Occurrences

Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Pañcārthabhāṣya
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Tantrāloka
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Śāṅkhāyanaśrautasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 4, 7.0 ratheṣvājiṃ dhāvatsvāvirmaryā iti gāyedākāramudgīthādau luptvā tasya sthāne pratyāhṛtya dvyakṣaram agmanniti //
Gobhilagṛhyasūtra
GobhGS, 2, 6, 9.0 dṛṣadaṃ prakṣālya brahmacārī vratavatī vā brahmabandhuḥ kumārī vāpratyāharantī pinaṣṭi //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 4.0 brāhmaṇastveva pratyāharet //
Kauśikasūtra
KauśS, 4, 4, 19.0 tau pratyāhṛtyāplāvayati //
Kauṣītakibrāhmaṇa
KauṣB, 4, 1, 6.0 atho āmāvāsyam evaitat pratyāharati yat paurṇamāsyām indraṃ yajati //
Khādiragṛhyasūtra
KhādGS, 2, 2, 22.0 kumārī brahmacārī vratavatī vā brāhmaṇī peṣayed apratyāharantī //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 7, 12.0 kāmadhukṣa iti payaḥ pratyāharantaṃ dogdhāraṃ pṛcchati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 37.1 dve dve abhyukṣya pātrāṇi pratyāharati //
Mahābhārata
MBh, 1, 2, 132.2 pratyāhṛtaṃ godhanaṃ ca vikrameṇa kirīṭinā /
MBh, 3, 78, 4.2 punaḥ sve cāvasad rājye pratyāhṛtya mahāyaśāḥ //
MBh, 3, 147, 36.2 punaḥ pratyāhṛtā bhāryā naṣṭā vedaśrutir yathā //
MBh, 3, 257, 8.1 pratyāhṛtā tathāsmābhir hatvā tat saindhavaṃ balam /
MBh, 3, 258, 3.1 pratyājahāra tāṃ rāmaḥ sugrīvabalam āśritaḥ /
MBh, 5, 187, 13.3 pratyāharaṃśca me yuktāḥ sthitāḥ priyahite mama //
MBh, 12, 76, 10.1 pratyāhartum aśakyaṃ syād dhanaṃ corair hṛtaṃ yadi /
MBh, 12, 320, 24.2 pratyāharajjagat sarvam uccaiḥ sthāvarajaṅgamam //
MBh, 12, 326, 94.2 yadā vedaśrutir naṣṭā mayā pratyāhṛtā tadā /
MBh, 13, 6, 40.2 punaḥ pratyāhṛtaṃ caiva na daivād bhujasaṃśrayāt //
MBh, 13, 97, 8.2 prahṛṣṭaḥ sampracikṣepa sā ca pratyājahāra tān //
MBh, 13, 107, 145.2 śeṣastraividyavṛddhebhyaḥ pratyāhāryo yudhiṣṭhira //
MBh, 13, 141, 28.1 tataḥ pratyāharat karma madaṃ ca vyabhajanmuniḥ /
Rāmāyaṇa
Rām, Ay, 98, 52.2 tātasya yad atikrāntaṃ pratyāharatu tad bhavān //
Rām, Su, 22, 3.2 pratyāhara mano rāmānna tvaṃ jātu bhaviṣyasi //
Rām, Yu, 5, 18.2 sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasam //
Rām, Yu, 103, 21.1 tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā /
Rām, Utt, 37, 12.1 diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 16.1 dīrgham ūrdhvaṃ śvasityūrdhvān na ca pratyāharatyadhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 210.2 ninīya mayi mattaś ca pratyāhṛtyedam abravīt //
BKŚS, 11, 8.1 pratyāhṛtya tataś ceto hriyamāṇaṃ balāt tayā /
BKŚS, 18, 631.1 tataḥ kṣārāmbudher bhīmāt pratyāhṛtamanās tayā /
Divyāvadāna
Divyāv, 8, 179.0 sa yanmāsena gacchati tadekena divasena pratyāhriyate //
Divyāv, 8, 181.0 hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate evamasau maitrībalaparigṛhīto lokahitārthamabhyudgamyottarati nistarati abhiniṣkramati //
Harivaṃśa
HV, 22, 36.2 yābhiḥ pratyāharet kāmān sarvaśo 'ṅgāni kūrmavat //
Liṅgapurāṇa
LiPur, 1, 17, 7.1 sthitikāle tadā pūrṇe tataḥ pratyāhṛte tathā /
LiPur, 1, 67, 15.2 yābhiḥ pratyāharet kāmān sarvato'ṅgāni kūrmavat //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 20, 13.0 pratyāhṛtacittasya yat pravartate tadyogaḥ //
PABh zu PāśupSūtra, 5, 25, 17.0 pratyāhṛtya hṛdi dhāraṇā kartavyā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.3 yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 14.2 pratyāhṛtaṃ bahu dhanaṃ ca mayā pareṣāṃ tejāspadaṃ maṇimayaṃ ca hṛtaṃ śirobhyaḥ //
Garuḍapurāṇa
GarPur, 1, 150, 16.2 yo dīrghamucchvasityūrdhvaṃ na ca pratyāharatyadhaḥ //
Kathāsaritsāgara
KSS, 4, 2, 192.2 nāgaiḥ sudhā yathā caināṃ tebhyaḥ pratyāharāmyaham //
Rājanighaṇṭu
RājNigh, Rogādivarga, 52.2 yathāyathaṃ cauṣadhayo guṇottarāḥ pratyāharante yamagocarān api //
Tantrāloka
TĀ, 3, 205.1 pratyāhṛtāśeṣaviśvānuttare sā nilīyate /
Gheraṇḍasaṃhitā
GherS, 1, 38.2 hṛnmadhye cālayitvā tu punaḥ pratyāharec chanaiḥ //
GherS, 1, 41.3 punaḥ pratyāhared etat procyate dhautikarmakam //
GherS, 4, 3.2 tataḥ pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 5.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 6.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 7.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 16.1 yas tu pratyāharet kāmān sarvāṅgān iva kacchapaḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 25.1 punaḥ pratyāharec caitad uditaṃ dhautikarma tat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 13, 15.0 kṛṣṇājinasya dakṣiṇaṃ pūrvapādam udake 'vadhāya pratyāharanti vasanasya vā daśām //