Occurrences

Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Vaikhānasaśrautasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Laṅkāvatārasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Saddharmapuṇḍarīkasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 5.0 iha barhir āsade iti vediṃ pratyavekṣate //
BaudhŚS, 1, 11, 8.0 vediṃ pratyavekṣate varṣatu te dyaur iti //
BaudhŚS, 1, 11, 13.0 vediṃ pratyavekṣate varṣatu te dyaur iti //
BaudhŚS, 1, 11, 18.0 vediṃ pratyavekṣate varṣatu te dyaur iti //
Jaiminīyabrāhmaṇa
JB, 1, 247, 6.0 sa yathā samena viṣamam atītya pratyavekṣetaivam evaitaṃ mṛtyuṃ parāṅ atītya pratyavekṣate //
JB, 1, 247, 6.0 sa yathā samena viṣamam atītya pratyavekṣetaivam evaitaṃ mṛtyuṃ parāṅ atītya pratyavekṣate //
JB, 3, 346, 2.0 sa imāḥ prajā aśanāyantīḥ pratyavaikṣata //
Kāṭhakasaṃhitā
KS, 13, 4, 72.0 sa punaḥ pratyavaikṣata //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 1.0 iha barhir āsada iti vediṃ pratyavekṣate //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 20.1 athemām pratyavekṣamāṇo japati /
Avadānaśataka
AvŚat, 4, 3.3 sa mārgaśramaṃ prativinodya bhāṇḍaṃ pratyavekṣitum ārabdhaḥ /
Lalitavistara
LalVis, 6, 61.17 yadā ca māyādevī svaṃ dakṣiṇaṃ pārśvaṃ pratyavekṣate sma tadā paśyati sma bodhisattvaṃ kukṣigataṃ tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṃ dṛśyate /
LalVis, 13, 142.4 sarvasaṃpado vipattiparyavasānā iti pratyavekṣate sma /
Mahābhārata
MBh, 1, 78, 35.2 nanvahaṃ pratyavekṣyaste madadhīno 'si pārthiva /
MBh, 2, 48, 41.2 abhuñjānā yājñasenī pratyavaikṣad viśāṃ pate //
MBh, 4, 62, 8.1 rājaputra pratyavekṣa samānītāni sarvaśaḥ /
MBh, 5, 196, 19.2 sarvāṃstān kauravo rājā vidhivat pratyavaikṣata //
MBh, 7, 51, 17.2 netrair animiṣair dīnāḥ pratyavekṣan parasparam //
MBh, 12, 66, 25.1 daśadharmagataścāpi yo dharmaṃ pratyavekṣate /
MBh, 12, 273, 5.2 vajrodyatakaraḥ śakrastaṃ daityaṃ pratyavaikṣata //
Rāmāyaṇa
Rām, Bā, 32, 2.2 aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate //
Rām, Ay, 29, 23.3 uñchavṛttir vane nityaṃ pratyavekṣasva mām iti //
Rām, Ay, 34, 2.1 nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam /
Rām, Yu, 80, 30.1 pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān /
Rām, Yu, 80, 54.1 maithilīṃ rūpasampannāṃ pratyavekṣasva pārthiva /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 37.2 pratyavekṣya tiraśco 'pi pratipannaparigrahān //
Bodhicaryāvatāra
BoCA, 2, 39.1 evamāgantuko'smīti na mayā pratyavekṣitam /
BoCA, 5, 41.1 kutra me vartata iti pratyavekṣyaṃ tathā manaḥ /
BoCA, 5, 47.2 svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 156.1 idaṃ bhavanam ātmīyaṃ pratyavekṣyaṃ sadā tvayā /
BKŚS, 16, 20.2 kaccid vā pratyavekṣyante bahukṛtvaḥ kalā iti //
Daśakumāracarita
DKCar, 2, 8, 101.0 na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati //
Divyāvadāna
Divyāv, 2, 454.0 idānīṃ ko yogo yena kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam //
Divyāv, 10, 59.1 tato 'sau gṛhapatiḥ kośakoṣṭhāgārāṇi pratyavekṣitumārabdho yāvatpūrṇāni paśyati //
Divyāv, 13, 124.1 sārthikāḥ kathayanti bhavantaḥ pratyavekṣata sārtham //
Divyāv, 13, 126.1 taiḥ pratyavekṣamāṇairasau dṛṣṭaḥ //
Divyāv, 13, 169.1 teṣāmekaikaśo vārtāṃ pratyavekṣate //
Divyāv, 19, 284.1 tairasau sārtho bhūyaḥ pratinivartya pratyavekṣitaḥ //
Divyāv, 19, 289.1 taiste punaḥ pratyavekṣitāḥ //
Divyāv, 19, 292.1 sa kathayati pratyavekṣata yadi mama kiṃcidastīti //
Divyāv, 19, 293.1 taiḥ sarvataḥ pratyavekṣya muktaḥ //
Laṅkāvatārasūtra
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
Matsyapurāṇa
MPur, 32, 35.2 na tv ahaṃ pratyavekṣyaste madadhīno'si pārthiva /
Suśrutasaṃhitā
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 105.1 na ca nāma tvaṃ bhoḥ puruṣa pratyavekṣase /