Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 25.1 athāpa upaspṛśya mayīndriyaṃ vīryam ity uraḥpratyātmānaṃ pratyabhimṛśate //
BaudhGS, 1, 7, 43.1 ātmānaṃ pratyabhimṛśate ahaṃ garbhamadadhāmoṣadhīṣvahaṃ viśveṣu bhuvaneṣvantaḥ /
BaudhGS, 2, 6, 14.1 prāśyāpa ācamyoraḥ pratyātmānaṃ pratyabhimṛśate prativeśo 'si pra mā pāhi pra mā padyasva iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 12.0 sahasravalśā vi vayaṃ ruhema ity ātmānaṃ pratyabhimṛśate //
BaudhŚS, 4, 1, 16.0 sahasravalśā vi vayaṃ ruhema ity ātmānaṃ pratyabhimṛśate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 1.0 devabarhiḥ śatavalśaṃ virohety ālavān pratyabhimṛśati //
BhārŚS, 7, 2, 3.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśati //
BhārŚS, 7, 21, 14.0 mano me hārdi yacchety ātmānaṃ pratyabhimṛśati //
Gobhilagṛhyasūtra
GobhGS, 3, 8, 21.0 ācāntodakāḥ pratyabhimṛśeran mukhaṃ śiro 'ṅgānīty anulomam amo 'sīti //
Gopathabrāhmaṇa
GB, 2, 3, 6, 7.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīr ity ātmānaṃ pratyabhimṛśati //
GB, 2, 3, 6, 9.0 tad yad etena pratyabhimṛśaty āyur evāsmai tat pratirate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 1.3 iti yo 'sya pādau prakṣālayati tasya hastāvabhimṛśyātmānaṃ pratyabhimṛśati /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 22, 6.2 tasmād u hopagātṝn pratyabhimṛśed diśaḥ stha śrotram me mā hiṃsiṣṭeti //
Jaiminīyaśrautasūtra
JaimŚS, 9, 20.0 ā māskān saha prajayā rāyaspoṣeṇendriyaṃ me vīryaṃ mā nirvadhīr ity ātmānaṃ pratyabhimṛśati //
JaimŚS, 11, 8.0 diśa stha śrotraṃ me mā hiṃsiṣṭety upagātṝn pratyabhimṛśati //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 7.0 sahasravalśā ity ātmānaṃ pratyabhimṛśyādityai rāsnāsīti pradakṣiṇaṃ śulbam āveṣṭyāyupitā yonir iti tridhātu pañcadhātu vā pratidadhāti //
VaikhŚS, 10, 2, 4.0 sahasravalśā ity ātmānaṃ pratyabhimṛśati //
Vaitānasūtra
VaitS, 3, 9, 18.1 bhakṣita ātmānaṃ pratyabhimṛśanti śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 20.1 sahasravalśā ity ātmānaṃ pratyabhimṛśati //
VārŚS, 1, 6, 1, 14.0 sahasravalśā ity ātmānaṃ pratyabhimṛśati //
VārŚS, 3, 2, 1, 55.1 mayi medhāṃ mayi prajāṃ mayy agnis tejo dadhātv ity ātmānaṃ pratyabhimṛśati //
Āpastambagṛhyasūtra
ĀpGS, 13, 6.1 prakṣālayitāram upaspṛśyottareṇa yajuṣātmānaṃ pratyabhimṛśet //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 9.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśya yaṃ tvāyaṃ svadhitir ity anvagram adgāṃś chinatti //
ĀpŚS, 20, 16, 12.0 ṛjīte pari vṛṅgdhi na ity ātmānaṃ pratyabhimṛśyā jaṅghantīty aśvājanim ādāyāhir iva bhogair iti hastaghnam abhimantrayate //