Occurrences

Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śāṅkhāyanagṛhyasūtra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Nyāyabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 16.2 sā ced akṣatayoniḥ syād gatapratyāgatā satī /
Gobhilagṛhyasūtra
GobhGS, 3, 6, 2.0 pratyāgatā imā madhumatīr mahyam iti //
Jaiminīyabrāhmaṇa
JB, 1, 49, 11.0 tad enaṃ devalokaḥ pratyāgacchati //
JB, 1, 49, 12.0 atha yathānvāhāryapacanas tad enaṃ pitṛlokaḥ pratyāgacchati //
JB, 1, 50, 16.0 taṃ ha vai manojavasaḥ pitaraś ca pitāmahāś ca pratyāgacchanti tataḥ kiṃ na āhārṣīr iti //
Khādiragṛhyasūtra
KhādGS, 3, 1, 30.0 pratyāgatāyārghyam ity eke //
KhādGS, 3, 1, 43.0 pratyāgatā imā madhumatīr iti //
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 7.0 pratyāgate paraṃ mṛtyav iti japati //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 11.1 pratyāgatān akṣatadhūmam upasparśya gavāgninā ca pradakṣiṇam agniṃ triḥ pariyanti parīme gām aneṣateti /
Maitrāyaṇīsaṃhitā
MS, 2, 5, 9, 52.0 asā enā ādityaḥ purastāj jyotiṣā pratyāgacchat //
MS, 2, 5, 9, 56.0 asā enam ādityaḥ purastāj jyotiṣā pratyāgacchati //
Taittirīyasaṃhitā
TS, 6, 4, 11, 17.0 sāgrayaṇam pratyāgacchat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 9, 3.2 tā naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācya ity ā gāvo agmann iti ca pratyāgatāsu //
Avadānaśataka
AvŚat, 23, 1.6 tatas tasyāḥ svāmī svastikṣemābhyāṃ mahāsamudrād āśu pratyāgataḥ /
Carakasaṃhitā
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Śār., 8, 42.3 tataḥ pratyāgataprāṇaṃ prakṛtibhūtam abhisamīkṣya snānodakagrahaṇābhyām upapādayet //
Mahābhārata
MBh, 1, 55, 22.2 viditā hāstinapuraṃ pratyājagmur ariṃdamāḥ //
MBh, 1, 126, 29.1 tataḥ pratyāgataprāṇā tāvubhāvapi daṃśitau /
MBh, 1, 162, 9.1 tataḥ pratyāgataprāṇastad balaṃ balavān nṛpaḥ /
MBh, 1, 199, 9.11 tvatprasādājjatugṛhe trātāḥ pratyāgatāstava /
MBh, 2, 28, 54.2 karadān pārthivān kṛtvā pratyāgacchad ariṃdamaḥ //
MBh, 2, 66, 37.1 yathecchanti tathaivāstu pratyāgacchantu pāṇḍavāḥ /
MBh, 3, 8, 3.1 eṣa pratyāgato mantrī dhṛtarāṣṭrasya saṃmataḥ /
MBh, 3, 134, 37.2 pratyājagāmāśramam eva cāgryaṃ jitvā bandiṃ sahito mātulena //
MBh, 3, 147, 35.2 pratyāgataścāpi punar nāma tatra prakāśya vai //
MBh, 3, 173, 1.2 tasmin kṛtāstre rathināṃ pradhāne pratyāgate bhavanād vṛtrahantuḥ /
MBh, 3, 183, 31.2 pratyājagāma tejasvī gṛhān eva mahātapāḥ //
MBh, 3, 228, 13.2 divyānyastrāṇyavāpyātha tataḥ pratyāgato vanam //
MBh, 3, 232, 21.3 kauravāṇāṃ tadā rājan punaḥ pratyāgataṃ manaḥ //
MBh, 3, 294, 43.1 pratyājagmuḥ sarathāḥ sānuyātrāḥ sarvaiḥ sārdhaṃ sūdapaurogavaiś ca /
MBh, 4, 2, 20.34 anujñātaḥ surendreṇa punaḥ pratyāgato mahīm /
MBh, 5, 47, 79.2 śriyā vṛto yaśasā caiva dhīmān pratyājagāmāpratimaprabhāvaḥ //
MBh, 5, 94, 35.2 pratyājagāma svapuraṃ dharmaṃ caivācinod bhṛśam //
MBh, 5, 193, 53.3 pratyājagāma nagaraṃ harṣeṇa mahatānvitaḥ //
MBh, 6, 48, 53.1 maṇḍalāni vicitrāṇi gatapratyāgatāni ca /
MBh, 6, 73, 50.1 atha pratyāgataprāṇāstava putrā mahārathāḥ /
MBh, 6, 74, 1.2 tato duryodhano rājā mohāt pratyāgatastadā /
MBh, 6, 86, 37.1 tataḥ pratyāgataprāṇāḥ sarve te subalātmajāḥ /
MBh, 6, 112, 21.1 maṇḍalāni vicitrāṇi gatapratyāgatāni ca /
MBh, 7, 18, 6.1 maṇḍalāni tataścakre gatapratyāgatāni ca /
MBh, 7, 68, 19.2 pretarājapuraṃ prāpya punaḥ pratyāgato yathā //
MBh, 7, 73, 31.1 gatapratyāgatākṣepaiścitraiḥ śastravighātibhiḥ /
MBh, 7, 122, 52.1 gatapratyāgatāvṛttair maṇḍalaiḥ saṃnivartanaiḥ /
MBh, 7, 157, 42.2 mṛtaṃ pratyāgatam iva dṛṣṭvā pārthaṃ dhanaṃjayam //
MBh, 8, 9, 30.2 cacāra maṇḍalāny eva gatapratyāgatāni ca //
MBh, 8, 11, 19.1 maṇḍalānāṃ vibhāgeṣu gatapratyāgateṣu ca /
MBh, 8, 14, 1.2 pratyāgatya punar jiṣṇur ahan saṃśaptakān bahūn /
MBh, 9, 34, 8.1 tataḥ pratyāgataḥ kṛṣṇo dhārtarāṣṭravisarjitaḥ /
MBh, 9, 56, 17.1 gomūtrikāṇi citrāṇi gatapratyāgatāni ca /
MBh, 12, 142, 32.2 agnipratyāgataprāṇastataḥ prāha vihaṃgamam //
MBh, 13, 70, 11.1 sa paryapṛcchat taṃ putraṃ ślāghyaṃ pratyāgataṃ punaḥ /
MBh, 13, 70, 56.2 anujñātastena vaivasvatena pratyāgamaṃ bhagavatpādamūlam //
MBh, 13, 97, 12.3 pratyājagāma ca śarāṃstān ādāya yaśasvinī //
MBh, 14, 6, 10.3 pratyāgacchacca saṃvigno dadarśa pathi nāradam //
MBh, 15, 47, 22.2 saṃkalpya teṣāṃ kulyāni punaḥ pratyāgamaṃs tataḥ //
Manusmṛti
ManuS, 7, 186.2 gatapratyāgate caiva sa hi kaṣṭataro ripuḥ //
ManuS, 9, 174.1 sā ced akṣatayoniḥ syād gatapratyāgatāpi vā /
Rāmāyaṇa
Rām, Ay, 9, 25.1 yena kālena rāmaś ca vanāt pratyāgamiṣyati /
Rām, Ay, 21, 23.1 prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati /
Rām, Ay, 41, 26.2 pratyāgamya ca rāmasya syandanaṃ pratyavedayat //
Rām, Ay, 46, 69.2 bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati //
Rām, Ay, 52, 1.1 pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ /
Rām, Ay, 103, 31.1 anena dharmaśīlena vanāt pratyāgataḥ punaḥ /
Rām, Ki, 57, 24.2 jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha //
Rām, Yu, 76, 7.1 upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ /
Rām, Yu, 96, 3.1 maṇḍalāni ca vīthīśca gatapratyāgatāni ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 4, 15.2 pratyāgate dhanvarasena śālīn kṣīreṇa vādyāt pariṣiktagātraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 26.1 gomukhas tu nṛpāhutaḥ pratyāgatyedam abravīt /
BKŚS, 15, 20.1 kampamānaś ca kopena tataḥ pratyāgato 'bravīt /
BKŚS, 18, 495.2 daṇḍālambitakṛttiś ca pratyāgatyedam uktavān //
BKŚS, 20, 9.1 tataḥ prasthāpito gatvā pratyāgatya ca dattakaḥ /
Daśakumāracarita
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 78.2 dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam //
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 2, 2, 237.1 teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat //
DKCar, 2, 3, 88.1 mayāpi tadabhyupetya pratyāgatam //
DKCar, 2, 5, 78.1 sasaṃbhramaṃ so 'pi viśramayya tathaiva snānabhojanādi kārayitvā rahasyapṛccham ārya kasya hetoracireṇaivapratyāgato 'si //
DKCar, 2, 5, 85.1 tacchalyoddharaṇākṣamaśca dhanvantarisadṛśastvadṛte netaro 'sti vaidya iti pratyāgato 'smi //
Divyāvadāna
Divyāv, 2, 295.0 sa saṃsiddhayānapātraśca pratyāgataḥ //
Divyāv, 2, 298.0 pūrṇaḥ ṣaṭkṛtvo mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgata iti //
Divyāv, 2, 316.0 sa taṃ hṛdi kṛtvā taiḥ sārdhaṃ mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgataḥ //
Divyāv, 2, 460.0 tataste vaṇijo gatapratyāgataprāṇā āyuṣmati pūrṇe cittamabhiprasādya tadvahanaṃ gośīrṣacandanasya pūrayitvā samprasthitāḥ //
Divyāv, 11, 31.1 atha govṛṣo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṃ triḥ pradakṣiṇīkṛtya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho bhagavato mukhaṃ vyavalokayamāno 'sthāt //
Divyāv, 18, 292.1 tasmācca jalābhiṣekeṇa pratyāgataprāṇo jīvita utthāya bhūyaḥ pṛcchati kiṃ bhavanto jānīdhvaṃ śrāvakā api tāvattasya bhagavatastiṣṭhanti tairuktas te 'pi vaśino bhikṣavaḥ parinirvṛtāḥ //
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Harivaṃśa
HV, 19, 21.2 pratilabhya tataḥ saṃjñāṃ pratyāgacchad ariṃdama //
Kirātārjunīya
Kir, 3, 54.2 pratyāgataṃ tvāsmi kṛtārtham eva stanopapīḍaṃ parirabdhukāmā //
Kāmasūtra
KāSū, 6, 2, 6.9 pratyāgate kāmapūjā /
Kātyāyanasmṛti
KātySmṛ, 1, 489.2 tāvat sā bandhane sthāpyā yāvat pratyāgataḥ prabhuḥ //
Liṅgapurāṇa
LiPur, 1, 41, 50.1 prahṛṣṭo 'bhūttato rudraḥ kiṃcitpratyāgatāsavam /
LiPur, 1, 41, 53.1 tataḥ pratyāgataprāṇaḥ samudaikṣan maheśvaram /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 29, 1.1 āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti //
Suśrutasaṃhitā
Su, Cik., 35, 32.4 snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti /
Su, Cik., 36, 9.2 pratyāgacchaṃstataḥ kuryādrogān bastivighātajān //
Su, Cik., 37, 68.1 jīrṇānnamatha sāyāhne snehe pratyāgate punaḥ /
Su, Cik., 37, 97.1 ahorātrād api snehaḥ pratyāgacchanna duṣyati /
Su, Cik., 37, 113.1 tataḥ pratyāgatasnehamaparāhṇe vicakṣaṇaḥ /
Su, Utt., 17, 65.2 evaṃ tvaśakye nirhartuṃ doṣe pratyāgate 'pi vā //
Su, Utt., 54, 23.1 pratyāgate nirūhe tu naraṃ snātaṃ sukhāmbunā /
Tantrākhyāyikā
TAkhy, 1, 512.1 sa duṣṭabuddhinā saha sampradhārya kṛtārthāv āvāṃ svadeśaṃ gacchāva iti pratyāgatau //
TAkhy, 1, 609.1 pratyāgataś ca tāṃ tulāṃ tasmāt prārthitavān //
TAkhy, 1, 620.1 asāv api pratyāgacchan dārakam anyasmin mitragṛhe suguptaṃ kṛtvā praviṣṭaḥ //
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 22.2 rājñaḥ pratyāgamadbrahman yadupuryāḥ kapidhvajaḥ //
Bhāratamañjarī
BhāMañj, 5, 195.1 pratyāgataḥ pāṇḍavebhyaḥ kiṃ nu vakṣyati saṃjayaḥ /
Kathāsaritsāgara
KSS, 2, 2, 99.2 pratyājagāma śrīdatto bhavanaṃ bāhuśālinaḥ //
KSS, 3, 3, 117.2 pratyāgatyāgrato gehe pūrvavattasthaturniśi //
KSS, 4, 2, 70.1 mṛtyor mukhāt pravāsācca tataḥ pratyāgate mayi /
KSS, 5, 1, 120.1 tataḥ pratyāgate tasmin dhūrte 'nyedyuḥ sa mādhavaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 72.2 punaḥ pratyāgate veśma vāsārtham upasarpati //