Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 35.1 sa mahyaṃ bhavatīṃ prādāddharmādibhyo 'parāśca tāḥ /
KSS, 1, 6, 84.1 ityuktvā saiva me bījaṃ divyaṃ prādāttato mayā /
KSS, 1, 6, 163.2 cintitopasthitā rājñe sarvā vidyāḥ pradattavān //
KSS, 1, 7, 20.2 taṇḍulā me pradattāśca tatra devopajīvibhiḥ //
KSS, 2, 2, 179.2 prādānmahyamaputrāya tattavaivākhilaṃ dhanam //
KSS, 2, 3, 80.1 sā ca tasya pitur gehe pradeyā saṃprati sthitā /
KSS, 2, 4, 9.2 tebhyaḥ suvarṇalakṣaṃ ca pradadau pāritoṣikam //
KSS, 2, 4, 134.2 tatkālameva pradadau vaśīkārāya vāhanam //
KSS, 3, 1, 72.2 tatsenāpataye prādād antarjātavimānanām //
KSS, 3, 1, 128.1 avatīrya nabhomadhyāt pradattanayanotsavaḥ /
KSS, 3, 2, 85.1 pradattavastrābharaṇaḥ pragītavaracāraṇaḥ /
KSS, 3, 4, 125.1 paurohitye ca cakre taṃ pradattacchattravāhanam /
KSS, 3, 4, 261.2 rājñe kacchapanāthāya tāṃ prādāccaiṣa bhūpatiḥ //
KSS, 3, 4, 402.2 jāmāturnijarājyārdhaṃ pradattaṃ kāryavedinā //
KSS, 3, 5, 88.1 vatsarājo 'pi taṃ prāptaṃ pradattopāyanaṃ nṛpam /
KSS, 3, 6, 216.1 rājā pradattadānaḥ sann aputraḥ pāpaśuddhaye /
KSS, 4, 1, 85.2 hastadīpam iva prattaṃ praṇaṣṭaśrīgaveṣaṇe //
KSS, 4, 2, 33.2 svastyastu te pradatto 'si lokāya draviṇārthine //
KSS, 4, 2, 69.2 pradattasaviśeṣārthaṃ prajighāya nijaṃ gṛham //
KSS, 5, 2, 135.1 śivāvakīrṇapiśitaprattasaṃdhyāmahābali /
KSS, 5, 2, 198.2 pradattaṃ tena ca sukhaṃ sthitāsmi sasutādhunā //
KSS, 5, 3, 278.2 tena prattāścaitā drutam akhilāḥ pariṇayasvāsmān //
KSS, 6, 1, 92.2 devapitratithiprattaśeṣaṃ pramitam aśnatoḥ //