Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Śikṣāsamuccaya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Sarvadarśanasaṃgraha
Tantrāloka
Ānandakanda
Saddharmapuṇḍarīkasūtra

Atharvaveda (Paippalāda)
AVP, 12, 13, 2.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
Atharvaveda (Śaunaka)
AVŚ, 11, 9, 7.1 pratighnānāśrumukhī kṛdhukarṇī ca krośatu /
AVŚ, 11, 9, 14.1 pratighnānāḥ saṃdhāvantūraḥ paṭaurāv āghnānāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 22.1 sarvatrāpratihataguruvākyo 'nyatra pātakāt //
BaudhDhS, 3, 2, 12.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatra samūhanyā samuhya tābhir vartayatīti samūhā //
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
BaudhDhS, 3, 2, 15.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 22, 4.1 apahataṃ rakṣa iti tuṣān pratihanti //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 27.1 yathā samutthitaṃ yantraṃ yantreṇa pratihanyate /
Kauśikasūtra
KauśS, 3, 3, 7.0 apahatāḥ pratiṣṭhāḥ ity apūpaiḥ pratihatya kṛṣati //
Pañcaviṃśabrāhmaṇa
PB, 13, 11, 10.0 vidanvān vai bhārgava indrasya pratyahaṃs taṃ śug ārchat sa tapo 'tapyata sa etāni vaidanvatāny apaśyat taiḥ śucam apāhatāpa śucaṃ hate vaidanvatais tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 2.0 tṛtīye vāpratihate //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 5, 3.1 yaṃ kāmayetaikarājaḥ syān nāsya cakraṃ pratihanyetety ekavṛṣeṇābhiṣiñcet //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
Vasiṣṭhadharmasūtra
VasDhS, 20, 13.1 gurutalpagaḥ savṛṣaṇaṃ śiśnam uddhṛtyāñjalāv ādhāya dakṣiṇāmukho gacched yatraiva pratihanyāt tatra tiṣṭhed ā pralayam //
Ṛgveda
ṚV, 1, 32, 12.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
ṚV, 8, 25, 15.2 tigmaṃ na kṣodaḥ pratighnanti bhūrṇayaḥ //
Arthaśāstra
ArthaŚ, 2, 18, 17.1 śirastrāṇakaṇṭhatrāṇakūrpāsakañcukavāravāṇapaṭṭanāgodarikāḥ peṭīcarmahastikarṇatālamūladhamanikākapāṭakiṭikāpratihatabalāhakāntāś cāvaraṇāṇi //
Aṣṭasāhasrikā
ASāh, 3, 18.10 sarve te śāriputra upālambhābhiprāyāḥ pratihatacittā upasaṃkramitukāmā abhūvan //
ASāh, 4, 1.53 sacedbhagavan strī vā puruṣo vā āśīviṣeṇa daṣṭo bhavet tasya tanmaṇiratnaṃ daśyeta tasya sahadaṃśanenaiva maṇiratnasya tadviṣaṃ pratihanyeta vigacchet /
ASāh, 8, 14.9 tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate abhāṣyamāṇe 'pi varṇe na pratihanyate na saṃkliśyate /
Carakasaṃhitā
Ca, Sū., 7, 7.2 mūtre pratihate kuryāttrividhaṃ bastikarma ca //
Ca, Sū., 7, 9.2 hitaṃ pratihate varcasyannapānaṃ pramāthi ca //
Ca, Sū., 7, 10.2 bhavet pratihate śukre vibaddhaṃ mūtrameva ca //
Ca, Sū., 24, 26.2 pratihatyāvatiṣṭhante jāyante vyādhayastadā //
Ca, Sū., 26, 78.1 pratihanti nipāte yo rasanaṃ svadate na ca /
Ca, Sū., 26, 105.1 viruddhāśanajān rogān pratihanti vivecanam /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Indr., 11, 26.1 eteṣu rogaḥ kramate bheṣajaṃ pratihanyate /
Ca, Indr., 12, 57.2 kṣipraṃ samabhivartante pratihatya balaujasī //
Mahābhārata
MBh, 1, 28, 2.2 parasparaṃ ca pratyaghnan sarvapraharaṇānyapi //
MBh, 1, 98, 13.8 sthānam aprāptam atha tacchukraṃ pratihataṃ tadā /
MBh, 1, 155, 25.2 pratihanti maheṣvāso bhāradvājo mahāmanāḥ //
MBh, 1, 165, 22.1 kaśādaṇḍapratihatā kālyamānā tatastataḥ /
MBh, 1, 181, 14.2 pratihatya nanādoccaiḥ sainyāstam abhipūjayan //
MBh, 1, 181, 18.7 tvām āsādya mahābāho balaṃ me pratihanyate /
MBh, 1, 218, 44.3 taccharair arjuno varṣaṃ pratijaghne 'tyamarṣaṇaḥ //
MBh, 2, 3, 21.1 pratighnatīva prabhayā prabhām arkasya bhāsvarām /
MBh, 2, 15, 5.2 pratihanti mano me 'dya rājasūyo durāsadaḥ //
MBh, 3, 30, 27.2 pratihanyāddhataś caiva tathā hiṃsyācca hiṃsitaḥ //
MBh, 3, 157, 59.1 pratyahanyanta te sarve gadām āsādya sāyakāḥ /
MBh, 3, 163, 30.2 tasmin pratihate cāstre vismayo me mahān abhūt //
MBh, 3, 168, 11.1 tasyāṃ pratihatāyāṃ tu dānavā yuddhadurmadāḥ /
MBh, 3, 170, 33.2 astrāṇi mama divyāni pratyaghnañśanakair iva //
MBh, 3, 176, 7.2 yathedaṃ me tvayā nāga balaṃ pratihataṃ mahat //
MBh, 3, 203, 25.1 agnivegavahaḥ prāṇo gudānte pratihanyate /
MBh, 3, 281, 21.2 tava caiva prasādena na me pratihatā gatiḥ //
MBh, 5, 36, 11.1 vādaṃ tu yo na pravadenna vādayed yo nāhataḥ pratihanyānna ghātayet /
MBh, 5, 42, 15.3 dharmaḥ pāpena pratihanyate sma utāho dharmaḥ pratihanti pāpam //
MBh, 5, 42, 15.3 dharmaḥ pāpena pratihanyate sma utāho dharmaḥ pratihanti pāpam //
MBh, 5, 70, 53.1 sarvathā vṛjinaṃ yuddhaṃ ko ghnanna pratihanyate /
MBh, 5, 70, 69.2 sāntve pratihate yuddhaṃ prasiddham aparākramam //
MBh, 5, 72, 6.2 pratihantyeva suhṛdāṃ vācaścaiva manāṃsi ca //
MBh, 6, 101, 16.2 pratyaghnaṃstarasā vegaṃ samare hayasādinām //
MBh, 7, 6, 31.2 pratyaghnanniśitair bāṇair jayagṛddhāḥ prahāriṇaḥ //
MBh, 7, 53, 19.2 yo 'rjunasyāstram astreṇa pratihanyānmahāhave //
MBh, 7, 68, 23.1 pratihatya śarāṃstūrṇaṃ śaravegena pāṇḍavaḥ /
MBh, 7, 70, 26.2 cakṣūṃṣi pratihanyante sainyena rajasā tathā //
MBh, 7, 73, 42.1 tasyāstrāṇyastramāyābhiḥ pratihanya sa sātyakiḥ /
MBh, 7, 84, 11.1 sa teṣām astravegaṃ taṃ pratihatyāstramāyayā /
MBh, 7, 100, 20.2 dṛṣṭīḥ saṃkhye sainikānāṃ pratijaghnuḥ samantataḥ //
MBh, 7, 101, 14.1 pratihanya tad astraṃ tu bhāradvājasya saṃyuge /
MBh, 7, 119, 26.2 tena vṛṣṇipravīrāṇāṃ cakraṃ na pratihanyate //
MBh, 7, 150, 104.1 pratihatya tu tāṃ māyāṃ divyenāstreṇa rākṣasīm /
MBh, 7, 156, 11.1 astravegapratihatā sā gadā prāpatad bhuvi /
MBh, 7, 163, 26.2 tat tat pratijaghānāśu prahasaṃstasya pāṇḍavaḥ //
MBh, 7, 163, 46.1 tataḥ pārtho 'pyasaṃbhrāntastad astraṃ pratijaghnivān /
MBh, 7, 164, 45.1 tasya karṇaḥ śitān bāṇān pratihanya hasann iva /
MBh, 7, 170, 12.2 pratihanyeta rājendra tathāsan kurupāṇḍavāḥ //
MBh, 7, 171, 24.1 vyavasthite bale tasmin astre pratihate tathā /
MBh, 7, 171, 32.2 tasmin astre pratihate droṇe copadhinā hate /
MBh, 8, 11, 22.2 tāny astrair eva samare pratijaghne 'sya pāṇḍavaḥ //
MBh, 8, 21, 31.1 atha karṇāstram astreṇa pratihatyārjunaḥ svayam /
MBh, 8, 49, 83.1 avāmaṃsthā māṃ draupadītalpasaṃstho mahārathān pratihanmi tvadarthe /
MBh, 8, 55, 64.1 pratihatya tu vegena bhīmasenaḥ pratāpavān /
MBh, 8, 65, 16.1 athābravīd vāsudevo 'pi pārthaṃ dṛṣṭvā ratheṣūn pratihanyamānān /
MBh, 8, 66, 56.1 astrair astrāṇi rādheyaḥ pratyahan savyasācinaḥ /
MBh, 9, 56, 38.1 tāṃ nāmṛṣyata kauravyo gadāṃ pratihatāṃ raṇe /
MBh, 12, 32, 5.1 tathā yaḥ pratihantyasya śāsanaṃ viṣaye naraḥ /
MBh, 12, 56, 47.2 dhīrasya spaṣṭadaṇḍasya na hyājñā pratihanyate //
MBh, 12, 57, 5.2 gurur vā yadi vā mitraṃ pratihantavya eva saḥ //
MBh, 12, 178, 13.1 agnivegavahaḥ prāṇo gudānte pratihanyate /
MBh, 12, 222, 9.2 pratihantuṃ na cecchanti hantāraṃ vai manīṣiṇaḥ //
MBh, 12, 278, 28.2 niḥsāraṃ kāṅkṣamāṇastu tejasā pratyahanyata //
MBh, 12, 288, 17.1 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt /
MBh, 12, 315, 47.1 dūrāt pratihato yasminn ekaraśmir divākaraḥ /
MBh, 12, 320, 11.2 na ca pratijaghānāsya sa gatiṃ parvatottamaḥ //
MBh, 12, 323, 28.2 tato no dṛṣṭiviṣayastadā pratihato 'bhavat //
MBh, 13, 61, 87.1 ājñā sadāpratihatā jayaśabdo bhavatyatha /
MBh, 13, 85, 60.2 dadāti kāñcanaṃ yo vai duḥsvapnaṃ pratihanti saḥ //
MBh, 13, 126, 42.1 prakṛtiḥ sā mama parā na kvacit pratihanyate /
Rāmāyaṇa
Rām, Ay, 46, 18.2 yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate //
Rām, Ay, 105, 24.2 nirākārā nirānandā dīnā pratihatasvanā //
Rām, Ay, 108, 15.2 pratighnanty aparān kṣipram anāryāḥ purataḥ sthitāḥ //
Rām, Ār, 60, 51.2 nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa /
Rām, Ki, 27, 13.1 imās tā manmathavatāṃ hitāḥ pratihatā diśaḥ /
Rām, Su, 13, 32.1 vihatām iva ca śraddhām āśāṃ pratihatām iva /
Rām, Su, 17, 10.2 prajñām iva parikṣīṇām āśāṃ pratihatām iva //
Rām, Su, 17, 11.1 āyatīm iva vidhvastām ājñāṃ pratihatām iva /
Rām, Yu, 59, 33.2 pāśaḥ salilarājasya yuddhe pratihatastathā //
Rām, Yu, 63, 47.2 sa ca muṣṭir mahāvegaḥ pratijaghne 'sthimaṇḍale //
Rām, Yu, 78, 19.1 śarau pratihatau dṛṣṭvā tāvubhau raṇamūrdhani /
Rām, Yu, 88, 1.1 tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ /
Rām, Yu, 88, 6.1 tasmin pratihate 'stre tu rāghaveṇa mahātmanā /
Rām, Yu, 90, 22.1 astre pratihate kruddho rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 59, 12.2 kva me śakra pratihataṃ śāsanaṃ pṛthivītale //
Saundarānanda
SaundĀ, 15, 61.2 prāpto hi rabhaso mṛtyuḥ pratihantuṃ na śakyate //
SaundĀ, 18, 64.1 prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 4.2 tikto viśadayaty āsyaṃ rasanaṃ pratihanti ca //
AHS, Nidānasthāna, 9, 27.2 vidhāraṇāt pratihataṃ vātodāvartitaṃ yadā //
AHS, Nidānasthāna, 15, 17.2 adhaḥ pratihato vāyur vrajann ūrdhvaṃ hṛdāśritāḥ //
AHS, Cikitsitasthāna, 9, 36.1 lihyād vāte pratihate saśūlaḥ sapravāhikaḥ /
AHS, Kalpasiddhisthāna, 5, 48.2 pīḍyamāne 'ntarā mukte gude pratihato 'nilaḥ //
AHS, Utt., 21, 28.1 pratihantyabhyavahṛtim śleṣmaṇā so 'dhimāṃsakaḥ /
AHS, Utt., 21, 60.1 adhaḥ pratihato vāyurarśogulmakaphādibhiḥ /
Bodhicaryāvatāra
BoCA, 5, 48.1 anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ /
BoCA, 6, 1.2 kṛtaṃ kalpasahasrairyatpratighaḥ pratihanti tat //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 121.1 tataḥ pratihate tasmin suhṛdmaṇḍalamaṇḍane /
Daśakumāracarita
DKCar, 2, 8, 15.0 ayathāvṛttaśca karmasu pratihanyamānaḥ svaiḥ paraiśca paribhūyate //
Divyāvadāna
Divyāv, 18, 629.1 tatrāpi tena tathaiva pratihatacetasā agnirdattaḥ //
Harivaṃśa
HV, 8, 45.2 tad apratihataṃ yuddhe dānavāntacikīrṣayā //
Kirātārjunīya
Kir, 14, 43.2 yayuḥ kṣaṇād apratipattimūḍhatāṃ mahānubhāvaḥ pratihanti pauruṣam //
Kir, 16, 43.1 pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni /
Kir, 18, 1.2 dhanur apāsya sabāṇadhi śaṃkaraḥ pratijaghāna ghanair iva muṣṭibhiḥ //
Kir, 18, 26.1 vrajati śuci padaṃ tv ati prītimān pratihatamatir eti ghorāṃ gatim /
Kumārasaṃbhava
KumSaṃ, 2, 48.1 tasminn upāyāḥ sarve naḥ krūre pratihatakriyāḥ /
Kāmasūtra
KāSū, 2, 8, 3.3 hasantī tarjayantī pratighnatī ca brūyāt /
KāSū, 6, 5, 17.2 mitraṃ tu sakṛd vākye pratihate kaluṣitaṃ syād iti vātsyāyanaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 235.1 abhīkṣṇaṃ codyamāno 'pi pratihanyān na tadvacaḥ /
Kūrmapurāṇa
KūPur, 1, 27, 26.1 apāṃ saukṣmye pratihate tadā meghātmanā tu vai /
Liṅgapurāṇa
LiPur, 1, 40, 67.2 naṣṭe dharme pratihatāḥ hrasvakāḥ pañcaviṃśakāḥ //
Matsyapurāṇa
MPur, 144, 70.1 naṣṭe dharme pratihatā hrasvakāḥ pañcaviṃśakāḥ /
MPur, 145, 49.2 na krudhyeta pratihataḥ sa jitātmā bhaviṣyati //
MPur, 150, 167.1 tasminpratihate hyastre bhraṣṭatejā divākaraḥ /
MPur, 151, 28.1 astre pratihate tasminviṣṇurdānavasūdanaḥ /
MPur, 153, 101.1 tasminpratihate cāstre pāvakāstraṃ vyajṛmbhata /
MPur, 153, 102.1 tataḥ pratihataḥ so'tha daityendraḥ pratibhānavān /
MPur, 163, 27.1 tasyāṃ pratihatāyāṃ tu māyāyāṃ yudhi dānavaḥ /
MPur, 175, 74.1 yadyeṣā pratihantavyā kartavyo bhagavānsukhī /
Meghadūta
Megh, Pūrvameghaḥ, 21.1 tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūkuñjapratihatarayaṃ toyam ādāya gaccheḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 216.1 abhīkṣṇaṃ codyamāno yaḥ pratihanyān na tadvacaḥ /
NāSmṛ, 2, 17, 5.2 pratihanyān na sabhikaṃ dāpayet tat svam iṣṭataḥ //
Suśrutasaṃhitā
Su, Sū., 20, 21.1 viruddhāśanajān rogān pratihanti virecanam /
Su, Sū., 31, 32.1 tāni bheṣajavīryāṇi pratighnanti jighāṃsayā /
Su, Nid., 2, 25.2 taistu pratihato vāyurapānaḥ saṃnivartate //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Cik., 35, 32.4 snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti /
Viṣṇupurāṇa
ViPur, 1, 18, 42.2 dīrghāyur apratihato balavīryasamanvitaḥ /
ViPur, 5, 11, 1.2 mahe pratihate śakro maitreyātiruṣānvitaḥ /
ViPur, 5, 34, 39.2 viṣṇucakrapratihataprabhāvā munisattama //
Śatakatraya
ŚTr, 1, 27.2 vighnaiḥ punaḥ punar api pratihanyamānāḥ prārabdham uttamajanā na parityajanti //
ŚTr, 1, 40.1 tānīndriyāṇyavikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
ŚTr, 3, 4.2 kṛto vittastambhapratihatadhiyām añjalir api tvam āśe moghāśe kim aparam ato nartayasi mām //
Śikṣāsamuccaya
ŚiSam, 1, 58.18 yad api tasya bodhisatvasya bodhibhāvanātaḥ prajñendriyaṃ prajñācakṣuḥ tad api tasya dhanvīkriyate pratihanyate /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 14.2 citradhvajapatākāgrairantaḥ pratihatātapām //
BhāgPur, 2, 7, 32.1 gopairmakhe pratihate vrajaviplavāyadeve 'bhivarṣati paśūn kṛpayā rirakṣuḥ /
BhāgPur, 3, 19, 12.1 svapauruṣe pratihate hatamāno mahāsuraḥ /
BhāgPur, 4, 1, 25.2 tadrociṣā pratihate nimīlya munir akṣiṇī //
BhāgPur, 8, 6, 2.1 tenaiva sahasā sarve devāḥ pratihatekṣaṇāḥ /
BhāgPur, 11, 6, 42.4 vipraśāpaṃ samartho 'pi pratyahan na yad īśvaraḥ //
Garuḍapurāṇa
GarPur, 1, 111, 13.2 yadeṣāṃ sarvakāryeṣu vaco na pratihanyate //
GarPur, 1, 114, 38.2 śirasā dhāryamāṇasya hyalakṣmīḥ pratihanyate //
GarPur, 1, 158, 28.1 vidhāraṇātpratihataṃ vātādāvartitaṃ yadā /
GarPur, 1, 166, 17.1 adhaḥ pratihato vāyurvrajedūrdhvaṃ yadā punaḥ /
Kathāsaritsāgara
KSS, 3, 4, 150.1 niṣkampa eva khaḍgena so 'pi pratijaghāna tān /
KSS, 4, 1, 121.2 vipadaś ca nivṛttā me dvārāt pratihatā iva //
Rasahṛdayatantra
RHT, 1, 29.2 yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram //
Rasaprakāśasudhākara
RPSudh, 3, 38.2 dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //
Rasaratnasamuccaya
RRS, 1, 18.1 śilātalapratihatairyasya nirjharaśīkaraiḥ /
RRS, 1, 56.2 yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram //
RRS, 12, 114.1 deyaikā saṃnipāte pratihataviṣaye mohanetraprasuptyoḥ syādgulme sājamodā pavanavikṛtiṣu tryūṣaṇena grahaṇyām /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 28.2 yogyaṃ taṃ na samādhau pratihatabuddhīndriyaprasaram //
Tantrāloka
TĀ, 4, 114.1 pratihantīha māyīyaṃ vikalpaṃ bhedabhāvakam /
Ānandakanda
ĀK, 1, 20, 96.2 sa bījaścordhvamāyāti śaktyā pratihataḥ svayam //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 7.1 asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyadbhutadharmasamanvāgatā vividhadharmasaṃprakāśakāḥ //
SDhPS, 18, 61.1 na cāsya tad ghrāṇendriyaṃ taistair vividhairgandhaiḥ pratihanyate nopahanyate na sampīḍyate //