Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Viṣṇupurāṇa
Hitopadeśa
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrasāra
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 1, 127, 22.1 kuntyāśca pratyabhijñāya divyalakṣaṇasūcitam /
MBh, 3, 191, 2.5 atha pratyabhijānāti māṃ bhavān iti //
MBh, 3, 191, 6.2 pratyabhijānāti māṃ bhavān iti //
MBh, 3, 191, 11.2 bhavān indradyumnaṃ rājānaṃ pratyabhijānātīti //
MBh, 3, 191, 18.2 kim aham enaṃ na pratyabhijānāmi /
MBh, 5, 120, 1.2 pratyabhijñātamātro 'tha sadbhistair narapuṃgavaḥ /
MBh, 5, 175, 27.1 mayā ca pratyabhijñātā vaṃśasya parikīrtanāt /
MBh, 5, 184, 11.1 idam astraṃ sudayitaṃ pratyabhijñāsyate bhavān /
MBh, 15, 31, 13.2 pratyabhijñāya medhāvī samāśvāsayata prabhuḥ //
MBh, 16, 9, 6.1 na tvā pratyabhijānāmi kim idaṃ bharatarṣabha /
Rāmāyaṇa
Rām, Ki, 6, 10.2 ānayiṣyāmy ahaṃ tāni pratyabhijñātum arhasi //
Rām, Utt, 33, 5.2 tataste pratyabhijñāya arjunāya nyavedayan //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 81.1 kathaṃcit pratyabhijñāya lajjiteneva tena sā /
BKŚS, 18, 148.1 sa ca gatvā mayā dṛṣṭaḥ pratyabhijñāya māṃ cirāt /
BKŚS, 18, 157.2 dāsyā ca pratyabhijñāya mitravatyai niveditam //
BKŚS, 18, 497.1 mayā tu pratyabhijñāya tasyaivājasya carma tat /
BKŚS, 18, 676.1 vācā pratyabhijānāmi ciram abhyastayā yuvām /
BKŚS, 18, 677.1 tatas tasyāś cirābhyastaṃ pratyabhijñāya tad vacaḥ /
BKŚS, 19, 135.1 tam asau pratyabhijñāya paritoṣaskhaladgatiḥ /
BKŚS, 20, 142.1 tatas taṃ pratyabhijñāya dṛṣṭaṃ yātrāmahotsave /
BKŚS, 22, 277.1 cirāc ca pratyabhijñāya ghnatī sahṛdayaṃ śiraḥ /
BKŚS, 22, 291.1 tatas tān pratyabhijñāya saṃbhāvya vadhabandhane /
Divyāvadāna
Divyāv, 1, 386.0 tayāsau pratyabhijñātaḥ //
Divyāv, 1, 397.0 sa taiḥ svareṇa pratyabhijñātaḥ //
Divyāv, 13, 107.1 tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti //
Divyāv, 13, 148.1 sa tayā mukhabimbakena pratyabhijñātaḥ //
Divyāv, 18, 541.1 tasya dārakasya tasmin gṛhe gatasya ratikrīḍākālamāgamayamānasya tiṣṭhato niśi kālamapratyabhijñātam //
Kātyāyanasmṛti
KātySmṛ, 1, 370.2 na cet pratyabhijānīyāt tatsvahastaiḥ prasādhayet //
Viṣṇupurāṇa
ViPur, 5, 18, 43.1 balakṛṣṇau tathākrūraḥ pratyabhijñāya vismitaḥ /
Hitopadeśa
Hitop, 1, 39.6 tato hiraṇyakas tadvacanaṃ pratyabhijñāya sasambhramaṃ bahir niḥsṛtya abravīt puṇyavān asmi priyasuhṛn me citragrīvaḥ samāyātaḥ /
Kathāsaritsāgara
KSS, 1, 4, 81.2 kṛcchrācca pratyabhijñātā mantribhirbhūbhṛtā tathā //
KSS, 1, 5, 107.2 pratyabhijñāya māṃ so 'tha saśokamidamabravīt //
KSS, 1, 8, 29.1 athainaṃ pratyabhijñāya sabāṣpamṛgamadhyagam /
KSS, 2, 2, 169.1 tatra tatpratyabhijñāya vastraṃ hāramavāpya ca /
KSS, 2, 2, 175.2 pratyabhijñātavān pṛṣṭvā papātāsya ca pādayoḥ //
KSS, 2, 2, 176.1 so 'pi taṃ pratyabhijñāya bhrātuḥ putraṃ savismayaḥ /
KSS, 2, 4, 58.2 pratyabhijñātavānrājā veṣapracchannamāgatam //
KSS, 2, 4, 185.2 pratyabhijñātavānsarvaḥ pauralokaḥ sarājakaḥ //
KSS, 2, 5, 186.2 tat sarvān pratyabhijñāya nijān dāsān gṛhāṇa tān //
KSS, 3, 4, 175.2 praviśantīmivāṅgāni kiṃcitpratyabhijānatīm //
KSS, 3, 4, 364.1 taddṛṣṭvā pratyabhijñāya bhadrā papraccha tāḥ sakhīḥ /
KSS, 3, 5, 26.2 pratyabhijñātavāṃstāvat tāṃ nijām eva gehinīm //
KSS, 5, 2, 252.2 iti pratyabhyajānācca tatkṣaṇaṃ taṃ savismayaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, 1, 11.2, 1.1 uktopapattyupalabdhyanuśīlanapratyabhijñātaṃ taṃ spandatattvātmakaṃ svabhāvam ātmīyam adhiṣṭhātṛbhāvena vyutthānadaśāyām api vyāpnuvantam avalokayaṃś cinvānaḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
Tantrasāra
TantraS, 6, 83.0 evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pāramaiśvaryaṃ pratyabhijānan mukta eva bhavati iti //
Āryāsaptaśatī
Āsapt, 2, 243.2 haṃsīva jyotsnāyāṃ sā subhaga pratyabhijñeyā //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 44.1 atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt //