Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Vaikhānasadharmasūtra
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 2, 20, 14.0 tāsv adhvaryo indrāya somaṃ sotā madhumantam vṛṣṭivaniṃ tīvrāntam bahuramadhyaṃ vasumate rudravata ādityavata ṛbhumate vibhumate vājavate bṛhaspativate viśvadevyāvate yasyendraḥ pītvā vṛtrāṇi jaṅghanat pra sa janyāni tāriṣaum iti pratyuttiṣṭhati //
AB, 2, 20, 15.0 pratyuttheyā vā āpaḥ prati vai śreyāṃsam āyantam uttiṣṭhanti tasmāt pratyuttheyāḥ //
AB, 2, 20, 15.0 pratyuttheyā vā āpaḥ prati vai śreyāṃsam āyantam uttiṣṭhanti tasmāt pratyuttheyāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 45.1 ṛtvijśvaśurapitṛvyamātulānāṃ tu yavīyasāṃ pratyutthāyābhibhāṣaṇam //
Gopathabrāhmaṇa
GB, 1, 3, 19, 6.0 kasya sviddhetor dīkṣito 'pratyutthāyiko bhavaty anabhivādukaḥ pratyuttheyo 'bhivādyaḥ //
GB, 1, 3, 19, 7.0 ye pratyuttheyā abhivādyās ta enam āviṣṭā bhavanty atharvāṅgirasaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 54, 15.0 tad yathā pratyutthāyāmitrān paced evam evaitad avṛttiṃ pāpmānam apahatyāhutiṃ prāpnoti //
JB, 1, 179, 15.0 tān asurā etair evokthaiḥ pratyudatiṣṭhan //
JB, 1, 179, 16.0 yad ukthaiḥ pratyudatiṣṭhaṃs tad ukthānām ukthatvam //
JB, 3, 123, 1.0 kṛṣṇasarpa u haivaināṃ pratyuttasthau //
Kauśikasūtra
KauśS, 3, 4, 8.0 ā gāvo iti gā āyatīḥ pratyuttiṣṭhati //
KauśS, 5, 2, 1.0 jarāyuja iti durdinam āyan pratyuttiṣṭhati //
Vaitānasūtra
VaitS, 3, 11, 24.1 hiraṇyahasto yajamāno bahirvedi dakṣiṇā āyatīr ā gāva iti pratyuttiṣṭhati //
Vasiṣṭhadharmasūtra
VasDhS, 13, 41.1 ṛtvikśvaśurapitṛvyamātulān anavaravayasaḥ pratyutthāyābhivadet //
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 45.0 na vājapeyayājī kaṃcana pratyavarohen na pratyuttiṣṭhet //
VārŚS, 3, 1, 2, 46.0 yadi pratyavarohet pratyuttiṣṭhed vā bṛhaspatisavena yajetendrasavena rājanyaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 14, 11.0 ṛtvikśvaśurapitṛvyamātulān avaravayasaḥ pratyutthāyābhivadet //
ĀpDhS, 1, 14, 17.0 sarvatra tu pratyutthāyābhivādanam //
ĀpDhS, 2, 4, 16.2 na pratyuttiṣṭhet //
ĀpDhS, 2, 8, 1.0 yena kṛtāvasathaḥ syād atithir na taṃ pratyuttiṣṭhet pratyavarohed vā purastācced abhivāditaḥ //
Arthaśāstra
ArthaŚ, 1, 19, 30.2 purohitācāryasakhaḥ pratyutthāyābhivādya ca //
Lalitavistara
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
Mahābhārata
MBh, 1, 117, 19.1 teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī /
MBh, 1, 188, 1.3 pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan //
MBh, 1, 213, 20.1 pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām /
MBh, 2, 5, 4.2 sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha /
MBh, 2, 19, 29.2 pratyutthāya jarāsaṃdha upatasthe yathāvidhi //
MBh, 3, 138, 2.1 taṃ sma dṛṣṭvā purā sarve pratyuttiṣṭhanti pāvakāḥ /
MBh, 3, 222, 24.2 pratyutthāyābhinandāmi āsanenodakena ca //
MBh, 3, 223, 6.1 śrutvā svaraṃ dvāragatasya bhartuḥ pratyutthitā tiṣṭha gṛhasya madhye /
MBh, 7, 57, 4.1 pratyutthāya ca govindaṃ sa tasmāyāsanaṃ dadau /
MBh, 7, 57, 48.1 tatastad vacanaṃ śrutvā pratyutthāya kṛtāñjalī /
MBh, 9, 53, 19.1 pratyutthāya tu te sarve pūjayitvā yatavratam /
MBh, 9, 54, 4.1 dṛṣṭvā lāṅgalinaṃ rājā pratyutthāya ca bhārata /
MBh, 12, 72, 4.1 pratyutthāyopasaṃgṛhya caraṇāvabhivādya ca /
MBh, 13, 20, 8.2 pratyutthitā bhagavantaṃ maṇibhadrapurogamāḥ //
MBh, 13, 20, 45.2 pratyutthāya ca taṃ vipram āsyatām ityuvāca ha //
MBh, 13, 41, 5.1 sā tam ālokya sahasā pratyutthātum iyeṣa ha /
MBh, 13, 41, 10.1 na śaśāka ca sā rājan pratyutthātum aninditā /
MBh, 14, 56, 2.2 pratyutthāya mahātejā bhayakartā yamopamaḥ //
Manusmṛti
ManuS, 2, 119.2 śayyāsanasthaś caivainaṃ pratyutthāyābhivādayet //
ManuS, 2, 130.2 asāv aham iti brūyāt pratyutthāya yavīyasaḥ //
Rāmāyaṇa
Rām, Bā, 71, 13.1 evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ /
Rām, Utt, 1, 10.1 dṛṣṭvā prāptānmunīṃstāṃstu pratyutthāya kṛtāñjaliḥ /
Daśakumāracarita
DKCar, 2, 8, 211.0 atha mahāvrativeṣeṇa māṃ ca putraṃ ca bhikṣāyai praviṣṭau dṛṣṭvā prasnutastanī pratyutthāya harṣākulamabravīt bhagavan ayamañjaliḥ anātho 'yaṃ jano 'nugṛhyatām //
Kūrmapurāṇa
KūPur, 2, 12, 43.2 asāvahamiti brūyuḥ pratyutthāya yavīyasaḥ //
KūPur, 2, 22, 22.1 tataḥ snātvā nivṛttebhyaḥ pratyutthāyakṛtāñjaliḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 33.1 tam abhijñāya sahasā pratyutthāyāgataṃ muniḥ /
BhāgPur, 1, 19, 28.2 pratyutthitāste munayaḥ svāsanebhyas tallakṣaṇajñā api gūḍhavarcasam //