Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 4, 7, 31.0 yad āha sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśava iti prajāyāṃ caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 4, 11, 15.0 prajāpatau yajñena pratitiṣṭhati //
MS, 1, 4, 11, 26.0 prajāpatau yajñena pratitiṣṭhati //
MS, 1, 4, 12, 32.0 apakrāmanty ekā pratiṣṭhitaikā //
MS, 1, 4, 12, 35.0 yāṃ samānatra tiṣṭhan juhoti sā pratiṣṭhitā //
MS, 1, 5, 5, 12.0 asyām eva pratitiṣṭhati //
MS, 1, 5, 5, 26.0 svarga eva loke pratitiṣṭhati //
MS, 1, 5, 10, 8.0 upa tvāgne dive divā iti yad etena gāyatreṇa tṛcenopatiṣṭhate iyaṃ vai gāyatrī asyām eva pratitiṣṭhati //
MS, 1, 5, 10, 16.0 gṛheṣu caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 5, 11, 6.0 prajāpatā eva devatāsu pratitiṣṭhati //
MS, 1, 5, 11, 8.0 brahmaṇi pratitiṣṭhati //
MS, 1, 5, 11, 10.0 yo vai brahmaṇi pratiṣṭhitena spardhate pūrvo 'smāt padyate //
MS, 1, 6, 5, 29.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 34.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 39.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 5, 47.0 tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ //
MS, 1, 6, 13, 29.0 so 'bravīd ahaṃ vāvāgnyādheyaṃ vidāṃcakāra sarveṣu vā eṣu lokeṣv ṛṣayaḥ pratyaṣṭhur iti //
MS, 1, 8, 6, 35.0 sā pratiṣṭhitā //
MS, 1, 10, 7, 5.0 prajāpatā eva devatāsu pratitiṣṭhati //
MS, 1, 10, 7, 10.0 yajamānaṃ pratitiṣṭhantaṃ prajā anupratitiṣṭhanti //
MS, 1, 10, 8, 14.0 virājy eva pratitiṣṭhati //
MS, 1, 10, 20, 8.0 asyām eva pratitiṣṭhati //
MS, 1, 10, 20, 62.0 yasya vai havir apratiṣṭhitam apratiṣṭhitaḥ so 'pratiṣṭhitā asya tryambakāḥ //
MS, 1, 10, 20, 62.0 yasya vai havir apratiṣṭhitam apratiṣṭhitaḥ so 'pratiṣṭhitā asya tryambakāḥ //
MS, 1, 10, 20, 62.0 yasya vai havir apratiṣṭhitam apratiṣṭhitaḥ so 'pratiṣṭhitā asya tryambakāḥ //
MS, 1, 10, 20, 66.0 yad ādityo 'syām eva pratitiṣṭhati //
MS, 1, 11, 8, 17.0 tasminn eva pratitiṣṭhati //
MS, 1, 11, 8, 27.0 tejasy eva pratitiṣṭhati //
MS, 1, 11, 8, 30.0 paśuṣv eva pratitiṣṭhati //
MS, 1, 11, 9, 42.0 yad bṛhatā stuvate indriye vā etad vīrye tato yajñasya yajamānaḥ pratitiṣṭhati //
MS, 2, 1, 1, 37.0 asyām eva pratitiṣṭhati //
MS, 2, 3, 3, 32.0 yas te rājan varuṇa gāyatracchandāḥ pāśo brahman pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 34.0 yas te rājan varuṇa triṣṭupcchandāḥ pāśaḥ kṣatre pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 36.0 yas te rājan varuṇa jagacchandāḥ pāśo viśi pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 3, 3, 38.0 yas te rājan varuṇānuṣṭupcchandāḥ pāśo dikṣu pratiṣṭhitas taṃ ta etenāvayaje //
MS, 2, 4, 4, 31.0 ojasy eva vīrye pratitiṣṭhati //
MS, 2, 5, 2, 44.0 apratiṣṭhito vā eṣa yam abhiśaṃsanti //
MS, 2, 5, 2, 47.0 yad ādityāsyām eva pratitiṣṭhati //
MS, 2, 5, 3, 42.0 etasmin vai tat sahasraṃ pratyatiṣṭhat //
MS, 2, 5, 4, 17.0 yaddhyasau varṣati tad asyāṃ pratitiṣṭhati //
MS, 2, 5, 10, 23.0 virāḍ etāny evendriyāṇi vīryāṇy ātman dhitveyaṃ virāḍ asyām eva pratitiṣṭhati //
MS, 2, 5, 10, 24.2 huto yāhi pathibhir devayānair oṣadhīṣu pratitiṣṭhā śarīraiḥ //
MS, 3, 10, 3, 9.0 atho atra hi sa rasaḥ pratitiṣṭhati //
MS, 3, 11, 8, 8.1 jaṅghābhyāṃ padbhyāṃ dhīro 'smi viśi rājā pratiṣṭhitaḥ /
MS, 3, 11, 8, 8.2 prati brahman pratitiṣṭhāmi kṣatre /
MS, 3, 11, 8, 8.3 praty aśveṣu pratitiṣṭhāmi goṣu /
MS, 3, 11, 8, 8.4 prati prajāyāṃ pratitiṣṭhāmi pṛṣṭhe /
MS, 3, 11, 8, 8.5 prati prāṇeṣu pratitiṣṭhāmy ātman /
MS, 3, 11, 8, 8.6 dyāvāpṛthivyoḥ pratitiṣṭhāmi yajñe //