Occurrences

Baudhāyanagṛhyasūtra
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 2, 2, 13.1 athopaniṣkramya bāhyāni citriyāṇyabhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā pradakṣiṇīkṛtya svān gṛhānānayati //
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 9.0 grāmaṃ pradakṣiṇīkṛtya sāyaṃ sthaṇḍile sahasraṃ piṣṭena somarūpāṇi karoti //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 2.0 nāpaparyāvarteta guroḥ pradakṣiṇīkṛtyāpeyāt //
ĀpDhS, 1, 32, 20.0 samājaṃ ced gacchet pradakṣiṇīkṛtyāpeyāt //
ĀpDhS, 2, 12, 11.0 pratimukham agnim āhriyamāṇam nāpratiṣṭhitaṃ bhūmau pradakṣiṇīkuryāt //
Āpastambagṛhyasūtra
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
Arthaśāstra
ArthaŚ, 1, 19, 23.1 savatsāṃ dhenuṃ vṛṣabhaṃ ca pradakṣiṇīkṛtyopasthānaṃ gacchet //
Avadānaśataka
AvŚat, 1, 8.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 2, 9.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 3, 12.1 atha ca tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 4, 10.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 6, 10.1 atha ca tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 7, 11.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 8, 8.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 9, 10.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 10, 9.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 17, 9.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ /
AvŚat, 20, 5.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 22, 5.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ /
AvŚat, 23, 7.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ /
Aṣṭasāhasrikā
ASāh, 3, 18.6 atha te 'nyatīrthāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 4, 1.14 yasmin samaye na niṣaṇṇo bhavāmi atha tasmin samaye yanmamāsanaṃ tatra devaputrā mama gauraveṇa tadāsanaṃ namaskṛtya pradakṣiṇīkṛtya punareva prakrāmanti /
ASāh, 8, 19.2 upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya ekānte 'tiṣṭhan /
Lalitavistara
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 6, 40.2 sa bhagavataḥ pādau śirasābhivandya bhagavantaṃ tripradakṣiṇīkṛtyaikānte 'sthāt prāñjalībhūto bhagavantaṃ namasyan /
LalVis, 6, 55.11 te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya prakrāmanti sma /
LalVis, 6, 58.7 te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya prakrāmanti sma //
LalVis, 6, 59.15 te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya punareva prakrāmanti sma /
LalVis, 7, 1.9 himavatparvatapārśvācca siṃhapotakā āgatyāgatyābhinadantaḥ kapilāhvayapuravaraṃ pradakṣiṇīkṛtya dvāramūleṣvavatiṣṭhante sma na kaṃcitsattvaṃ viheṭhayanti sma /
LalVis, 7, 1.14 daśa ca pūrṇakumbhasahasrāṇi kapilavastu mahānagaraṃ pradakṣiṇīkurvanti saṃdṛśyante sma /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
LalVis, 11, 20.1 atha khalu te ṛṣayo bodhisattvamābhirgāthābhir abhistutvā tripradakṣiṇīkṛtya vihāyasā prakrāntāḥ /
LalVis, 12, 74.5 tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma /
Mahābhārata
MBh, 1, 67, 20.14 pradakṣiṇīkṛtāṃ devīṃ punastāṃ pariṣasvaje /
MBh, 1, 68, 11.12 pradakṣiṇīkṛtya tadā pitaraṃ vākyam abravīt /
MBh, 1, 199, 25.51 tataḥ pradakṣiṇīkṛtya nagaraṃ nāgasāhvayam /
MBh, 4, 5, 14.5 pradakṣiṇīkṛtya śamīlatāṃ te praṇamya cānarcur atha pravīrāḥ /
MBh, 12, 58, 29.2 pradakṣiṇīkṛtya mahānadīsutaṃ tato rathān āruruhur mudā yutāḥ //
MBh, 12, 318, 61.2 śukaḥ pradakṣiṇīkṛtya kṛṣṇam āpṛṣṭavānmuniḥ //
MBh, 13, 20, 47.1 tataḥ pradakṣiṇīkṛtya kanyāstāstam ṛṣiṃ tadā /
MBh, 14, 62, 21.1 tataḥ pradakṣiṇīkṛtya śirobhiḥ praṇipatya ca /
Rāmāyaṇa
Rām, Bā, 75, 23.2 tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ //
Rām, Ki, 64, 15.2 pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇastrivikramaḥ //
Rām, Su, 37, 36.2 pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ //
Rām, Su, 66, 20.2 pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 288.1 iti pradakṣiṇīkṛtya sa bhuvaṃ sāgarāmbarām /
BKŚS, 8, 48.1 etān pradakṣiṇīkṛtya yena kṣiptaḥ śaraḥ kila /
BKŚS, 8, 53.2 pradakṣiṇīkṛtya sa tān eṣa tūṇaṃ mamāgataḥ //
BKŚS, 17, 144.1 māṃ ca pradakṣiṇīkṛtya savikāratanūruhaḥ /
Daśakumāracarita
DKCar, 2, 1, 42.1 sā cainaṃ candralekhāchaviḥ kācidapsarā bhūtvā pradakṣiṇīkṛtya prāñjalir vyajijñapat deva dīyatāmanugrahārdraṃ cittam //
Divyāvadāna
Divyāv, 4, 34.0 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtyorṇāyāmantarhitāḥ //
Divyāv, 6, 65.0 athānyatamena copāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ //
Divyāv, 8, 510.0 avatīrya supriyo mahāsārthavāho bālāhāśvarājapṛṣṭhād bālāhāśvarājaṃ tripradakṣiṇīkṛtya pādābhivandanaṃ karoti //
Divyāv, 11, 31.1 atha govṛṣo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṃ triḥ pradakṣiṇīkṛtya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho bhagavato mukhaṃ vyavalokayamāno 'sthāt //
Divyāv, 11, 59.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmantarhitāḥ //
Divyāv, 12, 336.1 atha brahmādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā dakṣiṇaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 12, 337.1 śakrādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā vāmaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 14, 36.1 atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ //
Harṣacarita
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Kūrmapurāṇa
KūPur, 2, 1, 8.2 pradakṣiṇīkṛtya guruṃ prāñjaliḥ pārśvago 'bhavat //
Laṅkāvatārasūtra
LAS, 1, 1.9 upetya vimānādavatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ vīṇāṃ priyaṅgupāṇḍunā anarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṃ vīṇāmanupraviśya gāthābhigītairanugāyati sma /
Liṅgapurāṇa
LiPur, 1, 6, 16.3 pradakṣiṇīkṛtya tadā bhagavānkanakāṇḍajaḥ //
LiPur, 1, 43, 17.1 pradakṣiṇīkṛtya ca taṃ rudrajāpyarato 'bhavam /
LiPur, 1, 89, 10.2 tridhā pradakṣiṇīkṛtya śudhyate nātra saṃśayaḥ //
LiPur, 1, 102, 4.1 pradakṣiṇīkṛtya ca tāṃ devīṃ sa jagato'raṇīm /
Matsyapurāṇa
MPur, 55, 28.1 tataḥ pradakṣiṇīkṛtya praṇipatya visarjayet /
MPur, 70, 55.1 tataḥ pradakṣiṇīkṛtya visarjya dvijapuṃgavam /
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
Viṣṇusmṛti
ViSmṛ, 63, 25.1 catuṣpathaṃ pradakṣiṇīkuryāt //
Bhāratamañjarī
BhāMañj, 1, 1211.2 surānpradakṣiṇīkṛtya jagāma gajagāminī //
BhāMañj, 7, 279.2 droṇaṃ pradakṣiṇīkṛtya praviśyānilaraṃhasā //
BhāMañj, 13, 1170.2 pradakṣiṇīkṛtya guruṃ gantumabhyudyayau śukaḥ //
Garuḍapurāṇa
GarPur, 1, 84, 21.2 yūpaṃ pradakṣiṇīkṛtya vājapeyaphalaṃ labhet //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 26.1 tato harāt prāpya sutaṃ sa daityaḥ pradakṣiṇīkṛtya yathākrameṇa /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 7.2 pradakṣiṇīkṛtya giriṃ sthitvā tasya tale śubhe //
GokPurS, 8, 43.3 bhuvaṃ pradakṣiṇīkurvan gokarṇaṃ kṣetram āgamat //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 9.2 vṛṣaṃ pradakṣiṇīkṛtya sadyaḥ snātvā śucir bhavet //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 46.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantaṃ triṣpradakṣiṇīkṛtya añjaliṃ pragṛhya taṃ bhagavantaṃ saṃmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma //
SDhPS, 7, 75.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiśca sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 104.1 upasaṃkramya ca tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 132.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 161.1 upasaṃkramya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 33.2 tamovṛtaṃ puṇyatamaṃ vīraṣṭhaṃ pradakṣiṇīkṛtya namaskaromi //
SkPur (Rkh), Revākhaṇḍa, 26, 44.2 tridhā pradakṣiṇīkṛtya daṇḍavatpatito bhuvi //
SkPur (Rkh), Revākhaṇḍa, 28, 135.2 pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 15.3 guruṃ pradakṣiṇīkṛtya bhojya sīmāntake tataḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 89.2 pradakṣiṇīkṛtā tena saptadvīpā vasuṃdharā //
SkPur (Rkh), Revākhaṇḍa, 90, 83.2 pradakṣiṇīkṛtā taistu saptadvīpā vasuṃdharā //
SkPur (Rkh), Revākhaṇḍa, 125, 24.2 pradakṣiṇīkṛtā sarvā pṛthivī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 21.1 vipraṃ pradakṣiṇīkṛtya patnīputrasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 83.2 sarvaṃ pradakṣiṇīkṛtya brāhmaṇāya nivedayet //
SkPur (Rkh), Revākhaṇḍa, 172, 57.2 pradakṣiṇīkṛtā tena sasāgaradharā dharā //
SkPur (Rkh), Revākhaṇḍa, 191, 20.1 pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 39.1 pradakṣiṇīkṛtā syādvai dharaṇī śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 198, 98.2 tataḥ pradakṣiṇīkṛtya tulāmityabhimantrayet //