uktastu dharmātmā pratyuvāca yamastadā /
Rām, Utt, 37, 11.1 pratyūcustaṃ ca rājāno harṣeṇa mahatānvitāḥ /
Rām, Utt, 42, 12.2 pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ //
Rām, Utt, 42, 22.2 pratyūcū rāghavaṃ dīnam evam etanna saṃśayaḥ //
Rām, Utt, 44, 18.1 na cāsmi prativaktavyaḥ sītāṃ prati kathaṃcana /
Rām, Utt, 53, 12.2 pratyuvāca mahādevo naitad evaṃ bhaviṣyati //
Rām, Utt, 54, 1.1 tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Utt, 57, 5.2 pratyuvāca mahātmānaṃ svāgataṃ te mahāyaśaḥ //
Rām, Utt, 59, 3.2 pratyuvāca mahātejāścyavano raghunandanam //
Rām, Utt, 60, 13.2 pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate //
Rām, Utt, 62, 4.2 pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān //
Rām, Utt, 65, 7.2 pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam //
Rām, Utt, 69, 1.2 prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana //
Rām, Utt, 71, 7.2 bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam //
Rām, Utt, 71, 12.2 pratyuvāca madonmattaḥ śirasyādhāya so 'ñjalim //
Rām, Utt, 77, 16.1 pratyūcustāṃ tato devā yathā vadasi durvase /
Rām, Utt, 78, 1.2 pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ //
Rām, Utt, 78, 23.2 pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā //
Rām, Utt, 78, 27.2 pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati //
Rām, Utt, 80, 5.2 ilā suruciraprakhyaṃ pratyuvāca mahāgraham //
Rām, Utt, 80, 12.2 pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā //
Rām, Utt, 80, 15.2 pratyuvāca śubhaṃ vākyaṃ dīno bhṛtyajanakṣayāt //
Rām, Utt, 80, 18.2 prativaktuṃ mahātejaḥ kiṃcid apyaśubhaṃ vacaḥ //
Rām, Utt, 92, 5.1 tathoktavati rāme tu bharataḥ pratyuvāca ha /
Vaiśeṣikasūtra
VaiśSū, 8, 1, 15.1 dravyeṣu pañcātmakaṃ pratyuktam //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 115.1 sa pṛṣṭaḥ pratyuvācedaṃ mahyam utpalahastakaḥ /
BKŚS, 5, 7.2 siddhakalpātmasaṃkalpāḥ pratyūcur darśitasmitāḥ //
BKŚS, 18, 303.2 sārthadhvaṃsāvasānāntaṃ pratyuktaṃ sakalaṃ mayā //
BKŚS, 22, 5.2 yūyaṃ ye vā yatas tyā vā tan naḥ pratyucyatām iti //
BKŚS, 22, 115.1 kim etad iti pṛṣṭaś ca sa vaidyaiḥ pratyuvāca tān /
BKŚS, 23, 38.2 pratyuktam itareṇāpi yathecchasi tathāstv iti //
Harivaṃśa
HV, 9, 6.2 anugacchasva māṃ bhadre tam iḍā pratyuvāca ha //
HV, 12, 18.1 ity uktavantaṃ tam ahaṃ pratyavocaṃ sanātanam /
HV, 22, 22.2 jarāṃ tvayi samādhāya taṃ yaduḥ pratyuvāca ha //
HV, 29, 21.2 dhikśabdapūrvam asakṛt pratyuvāca janārdanam //
Kumārasaṃbhava
KumSaṃ, 2, 16.2 prasādābhimukho vedhāḥ pratyuvāca divaukasaḥ //
KumSaṃ, 5, 40.2 ayaṃ janaḥ praṣṭumanās tapodhane na ced rahasyaṃ prativaktum arhasi //
KumSaṃ, 6, 65.2 ṛṣayaś codayāmāsuḥ pratyuvāca sa bhūdharam //
Kūrmapurāṇa
KūPur, 1, 9, 19.2 pratyuvācāmbujābhākṣaṃ sasmitaṃ ślakṣṇayā girā //
KūPur, 1, 11, 18.2 pratyuvāca mahāyogī dhyātvā svaṃ paramaṃ padam //
Laṅkāvatārasūtra
LAS, 2, 132.32 etanmahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yaduktam idaṃ tatpratyuktam /
LAS, 2, 148.11 etaddhi mahāmate caturvidhaṃ vāgvikalpalakṣaṇamiti me yaduktam idaṃ tatpratyuktam /
Liṅgapurāṇa
LiPur, 1, 20, 13.2 pratyuvācottaraṃ caiva kalpe kalpe pratiśrayaḥ //
LiPur, 1, 20, 17.1 evaṃ bruvantaṃ vaikuṇṭhaṃ pratyuvāca pitāmahaḥ /
LiPur, 1, 20, 40.2 ityevaṃ manasā dhyātvā pratyuvācedamuttaram //
LiPur, 1, 33, 19.1 tatas tān sa munīn prītaḥ pratyuvāca maheśvaraḥ /
LiPur, 1, 70, 322.2 pratyuvāca namaskṛtya hṛṣyamāṇaḥ prajāpatiḥ //
LiPur, 1, 71, 18.1 evamastviti tāndevaḥ pratyuktvā prāviśaddivam /
Matsyapurāṇa
MPur, 33, 28.2 evamuktaḥ pratyuvāca pūruḥ pitaramañjasā /
MPur, 45, 10.2 taṃ dṛṣṭvā sa hatastena govindaḥ pratyuvāca ha /
MPur, 49, 23.1 evamuktaḥ sa garbheṇa kupitaḥ pratyuvāca ha /
MPur, 113, 57.2 jātakautūhalāḥ sarve pratyūcuste mudānvitāḥ //
MPur, 154, 147.2 nāradaṃ pratyuvācātha sāśrukaṇṭho mahāgiriḥ //
Meghadūta
Megh, Uttarameghaḥ, 55.2 niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva //
Nāṭyaśāstra
NāṭŚ, 1, 6.2 pratyuvāca tato vākyaṃ nāṭyavedakathāṃ prati //
NāṭŚ, 1, 21.2 prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham //
NāṭŚ, 1, 43.2 evaṃ tenāsmyabhihitaḥ pratyuktaśca mayā prabhuḥ //
NāṭŚ, 1, 53.2 etattu vacanaṃ śrutvā pratyuvāca pitāmahaḥ //
NāṭŚ, 4, 16.2 śrutvā maheśvaravacaḥ pratyuktastu svayaṃbhuvā //
NāṭŚ, 6, 4.2 pratyuvāca punarvākyaṃ rasabhāvavikalpanam //
Saṃvitsiddhi
SaṃSi, 1, 127.2 prapañcaṃ sādhayatyanyaḥ kathaṃ pratyucyate tvayā //
Suśrutasaṃhitā
Su, Ka., 2, 18.2 kandajānyugravīryāṇi pratyuktāni trayodaśa //
Viṣṇupurāṇa
ViPur, 1, 8, 3.2 kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha //
ViPur, 1, 8, 4.1 nāma dehīti taṃ so 'tha pratyuvāca prajāpatiḥ /
ViPur, 1, 9, 19.2 pratyuvāca sahasrākṣaṃ durvāsā munisattamaḥ //
ViPur, 2, 15, 1.3 pratyuvācātha vipro 'sāvadvaitāntargatāṃ kathām //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 11.3 hṛṣīkeśam anusmṛtya prativaktuṃ pracakrame //
BhāgPur, 3, 2, 1.3 prativaktuṃ na cotseha autkaṇṭhyāt smāriteśvaraḥ //
BhāgPur, 4, 12, 22.2 sunandanandāvupasṛtya sasmitaṃ pratyūcatuḥ puṣkaranābhasaṃmatau //
BhāgPur, 4, 22, 17.3 smayamāna iva prītyā kumāraḥ pratyuvāca ha //
Bhāratamañjarī
BhāMañj, 1, 826.1 tāṃ brāhmaṇaḥ pratyuvāca mātarduḥkham abheṣajam /
BhāMañj, 13, 1589.1 ityukte bhūmipālena pratyūcurmunipuṃgavāḥ /
BhāMañj, 14, 38.2 jvalanaḥ pratyuvācātha taṃ kopahaviṣā jvalan //
Hitopadeśa
Hitop, 4, 12.28 durgadāho meghavarṇena vāyasena gṛdhrapratyuktena kṛtaḥ /
Kathāsaritsāgara
KSS, 1, 1, 34.1 pratyuvāca tato bhargaḥ purā dakṣaprajāpateḥ /
KSS, 3, 2, 55.1 iyaṃ kimapi nītistu pratyuktā mantribhirbhavet /
KSS, 3, 3, 127.2 etadgṛhaṃ vrajāmīti pratyavocat sa tāṃ mṛṣā //
KSS, 3, 4, 339.1 tacchrutvā sa vihasyainaṃ pratyuvāca vidūṣakaḥ /
KSS, 3, 6, 58.1 atha tāḥ pratyavocan māṃ kim etāvat tvayocyate /
KSS, 4, 2, 87.2 iti pṛṣṭavatīṃ tāṃ ca śabaraḥ pratyuvāca saḥ //
KSS, 4, 2, 235.1 iti yāvacca jīmūtavāhanaḥ prativakti tam /
KSS, 5, 1, 15.2 vidyādharaḥ śaktivegastam evaṃ pratyavocata //
KSS, 5, 1, 30.1 sā tacchrutvaiva sākṣepam evaṃ māṃ pratyavocata /
KSS, 5, 2, 234.2 alaṃ te sāhaseneti rājāpi pratyuvāca tam //
KSS, 5, 3, 241.2 ityuktavantaṃ vetālaṃ sa vīraḥ pratyuvāca tam //
KSS, 6, 2, 21.2 pratyuktaḥ sa tayā bhikṣuścakṣurekam apāṭayat //
Skandapurāṇa
SkPur, 21, 9.1 evamastviti bhūyo 'pi bhagavānpratyuvāca ha /
SkPur, 25, 24.2 varaṃ vṛṇu yatheṣṭaṃ vai tāv idaṃ pratyuvāca ha //
Tantrasāra
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
Tantrāloka
TĀ, 1, 181.1 pratyukta eva siddhaṃ hi vikalpenānugamyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
Śukasaptati
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 80.1 evam ukto rāvaṇena gajāsyaḥ pratyuvāca tam /
GokPurS, 3, 42.2 ity uktvā virarāmātha sanakaḥ pratyuvāca tam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 3.2 pratyuvāca mahātejāḥ śrutismṛtiviśāradaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 11.2 mārkaṇḍaḥ pratyuvācedamṛṣisaṃghaiḥ samāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 30.2 tāṃ manuḥ pratyuvācedaṃ kā tvaṃ divyavarāṅgane //
SkPur (Rkh), Revākhaṇḍa, 11, 86.1 tānahaṃ pratyuvācedaṃ mā bhaiṣṭeti punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 12.2 tatastāṃ pratyuvācedaṃ kā tvamekārṇavīkṛte //
SkPur (Rkh), Revākhaṇḍa, 26, 9.2 meghagambhīrayā vācā pratyuvāca pitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 26.1 evamuktāstu rudreṇa pratyavocansurarṣabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 21.1 pratyuvāca prasanno 'sau devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 11.2 prasādābhimukho devaḥ pratyuvāca divaukasaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 14.3 etacchrutvā prabhāhūtā pratyuvāca maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 142, 42.1 pratyuvācācyutaṃ kruddhas tiṣṭha tiṣṭheti mā vraja /
SkPur (Rkh), Revākhaṇḍa, 180, 19.1 prahasya pratyuvācedaṃ brāhmaṇaṃ ślakṣṇayā girā /
SkPur (Rkh), Revākhaṇḍa, 180, 45.1 etacchrutvā tu deveśaḥ prahasanpratyuvāca tām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 2.4 sa ekayā pṛṣṭo daśabhiḥ pratyuvāca //
ŚāṅkhŚS, 16, 6, 3.2 etad brahmann upavalhāmasi tvā kiṃ svin naḥ prativocāsy atra //