Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 8, 9, 19.2 kathaṃ stomāḥ pratitiṣṭhanti teṣu tāni stomeṣu katham ārpitāni //
AVŚ, 10, 2, 32.1 tasmin hiraṇyaye kośe tryare tripratiṣṭhite /
AVŚ, 10, 7, 1.2 kva vrataṃ kva śraddhāsya tiṣṭhati kasminn aṅge satyam asya pratiṣṭhitam //
AVŚ, 10, 7, 22.2 bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 30.2 indraṃ tvā veda pratyakṣaṃ skambhe sarvaṃ pratiṣṭhitam //
AVŚ, 10, 8, 6.2 tatredaṃ sarvam ārpitam ejat prāṇat pratiṣṭhitam //
AVŚ, 11, 3, 49.4 satye pratiṣṭhāya /
AVŚ, 11, 4, 1.2 yo bhūtaḥ sarvasyeśvaro yasmint sarvaṃ pratiṣṭhitam //
AVŚ, 11, 4, 15.2 prāṇe ha bhūtaṃ bhavyaṃ ca prāṇe sarvaṃ pratiṣṭhitam //
AVŚ, 11, 4, 18.1 yas te prāṇedaṃ veda yasmiṃś cāsi pratiṣṭhitaḥ /
AVŚ, 12, 1, 63.1 bhūme mātar nidhehi mā bhadrayā supratiṣṭhitam /
AVŚ, 12, 5, 3.0 svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā loko nidhanam //
AVŚ, 14, 2, 15.1 pratitiṣṭha virāḍ asi viṣṇur iveha sarasvati /
AVŚ, 17, 1, 19.1 asati sat pratiṣṭhitaṃ sati bhūtaṃ pratiṣṭhitam /
AVŚ, 17, 1, 19.1 asati sat pratiṣṭhitaṃ sati bhūtaṃ pratiṣṭhitam /
AVŚ, 17, 1, 19.2 bhūtam ha bhavya āhitaṃ bhavyaṃ bhūte pratiṣṭhitaṃ taved viṣṇo bahudhā vīryāṇi /