Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 14, 81.1 kathaṃcit pratyabhijñāya lajjiteneva tena sā /
BKŚS, 18, 148.1 sa ca gatvā mayā dṛṣṭaḥ pratyabhijñāya māṃ cirāt /
BKŚS, 18, 157.2 dāsyā ca pratyabhijñāya mitravatyai niveditam //
BKŚS, 18, 497.1 mayā tu pratyabhijñāya tasyaivājasya carma tat /
BKŚS, 18, 676.1 vācā pratyabhijānāmi ciram abhyastayā yuvām /
BKŚS, 18, 677.1 tatas tasyāś cirābhyastaṃ pratyabhijñāya tad vacaḥ /
BKŚS, 19, 135.1 tam asau pratyabhijñāya paritoṣaskhaladgatiḥ /
BKŚS, 20, 142.1 tatas taṃ pratyabhijñāya dṛṣṭaṃ yātrāmahotsave /
BKŚS, 22, 277.1 cirāc ca pratyabhijñāya ghnatī sahṛdayaṃ śiraḥ /
BKŚS, 22, 291.1 tatas tān pratyabhijñāya saṃbhāvya vadhabandhane /