Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 44, 6.2 praskaṇvasya pratirann āyur jīvase namasyā daivyaṃ janam //
ṚV, 1, 113, 16.2 āraik panthāṃ yātave sūryāyāganma yatra pratiranta āyuḥ //
ṚV, 1, 116, 10.2 prātirataṃ jahitasyāyur dasrād it patim akṛṇutaṃ kanīnām //
ṚV, 7, 77, 5.1 asme śreṣṭhebhir bhānubhir vi bhāhy uṣo devi pratirantī na āyuḥ /
ṚV, 8, 48, 10.2 ayaṃ yaḥ somo ny adhāyy asme tasmā indram pratiram emy āyuḥ //
ṚV, 8, 48, 11.2 ā somo asmāṁ aruhad vihāyā aganma yatra pratiranta āyuḥ //
ṚV, 8, 101, 8.2 prācīṃ hotrām pratirantāv itaṃ narā gṛṇānā jamadagninā //
ṚV, 9, 80, 2.2 maghonām āyuḥ pratiran mahi śrava indrāya soma pavase vṛṣā madaḥ //
ṚV, 9, 96, 14.2 saṃ sindhubhiḥ kalaśe vāvaśānaḥ sam usriyābhiḥ pratiran na āyuḥ //