Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 8, 10, 30.1 tad yasmā evaṃ viduṣe 'lābunābhiṣiñcet pratyāhanyāt //
AVŚ, 8, 10, 31.1 na ca pratyāhanyān manasā tvā pratyāhanmīti pratyāhanyāt //
AVŚ, 8, 10, 31.1 na ca pratyāhanyān manasā tvā pratyāhanmīti pratyāhanyāt //
AVŚ, 8, 10, 31.1 na ca pratyāhanyān manasā tvā pratyāhanmīti pratyāhanyāt //
AVŚ, 8, 10, 32.1 yat pratyāhanti viṣam eva tat pratyāhanti //
AVŚ, 8, 10, 32.1 yat pratyāhanti viṣam eva tat pratyāhanti //
Kauśikasūtra
KauśS, 5, 4, 10.0 pāṇinā vetreṇa vā pratyāhatyopari nipadyate //
Buddhacarita
BCar, 3, 47.2 śrutvā ca me rogabhayaṃ ratibhyaḥ pratyāhataṃ saṃkucatīva cetaḥ //
Lalitavistara
LalVis, 11, 2.2 te tasya vanakhaṇḍasyopari gacchantaḥ pratyāhatā iva na śaknuvanti sma gantum /
Mahābhārata
MBh, 1, 181, 18.8 ityuktvā cārjunam idaṃ pratyāhantum aśaknuvan //
MBh, 5, 181, 11.2 pratyājaghne ca tad rāmo guhyakāstreṇa bhārata //
Divyāvadāna
Divyāv, 2, 452.0 tato 'sau kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ //
Divyāv, 2, 454.0 idānīṃ ko yogo yena kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam //
Divyāv, 18, 73.1 sa cintayituṃ pravṛtto yadyahamidānīṃ sahasaiva mukhadvāraṃ pidhāsyāmi salilavegapratyāhatasya vahanasya vināśo bhaviṣyati eteṣāṃ cānekānāṃ jīvitavināśaḥ //
Kirātārjunīya
Kir, 17, 15.1 pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti /
Kūrmapurāṇa
KūPur, 2, 37, 23.1 tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare /
Liṅgapurāṇa
LiPur, 1, 29, 24.1 tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare /