Occurrences

Amarakośa
Daśakumāracarita
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Rājanighaṇṭu

Amarakośa
AKośa, 2, 240.1 vanapriyaḥ parabhṛtaḥ kokilaḥ pika ityapi /
Daśakumāracarita
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 357.2 vanapriyaḥ parabhṛtaḥ kokilaḥ susvaraḥ pikaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 5.1 cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 142.1 kokilaḥ parapuṣṭaḥ syāt kālaḥ parabhṛtaḥ pikaḥ /