Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 117, 19.1 teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī /
MBh, 1, 188, 1.3 pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan //
MBh, 1, 213, 20.1 pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām /
MBh, 2, 5, 4.2 sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha /
MBh, 2, 19, 29.2 pratyutthāya jarāsaṃdha upatasthe yathāvidhi //
MBh, 3, 138, 2.1 taṃ sma dṛṣṭvā purā sarve pratyuttiṣṭhanti pāvakāḥ /
MBh, 3, 222, 24.2 pratyutthāyābhinandāmi āsanenodakena ca //
MBh, 3, 223, 6.1 śrutvā svaraṃ dvāragatasya bhartuḥ pratyutthitā tiṣṭha gṛhasya madhye /
MBh, 7, 57, 4.1 pratyutthāya ca govindaṃ sa tasmāyāsanaṃ dadau /
MBh, 7, 57, 48.1 tatastad vacanaṃ śrutvā pratyutthāya kṛtāñjalī /
MBh, 9, 53, 19.1 pratyutthāya tu te sarve pūjayitvā yatavratam /
MBh, 9, 54, 4.1 dṛṣṭvā lāṅgalinaṃ rājā pratyutthāya ca bhārata /
MBh, 12, 72, 4.1 pratyutthāyopasaṃgṛhya caraṇāvabhivādya ca /
MBh, 13, 20, 8.2 pratyutthitā bhagavantaṃ maṇibhadrapurogamāḥ //
MBh, 13, 20, 45.2 pratyutthāya ca taṃ vipram āsyatām ityuvāca ha //
MBh, 13, 41, 5.1 sā tam ālokya sahasā pratyutthātum iyeṣa ha /
MBh, 13, 41, 10.1 na śaśāka ca sā rājan pratyutthātum aninditā /
MBh, 14, 56, 2.2 pratyutthāya mahātejā bhayakartā yamopamaḥ //