Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 33, 11.1 sā tu satyavatī puṇyā satye dharme pratiṣṭhitā /
Rām, Bā, 72, 15.1 sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣṭhitaḥ /
Rām, Ay, 15, 7.2 yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam //
Rām, Ay, 18, 33.1 dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam /
Rām, Ay, 54, 18.2 idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam //
Rām, Ay, 98, 69.2 na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ //
Rām, Ay, 101, 10.2 tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ //
Rām, Ār, 53, 16.1 yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam /
Rām, Ār, 62, 10.1 yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam /
Rām, Su, 13, 50.1 asyā devyā manastasmiṃstasya cāsyāṃ pratiṣṭhitam /
Rām, Su, 22, 6.2 naitanmanasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati //
Rām, Su, 51, 30.2 śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ //
Rām, Su, 61, 17.2 vyavasāyaśca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam //
Rām, Yu, 19, 31.2 kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā //
Rām, Yu, 38, 12.2 pratiṣṭhitāṃ dvādaśabhir mām ūcuḥ śubhalakṣaṇām //
Rām, Yu, 57, 62.1 dadṛśuśca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam /
Rām, Yu, 57, 74.2 gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam //
Rām, Yu, 70, 20.1 yasmād arthā vivardhante yeṣvadharmaḥ pratiṣṭhitaḥ /
Rām, Utt, 22, 28.1 yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ /
Rām, Utt, 37, 11.2 diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam //
Rām, Utt, 39, 15.1 sneho me paramo rājaṃstvayi nityaṃ pratiṣṭhitaḥ /
Rām, Utt, 74, 9.2 pratiṣṭhitā mahābāho yaśaścāmitavikrama //
Rām, Utt, 77, 18.1 praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhite /
Rām, Utt, 89, 13.1 sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca /