Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Kāmasūtra
Bhāgavatapurāṇa
Āyurvedadīpikā

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 4, 6.1 tasmād idānīm puruṣasya śarīrāṇi pratisaṃhitāni /
JUB, 3, 23, 4.4 tāni me pratisaṃdhatteti /
JUB, 3, 23, 4.5 tāny asyārdhamāsāḥ punaḥ pratisaṃdadhati //
JUB, 3, 23, 8.4 tāni me pratisaṃdhatteti /
JUB, 3, 23, 8.5 tāny asya māsāḥ punaḥ pratisaṃdadhati //
JUB, 3, 24, 4.3 tāni me yuṣmāsu tāni me pratisaṃdhatteti /
JUB, 3, 24, 4.4 tāny asyartavaḥ punaḥ pratisaṃdadhati //
Arthaśāstra
ArthaŚ, 4, 6, 10.1 nāṣṭikaścet tad eva pratisaṃdadhyād yasya pūrvo dīrghaśca paribhogaḥ śucir vā deśas tasya dravyam iti vidyāt //
Mahābhārata
MBh, 1, 202, 4.1 maṅgalaiḥ stutibhiścāpi vijayapratisaṃhitaiḥ /
MBh, 4, 59, 40.2 asyataḥ pratisaṃdhāya vivṛtaṃ savyasācinaḥ //
MBh, 7, 97, 34.2 sātyakiḥ pratisaṃdhāya triṃśataṃ prāhiṇoccharān //
Rāmāyaṇa
Rām, Utt, 18, 11.1 nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam /
Kāmasūtra
KāSū, 6, 4, 25.2 sauhṛdaṃ pratisaṃdadhyād viśīrṇaṃ strī vicakṣaṇā //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 42.2 pratisaṃdadha āśvāsya mahīṃ ca samavardhayat //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //