Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Bhāgavatapurāṇa

Aitareya-Āraṇyaka
AĀ, 2, 3, 4, 4.0 pañcakṛtvaḥ prastauti pañcakṛtva udgāyati pañcakṛtvaḥ pratiharati pañcakṛtva upadravati pañcakṛtvo nidhanam upayanti tat stobhasahasraṃ bhavati //
Aitareyabrāhmaṇa
AB, 5, 23, 4.0 manasā prastauti manasodgāyati manasā pratiharati vācā śaṃsati //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 7, 11.0 manasā pratiharati //
Chāndogyopaniṣad
ChU, 1, 10, 11.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti /
ChU, 1, 11, 8.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 9.2 sarvāṇi ha vā imāni bhūtāny annam eva pratiharamāṇāni jīvanti /
ChU, 1, 11, 9.4 tāṃ ced avidvān pratyahariṣyo mūrdhā te vyapatiṣyat tathoktasya mayeti tathoktasya mayeti //
ChU, 2, 9, 6.3 tasmāt te pratihṛtā nāvapadyante /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 1.2 lakṣmī rāṣṭrasya yā mukhe tayā mā saṃsṛjāmasīti kuṇḍale pratiharate dakṣiṇe karṇe dakṣiṇaṃ savye savyam //
HirGS, 1, 11, 8.4 iti triḥ pradakṣiṇamuparyupari śiraḥ pratiharate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 9.2 tasmāt te pratihṛtās tantasyamānā iva caranti //
JUB, 2, 2, 9.6 atha yat pratiharati reta eva tena sambhūtam pravardhayati /
JUB, 4, 9, 6.1 atha yasyaivaṃ vidvān pratiharati ya evāsya cakṣuṣi mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 10, 5.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāṅgeṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 15.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāparāhṇe svargo lokas tasminn evainaṃ dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 72, 8.0 dakṣiṇāsīnaḥ pratiharati //
JB, 1, 115, 4.0 ava vā etat pratihartā sāmnaś chidyate yad gāyatrasya na pratiharati //
JB, 1, 133, 8.0 yad īśānam indreti pratihared īśāno yajamānasya paśūn abhimānukaḥ syāt //
JB, 1, 133, 9.0 atha yac chānam indreti pratiharati neśāno yajamānasya paśūn abhimanyate śāntāḥ prajā edhante //
JB, 1, 140, 4.0 pratihāra eva pratihriyamāṇe vāg ity udgātā brūyāt //
JB, 1, 169, 9.0 vayo yajñā vo agnaya iti prastauty upoyi girā ca dakṣase popriṃ vayam amṛtaṃ jātevāṃho i vidosam iti pratiharati //
JB, 1, 322, 10.0 pratihriyamāṇaṃ sāmāvasīdatīty āhuḥ kuravaḥ //
JB, 1, 323, 3.0 pratihriyamāṇam eva paśukāmo 'bhyudgāyet //
JB, 1, 325, 4.0 pratihriyamāṇa etām u eva diśaṃ yaṃ dviṣyāt taṃ manasāpastabhnuyāt //
JB, 1, 325, 9.0 pratihṛte puropadravāt sa nārakaḥ //
JB, 1, 336, 10.0 pratihriyamāṇaṃ sāmāvasīdatīty āhuḥ kuravaḥ //
JB, 1, 345, 18.0 aprastutam apratihṛtaṃ sāma bhavati //
JB, 1, 345, 20.0 tad yad aprastutam apratihṛtaṃ sāma bhavaty amuṣminn evainaṃ tal loke pratiṣṭhāpayanti //
JB, 2, 153, 3.0 prastauti ha smaikenaikena gāyati pratiharaty ekenāśrāvayaty ekena pratyāśrāvayaty ekena śaṃsaty ekena //
Jaiminīyaśrautasūtra
JaimŚS, 18, 26.0 pratihāra eva pratihriyamāṇe vāg ity udgātā brūyāt //
Kauśikasūtra
KauśS, 7, 9, 12.1 nir durarmaṇya iti sarvasurabhicūrṇair araṇye 'pratīhāraṃ pralimpati //
Kāṭhakasaṃhitā
KS, 7, 6, 45.0 tenaivainaṃ pratitapati pratiśocati pratitityakti pratyarcati pratiharati //
KS, 9, 15, 24.0 manasā prastauti manasodgāyati manasā pratiharati //
KS, 21, 6, 39.0 svāyām eva diśi rudraṃ pratihṛtyāvayajate //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 2, 4.21 agne yat te haras tena taṃ pratihara yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 9.0 manasā hiṃkaroti manasā prastauti manasodgāyati manasā pratiharati manasā nidhanam upayanty asamāptasya samāptyai //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 7, 1, 4.0 yo vai gāyatreṇāpratihṛtenodgāyaty apratiṣṭhāno bhavati hiṅkāro vai gāyatrasya pratihāraḥ //
PB, 7, 1, 5.0 sa manasā dhyeyaḥ pratihṛtena gāyatreṇodgāyati pratitiṣṭhati //
PB, 7, 7, 3.0 pañcākṣareṇa rathantarasya pratiharati pāṅktāṃs tat paśūn avarunddhe //
PB, 7, 7, 4.0 caturakṣareṇa bṛhataḥ pratiharati catuṣpadas tat paśūn avarunddhe //
Taittirīyabrāhmaṇa
TB, 2, 2, 6, 2.4 manasā pratiharati /
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 7, 9.0 saṃśito raśminā haya iti raśminaivāśvaṃ sampādayati tasmādaśvo raśminā pratihṛto bhūyiṣṭhaṃ rocate //
Mahābhārata
MBh, 15, 4, 4.2 ājñāṃ pratyaharaccāpi kṛtakaiḥ puruṣaiḥ sadā //
Bhāgavatapurāṇa
BhāgPur, 3, 5, 47.2 sarve viyuktāḥ svavihāratantraṃ na śaknumas tat pratihartave te //
BhāgPur, 3, 15, 38.1 taṃ tv āgataṃ pratihṛtaupayikaṃ svapuṃbhis te 'cakṣatākṣaviṣayaṃ svasamādhibhāgyam /