Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 3.7 sa eṣo 'psu pratiṣṭhitaḥ /
BĀU, 1, 2, 3.8 yatra kvacaiti tad eva pratitiṣṭhaty evaṃ vidvān //
BĀU, 1, 3, 17.3 iha pratitiṣṭhati //
BĀU, 1, 3, 27.3 vāci hi khalv eṣa etat prāṇaḥ pratiṣṭhito gīyate /
BĀU, 1, 5, 1.4 tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na /
BĀU, 1, 5, 2.16 tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca neti /
BĀU, 1, 5, 2.17 payasi hīdaṃ sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na /
BĀU, 1, 5, 17.13 sa putreṇaivāsmil loke pratitiṣṭhati /
BĀU, 3, 9, 20.3 sa ādityaḥ kasmin pratiṣṭhita iti /
BĀU, 3, 9, 20.5 kasmin nu cakṣuḥ pratiṣṭhitam iti /
BĀU, 3, 9, 20.8 kasmin nu rūpāṇi pratiṣṭhitānīti /
BĀU, 3, 9, 20.11 hṛdaye hy eva rūpāṇi pratiṣṭhitāni bhavantīti /
BĀU, 3, 9, 21.3 sa yamaḥ kasmin pratiṣṭhita iti /
BĀU, 3, 9, 21.5 kasmin nu yajñaḥ pratiṣṭhita iti /
BĀU, 3, 9, 21.7 kasmin nu dakṣiṇā pratiṣṭhiteti /
BĀU, 3, 9, 21.10 śraddhāyāṃ hy eva dakṣiṇā pratiṣṭhiteti /
BĀU, 3, 9, 21.11 kasmin nu śraddhā pratiṣṭhiteti /
BĀU, 3, 9, 21.14 hṛdaye hy eva śraddhā pratiṣṭhitā bhavatīti /
BĀU, 3, 9, 22.3 sa varuṇaḥ kasmin pratiṣṭhita iti /
BĀU, 3, 9, 22.5 kasmin nv āpaḥ pratiṣṭhitā iti /
BĀU, 3, 9, 22.7 kasmin nu retaḥ pratiṣṭhitam iti /
BĀU, 3, 9, 22.10 hṛdaye hy eva retaḥ pratiṣṭhitaṃ bhavatīti /
BĀU, 3, 9, 23.3 sa somaḥ kasmin pratiṣṭhita iti /
BĀU, 3, 9, 23.5 kasmin nu dīkṣā pratiṣṭhiteti /
BĀU, 3, 9, 23.8 satye hy eva dīkṣā pratiṣṭhiteti /
BĀU, 3, 9, 23.9 kasmin nu satyaṃ pratiṣṭhitam iti /
BĀU, 3, 9, 23.12 hṛdaye hy eva satyaṃ pratiṣṭhitaṃ bhavatīti /
BĀU, 3, 9, 24.3 so 'gniḥ kasmin pratiṣṭhita iti /
BĀU, 3, 9, 24.5 kasmin nu vāk pratiṣṭhiteti /
BĀU, 3, 9, 24.7 kasmin nu hṛdayaṃ pratiṣṭhitam iti //
BĀU, 3, 9, 26.1 kasmin nu tvaṃ cātmā ca pratiṣṭhitau stha iti /
BĀU, 3, 9, 26.3 kasmin nu prāṇaḥ pratiṣṭhita iti /
BĀU, 3, 9, 26.5 kasmin nv apānaḥ pratiṣṭhita iti /
BĀU, 3, 9, 26.7 kasmin nu vyānaḥ pratiṣṭhita iti /
BĀU, 3, 9, 26.9 kasmin nūdānaḥ pratiṣṭhita iti /
BĀU, 4, 1, 7.16 hṛdaye hy eva samrāṭ sarvāṇi bhūtāni pratiṣṭhitāni bhavanti /
BĀU, 4, 2, 3.6 yathā keśaḥ sahasradhā bhinna evam asyaitā hitā nāma nāḍyo 'ntar hṛdaye pratiṣṭhitā bhavanti /
BĀU, 4, 4, 17.1 yasmin pañca pañcajanā ākāśaś ca pratiṣṭhitaḥ /
BĀU, 5, 5, 2.2 ya eṣa etasmin maṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣan puruṣas tāvetāvanyonyasmin pratiṣṭhitau /
BĀU, 5, 5, 2.3 raśmibhir eṣo 'smin pratiṣṭhitaḥ prāṇair ayam amuṣmin /
BĀU, 5, 14, 4.1 saiṣā gāyatryetasmiṃsturīye darśate pade parorajasi pratiṣṭhitā /
BĀU, 5, 14, 4.2 tad vai tat satye pratiṣṭhitam /
BĀU, 5, 14, 4.8 tad vai tat satyaṃ bale pratiṣṭhitam /
BĀU, 5, 14, 4.10 tat prāṇe pratiṣṭhitam /
BĀU, 5, 14, 4.12 evamveṣā gāyatryadhyātmaṃ pratiṣṭhitā /
BĀU, 6, 1, 3.1 yo ha vai pratiṣṭhāṃ veda pratitiṣṭhati same pratitiṣṭhati durge /
BĀU, 6, 1, 3.1 yo ha vai pratiṣṭhāṃ veda pratitiṣṭhati same pratitiṣṭhati durge /
BĀU, 6, 1, 3.3 cakṣuṣā hi same ca durge ca pratitiṣṭhati /
BĀU, 6, 1, 3.4 pratitiṣṭhati same pratitiṣṭhati durge ya evaṃ veda //
BĀU, 6, 1, 3.4 pratitiṣṭhati same pratitiṣṭhati durge ya evaṃ veda //