Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa

Atharvaveda (Śaunaka)
AVŚ, 9, 6, 50.1 yat pratiśṛṇoti pratyāśrāvayaty eva tat //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 8, 6.0 manasā pratyāśrāvayati //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 4.11 pratyāśrāvitam asi /
Gopathabrāhmaṇa
GB, 2, 1, 24, 13.0 astu svadheti pratyāśrāvayati //
GB, 2, 2, 16, 14.0 tasmād dakṣiṇāmukhas tiṣṭhann agnīt pratyāśrāvayati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 6, 5.1 tān hovāca brāhmaṇā bhagavantaḥ katamo vas tad veda yathāśrāvitapratyāśrāvite devān gacchata iti //
JUB, 4, 7, 3.1 sa hovāca yathāśrāvitapratyāśrāvite devān gacchata iti prācyāṃ vai rājan diśy āśrāvitapratyāśrāvite devān gacchataḥ /
JUB, 4, 7, 3.1 sa hovāca yathāśrāvitapratyāśrāvite devān gacchata iti prācyāṃ vai rājan diśy āśrāvitapratyāśrāvite devān gacchataḥ /
JUB, 4, 7, 3.2 tasmāt prāṅ tiṣṭhann āśrāvayati prāṅ tiṣṭhan pratyāśrāvayatīti //
Jaiminīyabrāhmaṇa
JB, 2, 153, 3.0 prastauti ha smaikenaikena gāyati pratiharaty ekenāśrāvayaty ekena pratyāśrāvayaty ekena śaṃsaty ekena //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 9.4 yo vā agnihotrasyāśrāvitaṃ pratyāśrāvitaṃ hotāraṃ brahmāṇaṃ vaṣaṭkāraṃ veda /
TB, 2, 1, 5, 9.7 apānaḥ pratyāśrāvitam /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 11, 5.0 āśrāvya pratyāśrāvite 'dhvaryuḥ samidbhyaḥ preṣyeti maitrāvaruṇaṃ prati prathamaṃ prayājaṃ saṃpreṣyati preṣyety uttarān //
VaikhŚS, 10, 12, 6.0 pramucya paśum āśrāvya pratyāśrāvita upapreṣya hotar havyā devebhya iti saṃpreṣyati //
VaikhŚS, 10, 16, 2.0 ghṛtavatīm adhvaryo srucam ity ucyamāne juhūpabhṛtāv ādāyātyākramyāśrāvya pratyāśrāvite svāhākṛtibhyaḥ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 16, 6.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 17, 15.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
VaikhŚS, 10, 17, 18.0 āśrāvya pratyāśrāvite 'gnaye preṣyeti saṃpreṣyati //
VaikhŚS, 10, 19, 10.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 19, 16.0 āśrāvya pratyāśrāvite vanaspataye preṣyeti //
VaikhŚS, 10, 20, 4.0 āśrāvya pratyāśrāvite 'gnaye sviṣṭakṛte preṣyeti saṃpreṣyati maitrāvaruṇo hotaram preṣyati //
VaikhŚS, 10, 21, 2.0 āśrāvya pratyāśrāvite devebhyaḥ preṣyeti prathamam anūyājaṃ saṃpreṣyati preṣya preṣyety uttarān //
VaikhŚS, 10, 21, 9.0 adhvaryuḥ srugvyūhanādi pratipadyāśrāvya pratyāśrāvite sūktā preṣyeti sūktavāke saṃpreṣyati //
Vaitānasūtra
VaitS, 2, 5, 11.1 astu svadheti pratyāśrāvayati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 49.1 o śrāvayety adhvaryur astu śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayaty uttaratas tiṣṭhan sphyaṃ cedhmasaṃnahanāni codyamya //
VārŚS, 1, 3, 6, 17.4 śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayati //
VārŚS, 1, 6, 4, 30.1 ulmukapāṇir āgnīdhraḥ pratyāśrāvayati upapreṣya hotar havyā devebhya iti saṃpreṣyati //
VārŚS, 1, 7, 4, 36.1 āgnīdhraḥ pratyāśrāvayati //
VārŚS, 1, 7, 4, 41.1 astu svadheti pratyāśrāvayati //
Āpastambaśrautasūtra
ĀpŚS, 7, 15, 7.2 āśrāvya pratyāśrāvite saṃpreṣyaty upapreṣya hotar havyā devebhya iti //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 10.0 pratyāśrāvayec ca //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 9.2 ā pratyāśrāvaṇāt pratyāśrāvayatyagnīt tat punaradhvaryuṃ yajña upāvartate //