Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Sarvāṅgasundarā
Skandapurāṇa
Haṃsadūta
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 39.2 aryamṇo agniṃ paryetu pūṣan pratīkṣante śvaśuro devaraś ca //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 21.1 athaināṃ pradakṣiṇamagniṃ paryāṇayati aryamṇo agniṃ pariyantu kṣipraṃ pratīkṣantāṃ śvaśruvo devarāśca iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 10.1 atha gā āyatīḥ pratīkṣata etā ācaranti madhumad duhānāḥ prajāvatīr yaśaso viśvarūpāḥ /
BaudhŚS, 4, 11, 3.0 athāpratīkṣam āyanti varuṇasyāntarhityai //
Bhāradvājagṛhyasūtra
BhārGS, 2, 10, 4.0 apratīkṣam etyāthānvāsāribhyo juhoty anvāsāriṇa upaspṛśatānvāsāribhyaḥ svāheti dve palāśe //
BhārGS, 2, 13, 5.5 ity apratīkṣam etya //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 3.1 atha gā āyatīḥ pratīkṣate /
BhārŚS, 7, 23, 4.0 samidhaḥ kṛtvāpratīkṣam āyanti //
Gautamadharmasūtra
GautDhS, 2, 4, 28.1 saṃvatsaraṃ pratīkṣetāpratibhāyām //
Gopathabrāhmaṇa
GB, 2, 1, 2, 9.0 tat pratyaikṣata //
GB, 2, 1, 2, 37.0 sūryasya tvā cakṣuṣā pratīkṣa ity abravīt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 2.3 iti gā āyatīḥ pratīkṣate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 8, 5.2 taṃ ha sma pratīkṣante //
Kauśikasūtra
KauśS, 12, 2, 2.1 tat sūryasya tvā cakṣuṣā pratīkṣa iti pratīkṣate //
KauśS, 12, 2, 2.1 tat sūryasya tvā cakṣuṣā pratīkṣa iti pratīkṣate //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 5.0 tat pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
KauṣB, 6, 9, 5.0 tat pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 52.0 puruṣamedhaṃ vā eṣa pratīkṣate yajamānam eva havyam //
MS, 1, 8, 5, 68.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 71.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
Mānavagṛhyasūtra
MānGS, 1, 9, 7.1 virājo doho 'si virājo dohamaśīya mayi dohaḥ padyāyai virājaḥ kalpatām ity ekaikam āhriyamāṇaṃ pratīkṣate //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 16.0 mitrasya tveti madhuparkaṃ pratīkṣate //
Taittirīyabrāhmaṇa
TB, 2, 1, 4, 3.3 gārhapatyaṃ pratīkṣate /
Taittirīyasaṃhitā
TS, 5, 2, 4, 33.1 apratīkṣam āyanti //
TS, 6, 6, 3, 54.0 apratīkṣam āyanti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 2.0 lepam ādāyottarataḥ kūrce oṣadhībhyas tvauṣadhīr jinveti lepaṃ nimṛjyāgne gṛhapata iti gārhapatyaṃ dakṣiṇāvṛt pratīkṣate //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 10, 22, 5.0 apratīkṣam āgatyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvācāriṣam ity upatiṣṭhante //
Vaitānasūtra
VaitS, 1, 3, 8.1 tat sūryasya tvā cakṣuṣā pratīkṣa iti pratīkṣate //
VaitS, 1, 3, 8.1 tat sūryasya tvā cakṣuṣā pratīkṣa iti pratīkṣate //
VaitS, 3, 9, 16.1 prāśitravat pratīkṣya pratigṛhya /
Vasiṣṭhadharmasūtra
VasDhS, 11, 25.2 tadantaraṃ pratīkṣante hy asurā duṣṭacetasaḥ //
Vārāhagṛhyasūtra
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 16.1 mārjite 'greṇāhavanīyaṃ prāśitram āhriyamāṇaṃ pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
VārŚS, 1, 1, 5, 16.1 mārjite 'greṇāhavanīyaṃ prāśitram āhriyamāṇaṃ pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
VārŚS, 1, 1, 5, 17.1 pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti /
Āpastambaśrautasūtra
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 18, 8, 20.1 apratīkṣam āyanti nirṛtyā antarhityā iti vijñāyate //
ĀpŚS, 18, 9, 20.1 apratīkṣam āyanti rakṣasām antarhityā iti vijñāyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 14.1 madhuparkam āhriyamāṇam īkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 18.2 te pratīkṣam punarāyanti punaretyāpa upaspṛśanti rudriyeṇeva vā etad acāriṣuḥ śāntir āpas tad adbhiḥ śāntyā śamayante //
ŚBM, 5, 2, 3, 4.1 athāpratīkṣam punar āyanti /
ŚBM, 5, 2, 4, 20.1 athāpratīkṣam punar āyanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 3, 4.0 pratīkṣerann udayam ādityasya //
Arthaśāstra
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
Buddhacarita
BCar, 11, 61.2 vināśakāle kathamavyavasthite jarā pratīkṣyā viduṣā śamepsunā //
Carakasaṃhitā
Ca, Sū., 13, 29.1 ahorātramahaḥ kṛtsnamardhāhaṃ ca pratīkṣate /
Ca, Śār., 8, 35.3 tatrasthā ca prasavakālaṃ pratīkṣeta //
Lalitavistara
LalVis, 7, 1.17 bahūni cāpsaraḥśatasahasrāṇi śaṅkhabherīmṛdaṅgapaṇavaiḥ ghaṇṭāvasaktaiḥ pratīkṣamāṇānyavasthitāni saṃdṛśyante sma /
Mahābhārata
MBh, 1, 67, 5.3 taṃ muhūrtaṃ pratīkṣasva sa māṃ tubhyaṃ pradāsyati /
MBh, 1, 68, 45.1 prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate /
MBh, 1, 68, 58.2 adyāyaṃ manniyogāt tu tavāhvānaṃ pratīkṣate /
MBh, 1, 69, 29.7 ananyāṃ tvaṃ pratīkṣasva /
MBh, 1, 92, 16.4 putrajanma pratīkṣaṃstu sa rājā tad adhārayat //
MBh, 1, 100, 2.2 apramattā pratīkṣainaṃ niśīthe āgamiṣyati //
MBh, 1, 109, 18.3 maithunaṃ tu pratīkṣyaṃ me syāt tvayehānṛśaṃsataḥ //
MBh, 1, 166, 26.1 gacchāmuṣminn asau deśe brāhmaṇo māṃ pratīkṣate /
MBh, 1, 188, 21.2 vicetasaste tatraiva pratīkṣante sma tāvubhau //
MBh, 1, 198, 23.2 draṣṭukāmāḥ pratīkṣante puraṃ ca viṣayaṃ ca naḥ //
MBh, 2, 51, 9.1 na vyādhayo nāpi yamaḥ śreyaḥprāptiṃ pratīkṣate /
MBh, 3, 28, 22.2 tvatprasādaṃ pratīkṣaṃs tu sahate 'yaṃ vṛkodaraḥ //
MBh, 3, 29, 31.2 nādeśakāle kiṃcit syād deśaḥ kālaḥ pratīkṣyate /
MBh, 3, 35, 18.2 kālaṃ pratīkṣasva sukhodayasya paktiṃ phalānām iva bījavāpaḥ //
MBh, 3, 36, 4.2 sa kālaṃ vai pratīkṣeta sarvapratyakṣadarśivān //
MBh, 3, 36, 5.1 pratīkṣamāṇān kālo naḥ samā rājaṃs trayodaśa /
MBh, 3, 43, 13.2 gandharvair apsarobhiś ca tvāṃ didṛkṣuḥ pratīkṣate //
MBh, 3, 70, 15.1 pratīkṣasva muhūrtaṃ tvam athavā tvarate bhavān /
MBh, 3, 77, 14.1 nityaśo hi smarāmi tvāṃ pratīkṣāmi ca naiṣadha /
MBh, 3, 84, 18.2 pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam //
MBh, 3, 180, 34.2 dāśārhayodhais tu sasādiyodhaṃ pratīkṣatāṃ nāgapuraṃ bhavantam //
MBh, 3, 185, 31.1 nausthaśca māṃ pratīkṣethās tadā munijanapriya /
MBh, 3, 214, 6.2 mātaro māṃ pratīkṣante gamiṣyāmi hutāśana //
MBh, 3, 225, 16.2 satyena dharmeṇa ca vāryamāṇaḥ kālaṃ pratīkṣatyadhiko raṇe 'nyaiḥ //
MBh, 3, 225, 22.1 śubhāśubhaṃ puruṣaḥ karma kṛtvā pratīkṣate tasya phalaṃ sma kartā /
MBh, 3, 280, 14.1 taṃ kālaṃ ca muhūrtaṃ ca pratīkṣantī nṛpātmajā /
MBh, 4, 19, 3.2 iti kṛtvā pratīkṣāmi bhartṝṇām udayaṃ punaḥ //
MBh, 4, 19, 7.2 iti paryāyam icchantī pratīkṣāmyudayaṃ punaḥ //
MBh, 4, 26, 6.1 tasmād yatnāt pratīkṣante kālasyodayam āgatam /
MBh, 4, 37, 8.2 vaiśasaṃ ca pratīkṣadhvaṃ rakṣadhvaṃ cāpi godhanam //
MBh, 5, 20, 16.2 yuyutsamānāḥ kurubhiḥ pratīkṣante 'sya śāsanam //
MBh, 5, 35, 8.2 ihaivāssva pratīkṣāva upasthāne virocana /
MBh, 5, 62, 29.2 pratīkṣamāṇo yo vīraḥ kṣamate vīkṣitaṃ tava //
MBh, 5, 80, 40.1 trayodaśa hi varṣāṇi pratīkṣantyā gatāni me /
MBh, 5, 111, 21.1 pratīkṣiṣyāmyahaṃ kālam etāvantaṃ tathā param /
MBh, 5, 142, 28.2 japyāvasānaṃ kāryārthaṃ pratīkṣantī tapasvinī //
MBh, 5, 160, 13.1 sūryodaye yuktasenaḥ pratīkṣya dhvajī rathī rakṣa ca satyasaṃdham /
MBh, 5, 171, 9.1 sa māṃ pratīkṣate vyaktaṃ śālvarājo viśāṃ pate /
MBh, 6, 46, 29.2 tvatprasādaṃ pratīkṣante tvadbhaktāśca viśāṃ pate //
MBh, 6, 116, 13.2 pratīkṣamāṇastiṣṭhāmi nivṛttiṃ śaśisūryayoḥ //
MBh, 7, 60, 28.2 yiyāsur yamalokāya mama vīryaṃ pratīkṣate //
MBh, 9, 34, 20.2 tāni yānāni deśeṣu pratīkṣyante sma bhārata /
MBh, 10, 5, 35.2 samāsthāya pratīkṣetāṃ rathavaryau paraṃtapau //
MBh, 10, 17, 12.1 sumahāntaṃ tataḥ kālaṃ pratīkṣyainaṃ pitāmahaḥ /
MBh, 12, 9, 11.2 sevamānaḥ pratīkṣiṣye dehasyāsya samāpanam //
MBh, 12, 136, 90.2 tasmāt kālaṃ pratīkṣasva kim iti tvarase sakhe //
MBh, 12, 151, 20.2 prabhāte vāyum āyāntaṃ pratyaikṣata vanaspatiḥ //
MBh, 12, 169, 10.2 so 'haṃ kathaṃ pratīkṣiṣye jālenāpihitaścaran //
MBh, 12, 169, 14.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam /
MBh, 12, 186, 29.2 tad budhā na praśaṃsanti maraṇaṃ na pratīkṣate //
MBh, 12, 237, 15.2 kālam eva pratīkṣeta nideśaṃ bhṛtako yathā //
MBh, 12, 287, 17.1 na dharmakālaḥ puruṣasya niścito na cāpi mṛtyuḥ puruṣaṃ pratīkṣate /
MBh, 12, 305, 18.1 pratīkṣamāṇastatkālaṃ yatkālaṃ prati tad bhavet /
MBh, 12, 345, 10.3 pratīkṣann āgamaṃ devi vatsyāmyasminmahāvane //
MBh, 12, 349, 6.2 svajanaṃ taṃ pratīkṣāmi parjanyam iva karṣakaḥ //
MBh, 13, 24, 49.2 yeṣāṃ dārāḥ pratīkṣante suvṛṣṭim iva karṣakāḥ /
MBh, 13, 38, 13.2 patīn antaram āsādya nālaṃ nāryaḥ pratīkṣitum //
MBh, 13, 59, 14.2 yeṣāṃ dārāḥ pratīkṣante parjanyam iva karṣakāḥ //
MBh, 13, 148, 15.1 homakāle yathā vahniḥ kālam eva pratīkṣate /
MBh, 13, 148, 15.2 ṛtukāle tathā nārī ṛtum eva pratīkṣate /
MBh, 13, 148, 30.1 yathā vārdhuṣiko vṛddhiṃ dehabhede pratīkṣate /
MBh, 15, 39, 23.2 niśāṃ pratīkṣamāṇānāṃ didṛkṣūṇāṃ mṛtānnṛpān //
MBh, 16, 5, 6.2 ihaiva tvaṃ māṃ pratīkṣasva rāma yāvat striyo jñātivaśāḥ karomi //
MBh, 16, 5, 7.2 striyo bhavān rakṣatu naḥ samagrā dhanaṃjayasyāgamanaṃ pratīkṣan /
Manusmṛti
ManuS, 6, 45.2 kālam eva pratīkṣeta nirveśaṃ bhṛtako yathā //
ManuS, 9, 75.1 proṣito dharmakāryārthaṃ pratīkṣyo 'ṣṭau naraḥ samāḥ /
ManuS, 9, 76.1 saṃvatsaraṃ pratīkṣeta dviṣantīṃ yoṣitaṃ patiḥ /
Rāmāyaṇa
Rām, Bā, 47, 18.1 ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite /
Rām, Ay, 13, 10.2 prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate //
Rām, Ay, 15, 14.2 pratīkṣate tasya punaḥ sma nirgamaṃ yathodayaṃ candramasaḥ saritpatiḥ //
Rām, Ay, 21, 22.2 evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī //
Rām, Ay, 23, 4.2 abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate //
Rām, Ay, 30, 22.1 pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha /
Rām, Ay, 31, 22.1 pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ /
Rām, Ay, 73, 4.2 pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja //
Rām, Ay, 107, 3.2 rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ //
Rām, Ār, 6, 9.1 pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ /
Rām, Ār, 44, 36.1 tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā /
Rām, Ki, 10, 13.2 biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham //
Rām, Ki, 26, 18.1 śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā /
Rām, Ki, 34, 20.1 tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān /
Rām, Ki, 44, 2.2 pratīkṣamāṇas taṃ māsaṃ yaḥ sītādhigame kṛtaḥ //
Rām, Ki, 59, 13.2 draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram //
Rām, Ki, 61, 12.2 deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase //
Rām, Su, 12, 51.1 evaṃ tu matvā hanumānmahātmā pratīkṣamāṇo manujendrapatnīm /
Rām, Yu, 25, 16.2 pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam //
Rām, Yu, 112, 4.1 paṅkadigdhastu bharato jaṭilastvāṃ pratīkṣate /
Rām, Yu, 116, 46.2 pūrṇair ghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ //
Rām, Utt, 11, 27.2 kiṃ tu tāvat pratīkṣasva pitur yāvannivedaye //
Rām, Utt, 71, 17.2 pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham //
Rām, Utt, 72, 14.2 araje vijvarā bhuṅkṣva kālaścātra pratīkṣyatām //
Rām, Utt, 95, 4.2 vyagro hi rāghavo brahmanmuhūrtaṃ vā pratīkṣatām //
Saundarānanda
SaundĀ, 15, 62.2 nityaṃ harati kālo hi sthāviryaṃ na pratīkṣate //
Bhallaṭaśataka
BhallŚ, 1, 92.2 supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ //
Bodhicaryāvatāra
BoCA, 8, 19.2 svayameva ca yātyetad dhairyaṃ kṛtvā pratīkṣatām //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 47.2 tena māṃ mā pratīkṣadhvaṃ bhojanāyodyatā iti //
BKŚS, 19, 125.2 vahanasvāminaṃ pañca pratīkṣante dināni te //
BKŚS, 20, 282.1 evamādivinodo 'sāv āryajyeṣṭhaṃ pratīkṣate /
BKŚS, 24, 33.1 ataḥ pratīkṣyatāṃ śreṣṭhī kṣaṇam ity uditekṣayā /
BKŚS, 25, 68.2 mitravārtāvidāvyagraṃ pratīkṣadhvaṃ na mām iti //
Daśakumāracarita
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 2, 286.1 sā punar uddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata bhadrakāḥ pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam iti //
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
Harṣacarita
Harṣacarita, 1, 23.1 tathāsīnaṃ ca taṃ tribhuvanapratīkṣyaṃ manudakṣacākṣuṣaprabhṛtayaḥ prajāpatayaḥ sarve ca saptarṣipuraḥsarā maharṣayaḥ siṣevire //
Kirātārjunīya
Kir, 2, 16.1 atha ced avadhiḥ pratīkṣyate katham āviṣkṛtajihmavṛttinā /
Kumārasaṃbhava
KumSaṃ, 2, 37.2 katham apy ambhasām antar ā niṣpatteḥ pratīkṣate //
KumSaṃ, 2, 54.1 sampatsyate vaḥ kāmo yaṃ kālaḥ kaścit pratīkṣyatām /
KumSaṃ, 3, 64.1 kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 164.2 taṃ pratīkṣya yathānyāyam uttaraṃ dāpayen nṛpaḥ //
Kūrmapurāṇa
KūPur, 2, 18, 115.1 godohamātraṃ kālaṃ vai pratīkṣyo hyatithiḥ svayam /
KūPur, 2, 28, 13.1 kālameva pratīkṣeta nideśaṃ bhṛtako yathā /
Matsyapurāṇa
MPur, 47, 80.1 piturmamāśramasthā vai māṃ pratīkṣata dānavāḥ /
MPur, 131, 36.2 svapnodayaṃ pratīkṣadhvaṃ kālodayamathāpi ca //
MPur, 139, 8.2 pratīkṣiṣyanti vivaśāḥ puṣyayogaṃ divaukasaḥ //
MPur, 141, 10.2 tamupāsya tataḥ somaṃ kalāpekṣī pratīkṣate //
MPur, 154, 54.2 stokakālaṃ pratīkṣadhvaṃ nirviśaṅkena cetasā //
MPur, 154, 63.1 pratīkṣamāṇastajjanma kaṃcitkālaṃ nivatsyati /
MPur, 154, 285.1 pratīkṣantī ca tadvākyamāśāveśādibhirhyaham /
Viṣṇupurāṇa
ViPur, 5, 37, 55.1 tasmādbhavadbhiḥ sajjaistu pratīkṣyo hyarjunāgamaḥ /
ViPur, 6, 2, 5.1 snānāvasānaṃ te tasya pratīkṣanto maharṣayaḥ /
Viṣṇusmṛti
ViSmṛ, 20, 41.2 na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vākṛtam //
Śatakatraya
ŚTr, 1, 50.2 kim ambhodavarāsmākaṃ kārpaṇyoktaṃ pratīkṣase //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 27.2 gāṃ paryaṭaṃstuṣṭamanā gataspṛhaḥ kālaṃ pratīkṣan vimado vimatsaraḥ //
BhāgPur, 1, 9, 24.1 sa devadevo bhagavān pratīkṣatāṃ kalevaraṃ yāvadidaṃ hinomyaham /
BhāgPur, 10, 2, 23.2 āste pratīkṣaṃstajjanma harervairānubandhakṛt //
BhāgPur, 10, 4, 2.2 ācakhyurbhojarājāya yadudvignaḥ pratīkṣate //
Bhāratamañjarī
BhāMañj, 5, 502.2 pratīkṣamāṇā sā tasthau prauḍhatāpaklamārditā //
BhāMañj, 6, 482.1 bhīṣma kālaṃ pratīkṣasva yogavānuttarāyaṇam /
BhāMañj, 13, 711.2 ślāghyāya śreyase karma yadi kālaḥ pratīkṣate //
BhāMañj, 13, 1171.1 kṣaṇaṃ putra pratīkṣasva yāvattvaddarśanāmṛtaiḥ /
Garuḍapurāṇa
GarPur, 1, 50, 77.1 godohamātrakālaṃ vai pratīkṣyo hyatithiḥ svayam /
GarPur, 1, 147, 68.1 bhūmau sthitaṃ jalaiḥ siktaṃ kālaṃ naiva pratīkṣate /
Hitopadeśa
Hitop, 3, 108.10 tad aham apy evaṃ kiṃ na karomi tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍahastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate /
Hitop, 4, 60.5 tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ /
Kathāsaritsāgara
KSS, 1, 4, 110.2 kṣaṇaṃ pratīkṣatāmeṣa vipro yāvaddadāmyaham //
KSS, 1, 5, 6.2 āśraye vaitasīṃ vṛttiṃ kālaṃ tāvatpratīkṣitum //
KSS, 1, 5, 78.2 pratīkṣamāṇo 'vasaraṃ tānyahānyatyavāhayam //
KSS, 1, 7, 69.2 tatrāgatya pratīkṣethāḥ sāṃprataṃ gamyatāmiti //
KSS, 2, 1, 32.2 rājanvakṣyāmi te kiṃcitpratīkṣasva manāgiti //
KSS, 2, 2, 68.1 kālaṃ pratīkṣamāṇo 'tha vīro niṣṭhurakānvitaḥ /
KSS, 2, 3, 69.2 pratīkṣasva kṣaṇaṃ tāvaditi saṃjñāṃ tadākarot //
KSS, 2, 6, 5.2 na vivāho bhaved rājan pratīkṣethās tathā manāk //
KSS, 2, 6, 9.1 gopālakasyāgamanaṃ pratīkṣethāṃ yuvāmiha /
KSS, 5, 2, 143.1 kaṃcit kālaṃ pratīkṣe ca prāṇānām asya niṣkramam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
Narmamālā
KṣNarm, 2, 122.2 dhanārthī diviraḥ śastamukhaṃ draṣṭuṃ pratīkṣate //
KṣNarm, 3, 48.2 pratīkṣante pare śiṣyā yāgotsavasamutsukāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 19.2 ahorātramahaḥ kṛtsnamarddhāhaṃ ca pratīkṣate /
Skandapurāṇa
SkPur, 20, 64.2 na pratīkṣati vai mṛtyuriti buddhvā śamaṃ vraja //
Haṃsadūta
Haṃsadūta, 1, 47.2 nirātaṅkaṃ tasyāḥ śikharamadhiruhya śramanudaṃ pratīkṣethā bhrātarvaramavasaraṃ yādavapateḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 6.2 sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamāno yadidamanuttarāṃ samyaksaṃbodhimārabhya teṣveva vayaṃ bhagavan dharmeṣu niryātāḥ syāma //
SDhPS, 3, 136.1 atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ //
SDhPS, 6, 27.2 pratīkṣa bhūya ucyeta hastaprāptasmi bhojane //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 51.3 na hi pratīkṣate mṛtyuḥ kṛtaṃ cāsya na cākṛtam //
SkPur (Rkh), Revākhaṇḍa, 159, 85.1 dhenuke tvaṃ pratīkṣasva yamadvāre mahābhaye /
SkPur (Rkh), Revākhaṇḍa, 180, 26.1 bhobho vipra pratīkṣasva yāvadāgamanaṃ punaḥ /
Sātvatatantra
SātT, 8, 17.1 yatprasādaṃ pratīkṣante sarve lokāḥ sapālakāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 4.0 mitrasya tvā cakṣuṣā pratīkṣa iti prāśitraṃ pratīkṣya //
ŚāṅkhŚS, 4, 7, 4.0 mitrasya tvā cakṣuṣā pratīkṣa iti prāśitraṃ pratīkṣya //
ŚāṅkhŚS, 4, 21, 6.0 madhuparka ity ukto yathā prāśitraṃ tathā pratīkṣya //