Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 6, 10.1 iha prajāṃ paśūn dṛṃheti trir bhūmau pratiṣṭhāpya subhūtakṛta stha pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr iti gārhapatye 'ṅgārān pratyūhya //
ĀpŚS, 7, 6, 7.4 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅgdhīha yajñaḥ pratyaṣṭhād iti saṃbhāreṣu pratiṣṭhāpya //
ĀpŚS, 16, 5, 3.0 aditis te bilaṃ gṛhṇātv iti bilaṃ kṛtvā kṛtvāya sā mahīm ukhām ityuttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ taṃ ukhāṃ paridadāmyabhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 17, 12, 2.0 etena yajuṣā yasyām iṣṭakāyāṃ śatarudrīyaṃ juhoti tasyāṃ pratiṣṭhāpayati //
ĀpŚS, 18, 6, 1.1 tasmiñchatamānaṃ hiraṇyaṃ nidhāyāmṛtaṃ asīti hiraṇye dakṣiṇaṃ pādaṃ yajamānaḥ pratiṣṭhāpayate //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 18, 6.1 syonāsi suṣadeti tasmin khādirīm āsandīṃ pratiṣṭhāpya kṣatrasya nābhir asīti tasyāṃ kṛttyadhīvāsam āstīryāvanahani viśi mā dṛṃhety avanahyati //
ĀpŚS, 19, 3, 13.1 yad agne kavyavāhaneti kāvyavāhanībhir dakṣiṇe 'gnau śatātṛṇṇāṃ pratiṣṭhāpayati yadi brāhmaṇo yajate //
ĀpŚS, 19, 9, 11.1 mitro 'si varuṇo 'sīti tāṃ yajamānāyatane pratiṣṭhāpayati //
ĀpŚS, 19, 13, 24.1 bhakṣayitvā prāṇanihavān ātman pratiṣṭhāpayate mandrābhibhūtir ity anuvākaśeṣeṇa //
ĀpŚS, 19, 27, 7.1 utkare varṣāhūstambaṃ pratiṣṭhāpyonnambhaya pṛthivīm iti varṣāhvāṃ juhoti //