Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Rasādhyāya
Skandapurāṇa
Ānandakanda
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 95, 3.1 agniṃ tvāhur vaiśvānaraṃ sadanān pradahan v agāḥ /
AVP, 4, 13, 5.1 tvam ugre pṛśniparṇy agnir iva pradahann ihi kaṇvā jīvitayopanīḥ /
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 39.1 yad antarā dyāvāpṛthivī agnir ait pradahan viśvadāvyaḥ /
AVŚ, 12, 5, 62.0 vṛśca pravṛśca saṃvṛśca daha pradaha saṃdaha //
AVŚ, 13, 1, 29.1 hantv enān pradahatv arir yo naḥ pṛtanyati /
AVŚ, 13, 1, 29.2 kravyādāgninā vayaṃ sapatnān pradahāmasi //
Chāndogyopaniṣad
ChU, 4, 1, 2.3 ho ho 'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṃ divā jyotir ātataṃ tan mā prasāṅkṣīs tat tvāṃ mā pradhākṣīr iti //
Gopathabrāhmaṇa
GB, 1, 1, 13, 12.0 mā no 'yaṃ gharma udyataḥ pramattānām amṛtāḥ prajāḥ pradhākṣīd iti //
GB, 1, 2, 21, 1.0 agniṃ tvāhur vaiśvānaraṃ sadanān pradahanv agāḥ sa no devatrādhibrūhi mā riṣāmā vayaṃ taveti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 6.0 paścāt tṛṇam anupraharati dviṣantaṃ me 'bhidhehi taṃ caiva pradaha svāheti //
Jaiminīyabrāhmaṇa
JB, 1, 87, 5.0 te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati vīmau pariharāmeti //
JB, 1, 169, 18.0 te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati //
JB, 1, 171, 14.0 api ha tac chulbakaṃ pradadāha yenānuveṣṭita āsa //
JB, 1, 341, 3.0 tad yad ahar āviḥ sat tac channaṃ gāyati tasmād asāv āditya idaṃ sarvaṃ na pradahati //
Kauṣītakibrāhmaṇa
KauṣB, 7, 3, 22.0 ned enam agnibhūtaḥ pradahānīti //
KauṣB, 7, 3, 25.0 tad evainam agnibhūtaḥ pradahati //
Khādiragṛhyasūtra
KhādGS, 2, 5, 30.0 yathā mā na pradhakṣyatīti taṃ prātar abhivīkṣayanti yāny apradhakṣyanti manyante 'po 'gniṃ vatsamādityam //
KhādGS, 2, 5, 30.0 yathā mā na pradhakṣyatīti taṃ prātar abhivīkṣayanti yāny apradhakṣyanti manyante 'po 'gniṃ vatsamādityam //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 6, 9.0 agnir vai bhūyāṃsaṃ pradahati //
MS, 1, 6, 6, 9.0 yad uttarato hared eṣo 'taḥ syāt ayam ito jīvantam evainaṃ pradahet //
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 7.0 vāyur vā etaṃ devatānām ānaśe 'nuṣṭup chandasāṃ yad ato 'nyā pratipat syāt pradahet //
Taittirīyabrāhmaṇa
TB, 2, 3, 7, 1.5 sarvaṃ vai māyaṃ pradhakṣyatīti /
Taittirīyasaṃhitā
TS, 1, 7, 6, 72.1 īśvaraṃ vai vratam avisṛṣṭam pradahaḥ //
TS, 2, 1, 1, 1.6 atikṣiprā devatety āhuḥ sainam īśvarā pradaha iti /
TS, 5, 1, 5, 54.1 sa īśvaraḥ prajāḥ śucā pradahaḥ //
TS, 5, 4, 4, 24.0 yo vā agniṃ citam prathamaḥ paśur adhikrāmatīśvaro vai taṃ śucā pradahaḥ //
Vaitānasūtra
VaitS, 2, 2, 7.1 agniṃ tvāhur vaiśvānaraṃ sadanān pradahan nv agāḥ /
VaitS, 3, 4, 1.6 nudañchatrūn pradahan me sapatnān ādityo dyām adhyarukṣad vipaścit /
VaitS, 3, 4, 1.16 gharmas taptaḥ pradahatu bhrātṛvyān dviṣato vṛṣā /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 2.2 śaśvaddha vā adhvaryuṃ vā yajamānaṃ vā pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt /
ŚBM, 6, 7, 1, 9.2 avāgvai nābhe retaḥ prajātis tejo vīryaṃ rukmo nenme retaḥ prajātiṃ tejo vīryaṃ rukmaḥ pradahād iti //
Arthaśāstra
ArthaŚ, 14, 1, 34.1 vidyutpradagdho 'ṅgāro jvālo vā vidyutpradagdhaiḥ kāṣṭhair gṛhītaścānuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇābhihuto 'gniḥ praṇītaśca niṣpratīkāro dahati //
ArthaŚ, 14, 1, 34.1 vidyutpradagdho 'ṅgāro jvālo vā vidyutpradagdhaiḥ kāṣṭhair gṛhītaścānuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇābhihuto 'gniḥ praṇītaśca niṣpratīkāro dahati //
Mahābhārata
MBh, 1, 5, 21.1 manyur hi hṛdayaṃ me 'dya pradahann iva tiṣṭhati /
MBh, 1, 16, 24.1 tam agnim amaraśreṣṭhaḥ pradahantaṃ tatastataḥ /
MBh, 1, 18, 8.1 sarpasatre vartamāne pāvako vaḥ pradhakṣyati /
MBh, 1, 38, 36.3 takṣakaḥ pannagaśreṣṭhastejasādya pradhakṣyati //
MBh, 1, 51, 7.2 vaseha tvaṃ matsakāśe sugupto na pāvakastvāṃ pradahiṣyatīti //
MBh, 1, 134, 22.1 api ceha pradagdheṣu bhīṣmo 'smāsu pitāmahaḥ /
MBh, 1, 135, 5.1 mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ /
MBh, 1, 215, 11.116 gaccha śīghraṃ pradagdhuṃ tvaṃ tato mokṣyasi kilbiṣāt /
MBh, 1, 220, 31.2 pradahan khāṇḍavaṃ dāvaṃ mama putrān visarjaya /
MBh, 2, 63, 15.2 vṛkṣasyeva viniśceruḥ koṭarebhyaḥ pradahyataḥ //
MBh, 2, 72, 18.1 tasyāḥ kṛpaṇacakṣurbhyāṃ pradahyetāpi medinī /
MBh, 3, 48, 6.3 pradhakṣyanti raṇe pārthāḥ putrāṇāṃ mama vāhinīm //
MBh, 3, 84, 10.2 mama sainyamayaṃ kakṣaṃ pradhakṣyati na saṃśayaḥ //
MBh, 3, 120, 15.2 sarvāṇi sainyāni ca vāsudevaḥ pradhakṣyate sāyakavahnijālaiḥ //
MBh, 3, 290, 16.1 tvatkṛte tān pradhakṣyāmi sarvān api na saṃśayaḥ /
MBh, 4, 43, 13.2 pāṇḍavāgnim ahaṃ dīptaṃ pradahantam ivāhitān //
MBh, 5, 22, 32.2 duryodhanena nikṛto manasvī no cet kruddhaḥ pradahed dhārtarāṣṭrān //
MBh, 5, 29, 43.2 parāsiktān dhārtarāṣṭrāṃstu viddhi pradahyamānān karmaṇā svena mandān //
MBh, 5, 61, 3.2 śaktaḥ pradagdhuṃ hyapi tigmatejāḥ sasāgarām apyavaniṃ maharṣiḥ //
MBh, 5, 121, 16.2 na hi mānapradagdhānāṃ kaścid asti samaḥ kvacit //
MBh, 5, 126, 13.1 saha mātrā pradagdhuṃ tān bālakān vāraṇāvate /
MBh, 5, 163, 7.1 etau tau puruṣavyāghrau ripusainyaṃ pradhakṣyataḥ /
MBh, 5, 163, 20.2 priyān prāṇān parityajya pradhakṣyati ripūṃstava //
MBh, 5, 164, 13.2 pāṇḍuputrasya sainyāni pradhakṣyati jaye dhṛtaḥ //
MBh, 5, 164, 20.2 pradhakṣyati sa pāñcālān kakṣaṃ kṛṣṇagatir yathā //
MBh, 5, 164, 23.2 pradhakṣyati ripūṇāṃ te balāni balināṃ varaḥ //
MBh, 6, 45, 56.1 agnineva pradagdhāni vanāni śiśirātyaye /
MBh, 7, 3, 16.2 dhārtarāṣṭrān pradhakṣyanti tathā bāṇāḥ kirīṭinaḥ //
MBh, 7, 3, 17.2 tena tena pradahato bhagavantau yad icchataḥ //
MBh, 7, 25, 21.2 vyāvṛttanayanaḥ kruddhaḥ pradahann iva pāṇḍavam //
MBh, 7, 31, 45.1 pradadāha kurūn sarvān arjunaḥ śastratejasā /
MBh, 7, 64, 15.2 yugāntāgnir ivārciṣmān pradhakṣyan vai punaḥ prajāḥ //
MBh, 7, 93, 35.1 nivārya pāṇḍupāñcālān droṇāgniḥ pradahann iva /
MBh, 7, 104, 6.2 pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ //
MBh, 7, 120, 36.1 kakṣam agnim ivoddhūtaḥ pradahaṃstava vāhinīm /
MBh, 7, 122, 57.1 sa śaineyaṃ raṇe kruddhaḥ pradahann iva cakṣuṣā /
MBh, 7, 143, 29.1 prativindhyam atha kruddhaṃ pradahantaṃ raṇe ripūn /
MBh, 7, 172, 23.2 pradagdhāḥ śatravaḥ petur agnidagdhā iva drumāḥ //
MBh, 7, 172, 34.2 anabhijñeyarūpāṃ ca pradagdhām astramāyayā //
MBh, 8, 54, 9.1 tato balaṃ bhārata bhāratānāṃ pradahyamānaṃ samare mahātman /
MBh, 8, 65, 40.1 tataḥ prajajvāla kirīṭamālī krodhena kakṣaṃ pradahann ivāgniḥ /
MBh, 10, 10, 25.2 putrakṣayabhrātṛvadhapraṇunnā pradahyamāneva hutāśanena //
MBh, 10, 13, 20.2 pradhakṣyann iva lokāṃstrīn kālāntakayamopamaḥ //
MBh, 10, 15, 3.2 pāpakarmā dhruvaṃ drauṇiḥ pradhakṣyatyastratejasā //
MBh, 12, 7, 30.2 pradahanto diśaḥ sarvāstejasā bhāskarā iva //
MBh, 12, 74, 21.2 yathaikagehe jātavedāḥ pradīptaḥ kṛtsnaṃ grāmaṃ pradahet sa tvarāvān /
MBh, 12, 92, 14.2 mā tvāṃ durbalacakṣūṃṣi pradaheyuḥ sabāndhavam //
MBh, 13, 9, 17.2 pradaheta hi taṃ rājan kakṣam akṣayyabhug yathā //
MBh, 13, 76, 20.3 lalāṭaprabhavenākṣṇā rohiṇīḥ pradahann iva //
MBh, 14, 29, 10.2 pradahad ripusainyāni tadā kamalalocane //
MBh, 16, 9, 20.2 pradahan ripusainyāni na paśyāmy aham adya tam //
MBh, 16, 9, 21.1 yena pūrvaṃ pradagdhāni śatrusainyāni tejasā /
Rāmāyaṇa
Rām, Ay, 10, 32.2 kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā //
Rām, Ay, 21, 5.2 pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye //
Rām, Ay, 88, 15.2 lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati //
Rām, Ār, 36, 25.2 pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam //
Rām, Ki, 60, 14.1 pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata /
Rām, Su, 53, 2.2 laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā //
Rām, Su, 53, 22.2 na me dahati lāṅgūlaṃ katham āryāṃ pradhakṣyati //
Rām, Su, 53, 23.2 api sā nirdahed agniṃ na tām agniḥ pradhakṣyati //
Rām, Su, 56, 123.2 mām aikṣata tato ruṣṭaścakṣuṣā pradahann iva //
Rām, Yu, 39, 22.1 tacca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ /
Rām, Yu, 62, 24.1 pradagdhakāyān aparān rākṣasānnirgatān bahiḥ /
Rām, Yu, 64, 1.2 pradahann iva kopena vānarendram avaikṣata //
Rām, Yu, 65, 12.2 pradahiṣyāmi samprāptāṃ śuṣkendhanam ivānalaḥ //
Rām, Yu, 70, 12.2 pradahantam asahyaṃ ca sahasāgnim ivotthitam //
Rām, Yu, 102, 24.1 saṃrabdhaścābravīd rāmaścakṣuṣā pradahann iva /
Rām, Utt, 6, 25.2 rākṣasān huṃkṛtenaiva daha pradahatāṃ vara //
Rām, Utt, 32, 43.2 prahastakaramuktasya babhūva pradahann iva //
Rām, Utt, 32, 50.2 tejoyuktāvivādityau pradahantāvivānalau //
Rām, Utt, 93, 7.2 jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ //
Saundarānanda
SaundĀ, 8, 36.1 pradahan dahano 'pi gṛhyate viśarīraḥ pavano 'pi gṛhyate /
SaundĀ, 16, 43.2 dagdhaṃ jagat satyanayaṃ hyadṛṣṭvā pradahyate saṃprati dhakṣyate ca //
Kūrmapurāṇa
KūPur, 2, 33, 126.2 āvirāsīt sudīptātmā tejasā pradahanniva //
Liṅgapurāṇa
LiPur, 1, 40, 81.2 yathā dāvapradagdheṣu tṛṇeṣviha tataḥ kṣitau //
LiPur, 1, 95, 6.1 stuvantaṃ prāha devāriḥ pradahanniva pāpadhīḥ /
LiPur, 1, 97, 19.2 pradahanniva netrābhyāṃ prāhālokya jagattrayam //
LiPur, 1, 97, 32.2 evamukto mahādevaḥ prādahadvai rathaṃ tadā /
Matsyapurāṇa
MPur, 43, 42.1 yasmādvanaṃ pradagdhaṃ vai viśrutaṃ mama haihaya /
MPur, 140, 75.1 pradahyamānena pureṇa tena jagat sapātāladivaṃ prataptam /
MPur, 144, 98.2 yathā dāvapradagdheṣu tṛṇeṣvevāparaṃ tṛṇam //
MPur, 163, 31.1 tataḥ prajvalitaḥ krodhātpradahanniva tejasā /
MPur, 171, 37.1 naktasaṃdhyābhrasaṃkāśāḥ prādahaṃstigmatejasaḥ /
MPur, 175, 70.2 saṃrakṣatyātmapakṣaṃ ca vipakṣaṃ ca pradhakṣyati //
Nāṭyaśāstra
NāṭŚ, 3, 101.1 na tathā pradahatyagniḥ prabhañjanasamīritaḥ /
Suśrutasaṃhitā
Su, Cik., 19, 23.2 pradahet prayataḥ kiṃtu snāyucchedo 'dhikastayoḥ //
Su, Cik., 20, 33.1 kṣāreṇa pradahedyuktyā vahninā vā śanaiḥ śanaiḥ /
Su, Cik., 20, 53.1 abhijñāya tataśchittvā pradahenmatimān bhiṣak /
Su, Utt., 58, 22.2 bastiṃ meḍhraṃ gudaṃ caiva pradahan srāvayedadhaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 31.1 dṛṣṭvāstratejastu tayos trīṃ lokān pradahan mahat /
BhāgPur, 1, 7, 48.2 tat kulaṃ pradahatyāśu sānubandhaṃ śucārpitam //
BhāgPur, 4, 4, 2.2 bhavaṃ bhavāny apratipūruṣaṃ ruṣā pradhakṣyatīvaikṣata jātavepathuḥ //
Bhāratamañjarī
BhāMañj, 13, 687.1 brahmandāridryamunnidraṃ tavaitatpradahāmyaham /
Rasādhyāya
RAdhy, 1, 121.2 taptakharparavinyastaṃ pradahettīvravahninā //
Skandapurāṇa
SkPur, 17, 22.2 cukopa kupitaścāha pārthivaṃ pradahanniva //
Ānandakanda
ĀK, 1, 2, 55.1 viśoṣya pradahetkuṇḍe krameṇa dhārayetpriye /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 124.0 yad vā idam manuṣyāṇāṃ cakṣuṣā prekṣeta pradahec cakṣur andhāḥ prajā jāyeran //
KaṭhĀ, 2, 4, 5.0 sa prajāpatir abravīt prādeśaṃ prādeśaṃ vaḥ pradahati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 64.2 pradagdhagrāmanagaraṃ bhasmapuṃjābhisaṃvṛtam //
SkPur (Rkh), Revākhaṇḍa, 178, 13.1 brahmaśāpapradagdhā ye ye caivātmahano dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 16.1 pradahanvai naraśreṣṭha babhramuśca itastataḥ /