Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 14, 4.0 yatrādo gāyatrī suparṇo bhūtvā somam āharat tad etāsāṃ hotrāṇām indra ukthāni parilupya hotre pradadau yūyam mābhyahvayadhvaṃ yūyam asyāvediṣṭeti te hocur devā vāceme hotre prabhāvayāmeti tasmāt te dvipraiṣe bhavata ṛcāgnīdhrīyām prabhāvayāṃcakrus tasmāt tasyaikayarcā bhūyasyo yājyā bhavanti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
Atharvaprāyaścittāni
AVPr, 3, 7, 7.0 tayā me hy āroha tayā me hy āviśety aśmamayāni vā lohamayāni vā brāhmaṇebhyaḥ pradadyāt //
Atharvaveda (Paippalāda)
AVP, 1, 46, 6.1 yadā dadāti pradadāti yadā brahmā pratigṛhṇāti rādho asya /
Atharvaveda (Śaunaka)
AVŚ, 3, 29, 4.2 pradātopa jīvati pitṝṇāṃ loke 'kṣitam //
AVŚ, 3, 29, 5.2 pradātopa jīvati sūryāmāsayor akṣitam //
AVŚ, 8, 4, 9.2 ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe //
AVŚ, 12, 4, 33.2 tasyā āhur anarpaṇaṃ yad brahmabhyaḥ pradīyate //
AVŚ, 12, 4, 35.2 sāsmai sarvān kāmān vaśā pradaduṣe duhe //
AVŚ, 12, 4, 36.1 sarvān kāmān yamarājye vaśā pradaduṣe duhe /
AVŚ, 12, 4, 40.1 priyaṃ paśūnāṃ bhavati yad brahmabhyaḥ pradīyate /
AVŚ, 18, 3, 42.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
AVŚ, 18, 4, 65.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 6.1 prattāsv eke ha kurvate //
BaudhDhS, 2, 6, 41.2 tasmād annaṃ pradātavyam annaṃ hi paramaṃ haviḥ //
BaudhDhS, 4, 7, 9.2 gobhūmitilahemāni bhuktavadbhyaḥ pradāya ca //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 20, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena juhūṃ hotre vedaṃ pradāya //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 8, 4.1 yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 1.3 prādāḥ pitṛbhyaḥ svadhayā te akṣan prajānann agne punar apyehi devān iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 27.1 athainaṃ mātre pradāya stanaṃ prayacchati /
Chāndogyopaniṣad
ChU, 1, 10, 3.2 tān asmai pradadau /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 21.0 ādhāsyamānasyāraṇyoḥ prattayor yathārthaṃ syāt //
Gautamadharmasūtra
GautDhS, 2, 5, 35.1 eke prattānām //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 22.0 bhuktvocchiṣṭaṃ vadhvai pradāya yathārtham //
GobhGS, 2, 8, 5.0 udañcaṃ mātre pradāya yathārtham //
GobhGS, 4, 2, 34.0 darbhān pradāya //
Gopathabrāhmaṇa
GB, 1, 2, 21, 7.0 brahmaṇe hi prattam //
GB, 1, 2, 21, 20.0 brahmaṇe hi prattam //
GB, 1, 2, 21, 26.0 brahmaṇe hi prattā //
GB, 1, 2, 21, 31.0 brahmaṇe hi prattaṃ //
GB, 1, 3, 6, 2.0 tasya ha niṣka upāhito babhūvopavādād bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyāmīti //
GB, 2, 5, 10, 16.0 tad aśvibhyāṃ pradadur idaṃ bhiṣajyatam iti //
GB, 2, 6, 7, 26.0 yādhiṣṭhātā pradātā yasmai prattā vedā avaruddhāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 9, 11.0 vaptre pradāyondanīyā apo 'bhimṛśati śivā no bhavatha saṃspṛśa iti //
HirGS, 2, 8, 5.1 yathoḍham udakāni pradāyopastīrṇābhighāritāṃstrīnodanānkalpayitvā yathoḍham evopasparśayati /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
Jaiminigṛhyasūtra
JaimGS, 1, 6, 5.0 haviṣyam annaṃ brāhmaṇebhyaḥ pradāya dadhnā //
JaimGS, 2, 1, 6.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
JaimGS, 2, 1, 17.0 āmāsu pakvam amṛtaṃ niviṣṭaṃ mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 1, 18.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam /
JaimGS, 2, 1, 18.4 ebhir matprattaiḥ svadhayā madadhvam ihāsmabhyaṃ vasīyo 'stu devāḥ /
JaimGS, 2, 1, 18.6 vāk ca manaś ca pitaro naḥ prajānīmāśvibhyāṃ prattaṃ svadhayā madadhvam /
JaimGS, 2, 2, 15.4 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 4.2 ebhyaḥ prathamam pradāsyāmīti //
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 21, 9.3 sarvaṃ vā ebhyaḥ sāma prādāḥ /
JUB, 1, 58, 6.2 tad dhūmam iti vai pradīyate /
JUB, 1, 58, 6.3 tad vācā yajamānāya pradeyam manasātmane /
JUB, 2, 12, 7.4 tasmād u lokam pradāsyantīti //
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 2, 13, 3.1 tām etāṃ vācaṃ yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam eva devā vācaṃ sarvān kāmān aduhran //
Jaiminīyabrāhmaṇa
JB, 1, 19, 3.0 manasā vai vācaṃ prattāṃ duhre //
JB, 1, 19, 4.0 vatsena vai mātaraṃ prattāṃ duhre //
JB, 1, 124, 6.0 pavamānena vai devebhyo 'nnādyaṃ pradīyate //
JB, 1, 124, 8.0 yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ //
JB, 1, 127, 17.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 166, 23.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 173, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
JB, 1, 194, 4.0 sa aikṣata yady asmai divā pradāsyāmi rātrim eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyate //
JB, 1, 194, 5.0 yady asmai naktaṃ pradāsyāmy ahar eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyata iti //
JB, 1, 246, 20.0 hiṃkāreṇa hy eva devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 278, 19.0 atha yat tato 'dhvaryuḥ sampraiṣān vadati prajāpataya eva tad yajñasya rasaṃ pradāya tam āpyāyayati //
JB, 1, 286, 20.0 tām abravīd yat te prādāṃ kim u nv evecchasīti //
JB, 1, 291, 23.0 yā hy amuto vṛṣṭiḥ pradīyate tām ayaṃ loka upajīvati //
JB, 1, 322, 22.0 sa yathā paśuṃ staninaṃ prattaṃ duhītaivam evaitena gītenaitad duhe yaṃ kāmaṃ kāmayate //
JB, 1, 328, 7.0 sa yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam evaitena gītena rathantaraṃ duhe yaṃ kāmaṃ kāmayate //
JB, 1, 338, 10.0 taṃ ha bahu pradāya babādhe //
JB, 1, 340, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
JB, 2, 1, 15.0 sā ṣaṣṭham ahaḥ prāpya revatī bhavati yayānnādyaṃ pradīyate //
Jaiminīyaśrautasūtra
JaimŚS, 24, 11.0 prattāyāṃ pūrvaṃ śyāvāśvaṃ gaur dhayati marutām iti //
Kauśikasūtra
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 13, 23, 5.2 teṣām īśānaṃ vaśinī no adya pradattā dyāvāpṛthivī ahṛṇīyamānā //
KauśS, 13, 43, 9.8 bṛhaspatir āṅgiraso brahmaṇaḥ putro viśve devāḥ pradadur viśvam ejat /
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 10.0 devaratham eva tad yunakti devebhyo haviḥ pradāsyan //
KauṣB, 3, 10, 13.0 punar me haviḥ pradāsyatīti //
KauṣB, 7, 4, 12.0 tad yat sāyaṃ prātar vrataṃ pradīyate //
Kaṭhopaniṣad
KaṭhUp, 1, 25.3 ābhir matprattābhiḥ paricārayasva naciketo maraṇaṃ mānuprākṣīḥ //
Khādiragṛhyasūtra
KhādGS, 2, 3, 4.0 yatte susīma iti tisṛbhirupasthāyodañcaṃ mātre pradāya yadada ity apām añjalimavasiñcet //
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 22.0 hutvā samānīyāgnaye pradāya //
KātyŚS, 10, 9, 4.0 kṛṣṇājināntaṃ ca mā maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ vyauṣīr iti putrāyainat pradāya varuṇapraghāsavat snānaprabhṛty ā samidādhānāt //
KātyŚS, 15, 7, 13.0 prattena sajātaḥ pratiprasthātā ca pūrvāgnisahitāṃ śukrapurorucā dyūtabhūmiṃ kurutaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 16, 3.0 prajābhyas tveti pradadāti //
KāṭhGS, 28, 5.1 ājyasyaikadeśe dadhy āsicya dadhikrāvṇa iti trir dadhi bhakṣayitvā māṇavakāyotsaṅga iḍām agna iti phalāni pradadāti //
Kāṭhakasaṃhitā
KS, 6, 2, 45.0 priyam eva dhāmāgnaye prādāt //
KS, 8, 15, 8.0 yat kiṃ ca sarvam agnaye bhāgaṃ prādāt sarvām ṛddhim ṛdhnoti //
KS, 9, 12, 60.0 trayastriṃśena ca ha vā idaṃ saptahotrā ca saṃtataṃ yad idaṃ devamanuṣyā anyonyasmai pradadati //
KS, 9, 12, 61.0 saṃtatam asmā avicchinnaṃ pradīyate ya evaṃ veda //
KS, 12, 3, 4.0 tat te pradāsyāmi //
KS, 12, 3, 12.0 tat te pradāsyāmi //
KS, 14, 5, 47.0 vācā pradīyate //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 62.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatte prajāpatim eva prattaṃ duhe //
MS, 1, 7, 2, 6.0 yat kiṃca sarvam evāgnaye bhāgaṃ pradāya sarvām ṛddhim ṛdhnoti //
MS, 1, 10, 18, 34.0 tad yaiṣā tṛtīyāty evaitayā prādāt //
MS, 1, 11, 5, 43.0 vācā hi dīyate vācā pradīyate //
MS, 2, 1, 9, 29.0 na vai viśā prattaṃ ghnanti //
MS, 2, 2, 13, 39.0 prattān ha vā asmā imāṃl lokān duhe ya evaṃ veda //
MS, 2, 4, 3, 33.0 tat te pradāsyāmi //
MS, 2, 4, 3, 48.0 tat te pradāsyāmi //
MS, 2, 4, 3, 63.0 tat te pradāsyāmi //
MS, 2, 5, 4, 24.0 pratte ha vā ime duhe ya evaṃ veda //
MS, 2, 5, 4, 52.0 prattau ha vā imau kṣayau viśaṃ ca duhe ya evaṃ veda //
Mānavagṛhyasūtra
MānGS, 1, 22, 11.1 yajñiyasya vṛkṣasya daṇḍaṃ pradāya kṛṣṇājinaṃ cādityam upasthāpayati /
MānGS, 1, 23, 3.0 antato vrataṃ pradāyādito dvāvanuvākāv anuvācayet //
MānGS, 1, 23, 7.0 vrataṃ pradāyādito 'ṣṭāv anuvākān anuvācayet //
MānGS, 1, 23, 15.0 vaitasamidhmam upasamādhāya navamenānuvākena hutvā ṣaṣṭhenopasthāpya vrataṃ pradāyādita ekaviṃśatyanuvākān anuvācayet //
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 7.0 annasyānnapatiḥ prādād anamīvasya śuṣmiṇo namo viśvajanasya kṣāmāya bhuñjati mā mā hiṃsīḥ //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 7, 3, 26.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 12, 11, 14.0 sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati //
PB, 13, 9, 17.0 methī vā iṣovṛdhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe //
PB, 15, 5, 23.0 hīti vā annaṃ pradīyata ītyagnir annam atti //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 15.1 pitrā prattām ādāya gṛhītvā niṣkrāmati /
PārGS, 3, 10, 42.0 prattānām itare kurvīran //
PārGS, 3, 10, 47.0 prattānāṃ ca //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 14.1 kanyāpravahaṇa ekarātropoṣito 'māvāsyāyāṃ niśi catuṣpatha ehy ū ṣu bravāṇi ta ity etenābhiṣiñcet trir abhiṣiktā pradīyate //
SVidhB, 3, 9, 10.1 upādhyāyāya grāmavaraṃ sahasraṃ śvetaṃ cāśvaṃ pradāyānujñāto vā yaṃ kāmaṃ kāmayate tam āpnoti tam āpnoti //
Taittirīyabrāhmaṇa
TB, 2, 2, 10, 2.6 etat pradāyeti /
TB, 2, 3, 10, 3.8 tasyā u ha trīn vedān pradadau /
Taittirīyasaṃhitā
TS, 1, 7, 1, 11.2 prattā vai gaur duhe //
TS, 1, 7, 1, 12.1 pratteḍā yajamānāya duhe //
TS, 2, 2, 8, 4.5 indrāya pradātre puroḍāśam ekādaśakapālaṃ nirvaped yasmai prattam iva san na pradīyeta /
TS, 2, 2, 8, 4.5 indrāya pradātre puroḍāśam ekādaśakapālaṃ nirvaped yasmai prattam iva san na pradīyeta /
TS, 5, 4, 9, 24.0 ahorātre evāsmai pratte kāmam annādyaṃ duhāte //
TS, 6, 5, 1, 6.0 tat te pradāsyāmīti //
TS, 6, 5, 1, 12.0 tat te pradāsyāmīti //
TS, 6, 5, 1, 19.0 tat te pradāsyāmīti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 16, 7.0 dhenuṃ baddhvā gaur dhenuriti tṛṇamuṣṭiṃ pradāya gaur asy apahateti saṃspṛśya tat subhūtam iti visarjayati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 6.0 hutaśeṣam sruvaṃ cādāya takṣṇe śastraṃ pradāya gacchanti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 13.1 aprajñāyamānaṃ vittaṃ yo 'dhigacched rājā taddhared adhigantre ṣaṣṭham aṃśaṃ pradāya //
VasDhS, 4, 19.1 prattānāṃ ca strīṇāṃ tripuruṣaṃ vijñāyate //
VasDhS, 4, 20.1 prattānām itare kurvīraṃstāś ca teṣām //
VasDhS, 14, 31.1 pradadyān na tu hastena nāyasena kadācaneti //
VasDhS, 17, 17.2 abhrātṛkāṃ pradāsyāmi tubhyaṃ kanyām alaṃkṛtām /
Vārāhagṛhyasūtra
VārGS, 7, 3.0 hutvā vrataṃ pradāyādito dvāv anuvākāv anuvācayet //
VārGS, 7, 5.0 ākūtamagnimiti ṣaḍḍhutvā vrataṃ pradāyādito 'ṣṭāv anuvākān anuvācayet //
VārGS, 17, 21.0 bhikṣāṃ pradāya sāyaṃbhojanam eva prātar āśet //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 46.1 nirasya lepaṃ paristaraṇaiḥ srucaṃ prakṣālyotkaraṃ pradāya pūrayitvā prāgudīcīm utsiñcati sarpān pipīlikāḥ prīṇāti sarpebhyaḥ pipīlikābhyaś ca svāheti //
Āpastambadharmasūtra
ĀpDhS, 2, 27, 3.0 kulāya hi strī pradīyata ity upadiśanti //
Āpastambagṛhyasūtra
ĀpGS, 6, 11.1 athāsyāḥ puṃsvor jīvaputrāyāḥ putram aṅka uttarayopaveśya tasmai phalāny uttareṇa yajuṣā pradāyottare japitvā vācaṃ yacchata ā nakṣatrebhyaḥ //
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
ĀpGS, 20, 4.1 yathoḍham udakāni pradāya trīn odanān kalpayitvāgnim abhy ānīyottarair upasparśayitvā uttarair yathāsvam odanebhyo hutvā sarvataḥ samavadāyottareṇa yajuṣāgniṃ sviṣṭakṛtam /
Āpastambaśrautasūtra
ĀpŚS, 18, 14, 12.1 pāta mā pratyañcam iti pradīyamānān anumantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 1.1 mekhalām ābadhya daṇḍaṃ pradāya brahmacaryam ādiśet //
ĀśvGS, 3, 8, 6.0 upari samidhaṃ kṛtvā gām annaṃ ca brāhmaṇebhyaḥ pradāya gaudānikaṃ karma kurvīta //
ĀśvGS, 4, 4, 23.0 prattāsu ca strīṣu //
ĀśvGS, 4, 7, 7.1 apaḥ pradāya //
ĀśvGS, 4, 7, 8.1 darbhān dviguṇabhugnān āsanaṃ pradāya //
ĀśvGS, 4, 7, 9.1 apaḥ pradāya //
ĀśvGS, 4, 7, 11.2 pratnavadbhiḥ prattaḥ svadhayā pitṝn imāṃllokān prīṇayā hi naḥ svadhā nama iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 9.1 prāpya havirdhāne gṛhapataye rājānaṃ pradāya havirdhāne agreṇāpareṇa vātivrajya dakṣiṇata āhavanīyasyopaviśet //
ĀśvŚS, 4, 11, 3.1 daṇḍaṃ pradāya maitrāvaruṇam agrataḥ kṛtvottareṇa havirdhāne ativrajya pūrvayā dvārā sadaḥ prapadyottareṇa yathāsvaṃ dhiṣṇyāv ativrajya paścāt svasya dhiṣṇyasyopaviśati hotā //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 13.2 pūrvārdham puroḍāśasya praśīrya purastāddhruvāyai nidadhāti tāṃ hotre pradāya dakṣiṇātyeti //
ŚBM, 2, 1, 1, 6.2 asau ha vai dyaur asyai pṛthivyā etān paśūn pradadau /
ŚBM, 2, 1, 2, 12.3 yaddhastena pradīyate pra haivāsmai dīyate //
ŚBM, 5, 1, 1, 2.2 anyonyasminneva juhvataścerus tebhyaḥ prajāpatirātmānam pradadau yajño haiṣāmāsa yajño hi devānām annam //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 8.0 taṃ brahmacāriṇe vāgyatāya pradāya //
ŚāṅkhGS, 1, 13, 14.0 tenaiva mantreṇa dvitīyaṃ vasanaṃ pradāya //
Ṛgveda
ṚV, 7, 104, 9.2 ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe //
ṚV, 10, 15, 12.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
Ṛgvedakhilāni
ṚVKh, 3, 4, 5.2 ayāmann ugro maghavā purūvasur gor aśvasya pradāti naḥ //
Arthaśāstra
ArthaŚ, 4, 13, 42.2 varuṇāya pradātavyo brāhmaṇebhyastataḥ param //
Avadānaśataka
AvŚat, 23, 1.5 tayā nārāyaṇasya praṇipatya pratijñātam yadi me śīghram āgacchati ahaṃ te sauvarṇacakraṃ pradāsyāmīti /
Buddhacarita
BCar, 1, 48.1 prītaśca tebhyo dvijasattamebhyaḥ satkārapūrvaṃ pradadau dhanāni /
BCar, 8, 57.2 pradātumevābhyucito na yācituṃ kathaṃ sa bhikṣāṃ parataścariṣyati //
Carakasaṃhitā
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Cik., 3, 173.1 rūkṣabaddhapurīṣāya pradadyādanuvāsanam /
Ca, Cik., 3, 191.2 pradadyānmāṃsasātmyāya jvaritāya jvarāpahān //
Ca, Cik., 4, 88.2 pradāya kalkaṃ vipacedghṛtaṃ tat sakṣaudramāśveva nihanti raktam //
Ca, Cik., 5, 104.2 samalāya pradātavyaṃ śodhanaṃ vātagulmine //
Ca, Cik., 5, 137.1 vamanaṃ vamanārhāya pradadyāt kaphagulmine /
Lalitavistara
LalVis, 12, 33.5 sa tasyai cānekaśatasahasramūlyamaṅgulīyakaṃ nirmucya prādāt //
LalVis, 12, 36.1 ityetatkhalu vacanaṃ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṃ dautyena preṣayati sma yā te duhitā sā mama kumārasya pradīyatāmiti //
LalVis, 12, 88.1 atha khalu punastena samayena daṇḍapāṇiḥ śākyaḥ svāṃ duhitaraṃ gopāṃ śākyakanyāṃ bodhisattvāya prādāt /
Mahābhārata
MBh, 1, 1, 64.2 tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ /
MBh, 1, 2, 187.3 pāṇḍavāḥ pradadur hṛṣṭā draupadyai jitakāśinaḥ /
MBh, 1, 5, 16.5 tāṃ tu prādāt pitā paścād bhṛgave śāstravat tadā /
MBh, 1, 5, 19.2 paścāt tvimāṃ pitā prādād bhṛgave 'nṛtakāriṇe //
MBh, 1, 8, 13.1 tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām /
MBh, 1, 13, 26.2 pratigrahīṣye bhikṣāṃ tu yadi kaścit pradāsyati //
MBh, 1, 13, 34.5 evam uktvā tataḥ prādād bhāryārthe varavarṇinīm //
MBh, 1, 13, 36.1 tasya śāpasya śāntyarthaṃ pradadau pannagottamaḥ /
MBh, 1, 14, 6.2 prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ /
MBh, 1, 14, 9.1 tasyai bhartā varaṃ prādād adhyardhaṃ putram īpsitam /
MBh, 1, 18, 11.13 prādād viṣahaṇīṃ vidyāṃ kāśyapāya mahātmane /
MBh, 1, 30, 8.2 na kāryaṃ tava somena mama somaḥ pradīyatām /
MBh, 1, 32, 21.2 adho mahīṃ gaccha bhujaṃgamottama svayaṃ tavaiṣā vivaraṃ pradāsyati /
MBh, 1, 32, 25.2 prādād anantāya tadā vainateyaṃ pitāmahaḥ /
MBh, 1, 39, 13.2 aham eva pradāsyāmi tat te yadyapi durlabham //
MBh, 1, 39, 17.3 ahaṃ te 'dya pradāsyāmi nivartasva dvijottama /
MBh, 1, 40, 9.1 tataḥ sa rājā pradadau vapuṣṭamāṃ kurupravīrāya parīkṣya dharmataḥ /
MBh, 1, 42, 18.1 tatra tāṃ bhaikṣavat kanyāṃ prādāt tasmai mahātmane /
MBh, 1, 45, 27.2 tasya śuddhātmanaḥ prādāt skandhe bharatasattama //
MBh, 1, 49, 14.3 prādān mām amaraprakhya tava pitre mahātmane /
MBh, 1, 51, 1.3 icchāmyahaṃ varam asmai pradātuṃ tan me viprā vitaradhvaṃ sametāḥ //
MBh, 1, 51, 15.3 vṛṇīṣva yat te 'bhimataṃ hṛdi sthitaṃ tat te pradāsyāmyapi ced adeyam //
MBh, 1, 53, 11.2 tebhyaśca pradadau vittaṃ śataśo 'tha sahasraśaḥ //
MBh, 1, 56, 32.4 prasūte garbhiṇī putraṃ kanyā cāśu pradīyate /
MBh, 1, 57, 65.2 sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ //
MBh, 1, 61, 83.41 jayadrathāya pradadau saubalānumate tadā //
MBh, 1, 67, 5.3 taṃ muhūrtaṃ pratīkṣasva sa māṃ tubhyaṃ pradāsyati /
MBh, 1, 68, 69.7 nyāsabhūtām iva muneḥ pradadur māṃ dayāvataḥ /
MBh, 1, 80, 13.2 jyeṣṭhaṃ yadum atikramya rājyaṃ pūroḥ pradāsyasi //
MBh, 1, 87, 11.3 yathā pradeyaṃ satataṃ dvijebhyas tathādadaṃ pūrvam ahaṃ narendra //
MBh, 1, 88, 10.3 sarve pradāya bhavate gantāro narakaṃ vayam //
MBh, 1, 91, 20.2 turīyārdhaṃ pradāsyāmo vīryasyaikaikaśo vayam /
MBh, 1, 94, 49.1 samayena pradadyāṃ te kanyām aham imāṃ nṛpa /
MBh, 1, 94, 50.3 dātavyaṃ cet pradāsyāmi na tvadeyaṃ kathaṃcana //
MBh, 1, 94, 68.4 rājyaśulkā pradātavyā kanyeyaṃ yācatāṃ vara /
MBh, 1, 96, 8.2 alaṃkṛtya yathāśakti pradāya ca dhanānyapi //
MBh, 1, 96, 45.2 bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ //
MBh, 1, 96, 52.1 ambikāmbālike bhārye prādād bhrātre yavīyase /
MBh, 1, 99, 11.2 tam apāsya śubhaṃ gandham imaṃ prādāt sa me muniḥ /
MBh, 1, 99, 11.5 vismitā vyathitā caiva prādām ātmānam eva ca /
MBh, 1, 99, 38.1 bhrātuḥ putrān pradāsyāmi mitrāvaruṇayoḥ samān /
MBh, 1, 99, 42.2 yadi putraḥ pradātavyo mayā kṣipram akālikam /
MBh, 1, 104, 3.2 pradadau kuntibhojāya sakhā sakhye mahātmane //
MBh, 1, 104, 6.1 tasyai sa pradadau mantram āpaddharmānvavekṣayā /
MBh, 1, 104, 9.8 kaścin me brahmavit prādād varaṃ vidyāṃ ca śatruhan /
MBh, 1, 104, 12.1 prādācca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ /
MBh, 1, 108, 18.2 jayadrathāya pradadau saubalānumate tadā /
MBh, 1, 110, 37.1 pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punar abhāṣata /
MBh, 1, 113, 34.2 mantragrāmaṃ ca me prādād abravīccaiva mām idam //
MBh, 1, 113, 37.5 tayāhūtaḥ suraḥ putraṃ pradāsyati suropamam /
MBh, 1, 114, 22.2 putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam //
MBh, 1, 114, 23.3 sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam //
MBh, 1, 117, 3.2 pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ /
MBh, 1, 118, 12.2 pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍostatraurdhvadehikam //
MBh, 1, 119, 38.18 dhanaugho ratnanicayo vasu cāsya pradīyatām /
MBh, 1, 119, 38.23 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām /
MBh, 1, 119, 38.102 dharmātmā vidurasteṣāṃ pārthānāṃ pradadau matim /
MBh, 1, 119, 43.83 priyaṃ dhanaughaṃ ratnāni yāvad asya pradīyatām /
MBh, 1, 119, 43.88 yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām /
MBh, 1, 119, 43.137 dharmātmā vidurasteṣāṃ pradadau matimān matim /
MBh, 1, 121, 22.2 tathetyuktvā tatastasmai prādād astrāṇi bhārgavaḥ /
MBh, 1, 122, 15.4 uddhareyam iṣīkābhir bhojanaṃ me pradīyatām /
MBh, 1, 122, 42.2 kṛtāstraistat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ //
MBh, 1, 123, 6.12 cakṣuṣī vāsasā caiva baddhvā prādāccharāsanam /
MBh, 1, 123, 37.2 chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmanaḥ /
MBh, 1, 123, 37.3 aviṣaṇṇaśca tau prādācchittvā droṇasya vetanam /
MBh, 1, 124, 19.4 pradadau dakṣiṇāṃ rājā droṇasya ca kṛpasya ca //
MBh, 1, 126, 37.3 sabhājyamāno vipraiśca pradattvā hyamitaṃ vasu //
MBh, 1, 128, 4.120 mā vadhīstad balaṃ bhīma gurudānaṃ pradīyatām /
MBh, 1, 134, 9.2 āsanāni ca mukhyāni pradadau sa purocanaḥ //
MBh, 1, 135, 4.2 bhavanasya tava dvāri pradāsyati hutāśanam //
MBh, 1, 148, 14.2 bhojanaṃ puruṣaścaikaḥ pradeyaṃ vetanaṃ mayā //
MBh, 1, 148, 15.2 suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃcana /
MBh, 1, 151, 1.12 athātmānaṃ pradāsyāmi tasmai ghorāya rakṣase /
MBh, 1, 151, 1.27 ātmānam eṣo 'nnabhṛto rākṣasāya pradāsyati /
MBh, 1, 151, 25.106 nityakālaṃ pradāsyanti āgantṝṇām ayācitam /
MBh, 1, 152, 9.3 ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare //
MBh, 1, 154, 12.2 tathetyuktvā tatastasmai pradadau bhṛgunandanaḥ /
MBh, 1, 154, 17.2 prāptāya pradadau bhīṣmaḥ śiṣyān droṇāya dhīmate //
MBh, 1, 154, 19.2 kṛtāstraistat pradeyaṃ syāt tad ṛtaṃ vadatānaghāḥ /
MBh, 1, 154, 21.2 tasyāpakṛṣya tad rājyaṃ mama śīghraṃ pradīyatām /
MBh, 1, 157, 16.34 pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ /
MBh, 1, 158, 26.1 purāstram idam āgneyaṃ prādāt kila bṛhaspatiḥ /
MBh, 1, 166, 30.2 tasmai prādād brāhmaṇāya kṣudhitāya tapasvine //
MBh, 1, 174, 3.2 tato 'rjuno 'stram āgneyaṃ pradadau tad yathāvidhi /
MBh, 1, 175, 14.2 pradāsyanti dhanaṃ gāśca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ //
MBh, 1, 179, 14.9 tasmai pradeyā bhaginī satyam uktaṃ mayā vacaḥ /
MBh, 1, 185, 20.2 samīpasthaṃ bhīmam idaṃ śaśāsa pradīyatāṃ pādyam arghyaṃ tathāsmai //
MBh, 1, 188, 22.107 varaṃ prādāt tadā rudraḥ sarvalokeśvaraḥ prabhuḥ /
MBh, 1, 189, 29.1 teṣāṃ kāmaṃ bhagavān ugradhanvā prādād iṣṭaṃ sannisargād yathoktam /
MBh, 1, 189, 36.3 cakṣur divyaṃ pradadau tān sa sarvān rājāpaśyat pūrvadehair yathāvat //
MBh, 1, 189, 46.33 tasmāt te saṃśayo mā bhūt pāṇḍavebhyaḥ pradīyatām /
MBh, 1, 195, 8.1 madhureṇaiva rājyasya teṣām ardhaṃ pradīyatām /
MBh, 1, 195, 19.2 kṣemaṃ ca yadi kartavyaṃ teṣām ardhaṃ pradīyatām //
MBh, 1, 198, 12.2 pradadau cāpi ratnāni vividhāni vasūni ca //
MBh, 1, 199, 11.6 sahasraṃ pradadau rājā gajānāṃ varavarmiṇām /
MBh, 1, 199, 11.8 caturyujāṃ bhānumacca pāñcālaḥ pradadau tadā /
MBh, 1, 199, 11.10 jātyaśvānāṃ ca pañcāśat sahasraṃ pradadau nṛpaḥ /
MBh, 1, 199, 11.11 dāsīnām ayutaṃ rājā pradadau varabhūṣaṇam /
MBh, 1, 199, 11.12 tataḥ sahasraṃ dāsānāṃ pradadau varadhanvinām /
MBh, 1, 199, 11.16 evam etāni pāñcālo janyārthe pradadau dhanam /
MBh, 1, 199, 25.47 jayeti saṃstuto rājā pradadau dhanam akṣayam /
MBh, 1, 200, 9.59 āsanaṃ ruciraṃ tasmai pradadau svaṃ yudhiṣṭhiraḥ /
MBh, 1, 200, 10.2 prādād yudhiṣṭhiro dhīmān rājyaṃ cāsmai nyavedayat //
MBh, 1, 207, 3.1 pradadau gosahasrāṇi tīrtheṣvāyataneṣu ca /
MBh, 1, 207, 19.1 sa tasmai bhagavān prādād ekaikaṃ prasavaṃ kule /
MBh, 1, 212, 1.358 snehavanti ca bhojyāni pradadāvīpsitāni ca /
MBh, 1, 213, 20.24 tatrasthānyanuyātrāṇi pradāya gurave vadhūm /
MBh, 1, 213, 41.5 sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca //
MBh, 1, 213, 42.10 jātyaśvānāṃ sahasrāṇi pañcāśat pradadau tadā /
MBh, 1, 213, 43.3 śibikānāṃ sahasraṃ ca pradadau madhusūdanaḥ /
MBh, 1, 213, 45.2 paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇaḥ /
MBh, 1, 213, 48.5 pradadau vāsudevastu vasudevājñayā tadā //
MBh, 1, 213, 62.2 ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃśca tāvataḥ //
MBh, 1, 216, 4.2 cakreṇa vāsudevaśca tan madarthe pradīyatām /
MBh, 1, 216, 7.3 prādād vai dhanuratnaṃ tad akṣayyau ca maheṣudhī //
MBh, 1, 225, 10.2 tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ //
MBh, 2, 2, 11.2 vasu pradāya ca tataḥ pradakṣiṇam avartata /
MBh, 2, 3, 7.2 sarvam etat pradāsyāmi bhavate nātra saṃśayaḥ /
MBh, 2, 3, 18.1 gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā /
MBh, 2, 11, 57.1 prādācca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ /
MBh, 2, 16, 31.2 dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha /
MBh, 2, 23, 24.3 tasya pārthivatām īpse karastasmai pradīyatām //
MBh, 2, 23, 25.2 tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām //
MBh, 2, 25, 15.2 yudhiṣṭhirāya yat kiṃcit karavannaḥ pradīyatām //
MBh, 2, 25, 16.2 mokājināni divyāni tasmai te pradaduḥ karam //
MBh, 2, 28, 24.1 evam agnir varaṃ prādāt strīṇām aprativāraṇe /
MBh, 2, 43, 6.2 vāsāṃsi ca śubhānyasmai pradadū rājaśāsanāt //
MBh, 2, 47, 3.2 prāvārājinamukhyāṃśca kāmbojaḥ pradadau vasu //
MBh, 2, 47, 6.2 evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ //
MBh, 2, 49, 20.1 tataḥ prahṛṣṭo bībhatsuḥ prādāddhemaviṣāṇinām /
MBh, 2, 68, 10.1 mahāprājñaḥ somako yajñasenaḥ kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya /
MBh, 2, 68, 36.1 na pradāsyati ced rājyam ito varṣe caturdaśe /
MBh, 3, 2, 51.2 tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā //
MBh, 3, 4, 2.2 aham annaṃ pradāsyāmi sapta pañca ca te samāḥ //
MBh, 3, 24, 2.2 hiraṇyaniṣkān vasanāni gāś ca pradāya śikṣākṣaramantravidbhyaḥ //
MBh, 3, 31, 13.1 yad idaṃ vaiśvadevānte sāyaṃprātaḥ pradīyate /
MBh, 3, 38, 13.1 śakram eva prapadyasva sa te 'strāṇi pradāsyati /
MBh, 3, 42, 38.2 tatra te 'haṃ pradāsyāmi divyānyastrāṇi kaurava //
MBh, 3, 45, 8.1 sakhāyaṃ pradadau cāsya citrasenaṃ puraṃdaraḥ /
MBh, 3, 54, 30.1 agnir ātmabhavaṃ prādād yatra vāñchati naiṣadhaḥ /
MBh, 3, 54, 31.1 yamastvannarasaṃ prādād dharme ca paramāṃ sthitim /
MBh, 3, 54, 32.2 varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ //
MBh, 3, 63, 23.2 ityuktvā pradadāvasmai divyaṃ vāsoyugaṃ tadā //
MBh, 3, 73, 21.3 damayantyai tataḥ prādāt keśinī kurunandana //
MBh, 3, 77, 7.2 pratipāṇaḥ pradātavyaḥ paraṃ hi dhanam ucyate //
MBh, 3, 78, 17.1 tato 'kṣahṛdayaṃ prādāt pāṇḍavāya mahātmane /
MBh, 3, 79, 24.2 prādād bhrātre priyaḥ premṇā rājasūye mahākratau //
MBh, 3, 81, 83.1 kiṃdattaṃ kūpam āsādya tilaprasthaṃ pradāya ca /
MBh, 3, 90, 21.2 asmatpriyahitārthāya pāñcālyo vaḥ pradāsyati //
MBh, 3, 93, 2.2 kṛtābhiṣekāḥ pradadur gāś ca vittaṃ ca bhārata //
MBh, 3, 93, 6.2 vipāpmāno mahātmāno viprebhyaḥ pradadur vasu //
MBh, 3, 94, 18.2 nirmitām ātmano 'rthāya muniḥ prādān mahātapāḥ //
MBh, 3, 95, 3.2 pratyākhyānāya cāśaktaḥ pradātum api naicchata //
MBh, 3, 95, 7.2 lopāmudrāṃ tataḥ prādād vidhipūrvaṃ viśāṃ pate //
MBh, 3, 98, 9.3 sa śarīraṃ samutsṛjya svānyasthīni pradāsyati //
MBh, 3, 110, 35.2 dhanaṃ ca pradadau bhūri ratnāni vividhāni ca //
MBh, 3, 111, 13.2 sā tāni sarvāṇi visarjayitvā bhakṣān mahārhān pradadau tato 'smai /
MBh, 3, 112, 15.1 toyāni caivātirasāni mahyaṃ prādāt sa vai pātum udārarūpaḥ /
MBh, 3, 115, 15.4 sahasraṃ vājinām ekaṃ śulkārthaṃ me pradīyatām //
MBh, 3, 115, 16.1 tasmai prādāt sahasraṃ vai vājināṃ varuṇas tadā /
MBh, 3, 117, 14.1 sa pradāya mahīṃ tasmai kaśyapāya mahātmane /
MBh, 3, 118, 7.1 tataḥ sahasrāṇi gavāṃ pradāya tīrtheṣu teṣvambudharottamasya /
MBh, 3, 121, 9.1 tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ /
MBh, 3, 131, 23.2 tadā pradeyaṃ tan mahyaṃ sā me tuṣṭir bhaviṣyati //
MBh, 3, 131, 24.3 tasmāt te 'dya pradāsyāmi svamāṃsaṃ tulayā dhṛtam //
MBh, 3, 131, 26.2 punaś cotkṛtya māṃsāni rājā prādād uśīnaraḥ //
MBh, 3, 132, 7.2 tasmai prādāt sadya eva śrutaṃ ca bhāryāṃ ca vai duhitaraṃ svāṃ sujātām //
MBh, 3, 135, 41.2 tasmai prādād varān indra uktavān yān mahātapāḥ /
MBh, 3, 146, 10.1 etat tu dharmarājāya pradāsyāmi paraṃtapa /
MBh, 3, 147, 5.1 vānaro 'haṃ na te mārgaṃ pradāsyāmi yathepsitam /
MBh, 3, 154, 16.2 pradāya śastrāṇyasmākaṃ yuddhena draupadīṃ hara //
MBh, 3, 158, 3.1 draupadīm ārṣṭiṣeṇāya pradāya tu mahārathāḥ /
MBh, 3, 163, 44.2 prādān mamaiva bhagavān varayasveti cābravīt //
MBh, 3, 163, 48.2 pradadau ca mama prītaḥ so 'straṃ pāśupataṃ prabhuḥ //
MBh, 3, 165, 12.2 hayair upetaṃ prādān me rathaṃ divyaṃ mahāprabham //
MBh, 3, 165, 13.2 svarūpasadṛśaṃ caiva prādād aṅgavibhūṣaṇam //
MBh, 3, 165, 22.1 pradīyamānaṃ devais tu devadattaṃ jalodbhavam /
MBh, 3, 171, 5.1 devadattaṃ ca me śaṅkhaṃ devaḥ prādān mahāravam /
MBh, 3, 171, 6.2 prādācchakro mamaitāni rucirāṇi bṛhanti ca //
MBh, 3, 180, 29.1 sa cāpi samyak praṇidhāya śikṣām astrāṇi caiṣāṃ guruvat pradāya /
MBh, 3, 183, 29.3 tasmāt te 'haṃ pradāsyāmi vividhaṃ vasu bhūri ca //
MBh, 3, 183, 32.1 pradāya ca dhanaṃ prītaḥ putrebhyaḥ prayatātmavān /
MBh, 3, 188, 35.1 na kanyāṃ yācate kaścin nāpi kanyā pradīyate /
MBh, 3, 209, 21.1 udagdvāraṃ havir yasya gṛhe nityaṃ pradīyate /
MBh, 3, 215, 19.1 tāḥ sampūjya mahāsenaḥ kāmāṃścāsāṃ pradāya saḥ /
MBh, 3, 219, 23.1 ahaṃ ca vaḥ pradāsyāmi raudram ātmānam avyayam /
MBh, 3, 229, 9.1 sa strīgaṇavṛto rājā prahṛṣṭaḥ pradadau vasu /
MBh, 3, 246, 15.1 prādāt sa tapasopāttaṃ kṣudhitāyātithivratī /
MBh, 3, 246, 16.2 bubhuje kṛtsnam unmattaḥ prādāt tasmai ca mudgalaḥ //
MBh, 3, 251, 13.2 pradāsyati svayaṃ tubhyaṃ kuntīputro yudhiṣṭhiraḥ //
MBh, 3, 259, 3.2 rākṣasīḥ pradadau tisraḥ pitur vai paricārikāḥ //
MBh, 3, 259, 6.1 tāsāṃ sa bhagavāṃs tuṣṭo mahātmā pradadau varān /
MBh, 3, 266, 66.1 gamyatām iti coktvā māṃ sītā prādād imaṃ maṇim /
MBh, 3, 267, 37.1 yadyevaṃ yācato mārgaṃ na pradāsyati me bhavān /
MBh, 3, 273, 11.2 bhavān drakṣyati yasmai ca bhavān etat pradāsyati //
MBh, 3, 275, 5.2 vibhīṣaṇāya pradadau prabhuḥ parapuraṃjayaḥ //
MBh, 3, 275, 68.2 prādād vaiśravaṇāyaiva prītyā sa raghunandanaḥ //
MBh, 3, 277, 33.2 vimṛśyāhaṃ pradāsyāmi varaya tvaṃ yathepsitam //
MBh, 3, 278, 25.2 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
MBh, 3, 286, 11.1 niyamena pradadyāstvaṃ kuṇḍale vai śatakratoḥ /
MBh, 3, 289, 21.1 taṃ pradāya tu rājendra kuntibhojam uvāca ha /
MBh, 3, 294, 3.3 nāhaṃ dattam ihecchāmi tadarthibhyaḥ pradīyatām //
MBh, 3, 294, 6.3 tat te vipra pradāsyāmi na tu varma na kuṇḍale //
MBh, 3, 294, 30.1 utkṛtya tu pradāsyāmi kuṇḍale kavacaṃ ca te /
MBh, 3, 294, 38.1 tataś chittvā kavacaṃ divyam aṅgāt tathaivārdraṃ pradadau vāsavāya /
MBh, 3, 294, 38.2 tathotkṛtya pradadau kuṇḍale te vaikartanaḥ karmaṇā tena karṇaḥ //
MBh, 4, 1, 24.9 prādāḥ pāñcālakanyāyai padmāni subahūnyapi /
MBh, 4, 5, 24.31 nedaṃ bhīme pradātavyam ayaṃ kruddho vṛkodaraḥ /
MBh, 4, 9, 15.3 na cainam anye 'pi viduḥ kathaṃcana prādācca tasmai bharaṇaṃ yathepsitam //
MBh, 4, 12, 25.1 saṃharṣāt pradadau vittaṃ bahu rājā mahāmanāḥ /
MBh, 4, 12, 31.1 tasmai pradeyaṃ prāyacchat prīto rājā dhanaṃ bahu /
MBh, 4, 14, 17.2 ityasyāḥ pradadau kāṃsyaṃ sapidhānaṃ hiraṇmayam /
MBh, 4, 17, 18.1 eṣa niṣkasahasrāṇi pradāya dadatāṃ varaḥ /
MBh, 4, 47, 15.2 nāhaṃ rājyaṃ pradāsyāmi pāṇḍavānāṃ pitāmaha /
MBh, 4, 53, 68.2 antaraṃ pradadau pārtho droṇasya vyapasarpitum //
MBh, 4, 64, 34.2 pradadau tāni vāsāṃsi virāṭaduhituḥ svayam //
MBh, 4, 67, 34.2 dve ca nāgaśate mukhye prādād bahu dhanaṃ tadā //
MBh, 5, 2, 2.2 pradāya cārdhaṃ dhṛtarāṣṭraputraḥ sukhī sahāsmābhir atīva modet //
MBh, 5, 3, 12.2 na vyavasyanti pāṇḍūnāṃ pradātuṃ paitṛkaṃ vasu //
MBh, 5, 4, 1.3 na hi duryodhano rājyaṃ madhureṇa pradāsyati //
MBh, 5, 12, 12.2 prasādayanti cendrāṇī nahuṣāya pradīyatām //
MBh, 5, 12, 19.2 bhītaṃ prapannaṃ pradadāti śatrave na so 'ntaraṃ labhate trāṇam icchan //
MBh, 5, 12, 20.2 bhītaṃ prapannaṃ pradadāti yo vai na tasya havyaṃ pratigṛhṇanti devāḥ //
MBh, 5, 12, 21.2 bhītaṃ prapannaṃ pradadāti śatrave sendrā devāḥ praharantyasya vajram //
MBh, 5, 18, 6.2 varaṃ ca pradadau tasmai atharvāṅgirase tadā //
MBh, 5, 20, 21.2 prayacchantu pradātavyaṃ mā vaḥ kālo 'tyagād ayam //
MBh, 5, 21, 12.2 dharmatastu mahīṃ kṛtsnāṃ pradadyācchatrave 'pi ca //
MBh, 5, 33, 104.1 pradāyaiṣām ucitaṃ tāta rājyaṃ sukhī putraiḥ sahito modamānaḥ /
MBh, 5, 43, 19.2 arhate yācamānāya pradeyaṃ tad vaco bhavet /
MBh, 5, 77, 9.2 yācyamānastu rājyaṃ sa na pradāsyati durmatiḥ //
MBh, 5, 84, 8.2 śatam asmai pradāsyāmi dāsānām api tāvataḥ //
MBh, 5, 84, 9.2 tad apyasmai pradāsyāmi sahasrāṇi daśāṣṭa ca //
MBh, 5, 84, 10.2 tānyapyasmai pradāsyāmi yāvad arhati keśavaḥ //
MBh, 5, 84, 11.2 tam apyasmai pradāsyāmi tam apyarhati keśavaḥ //
MBh, 5, 86, 6.1 na tu tasmin pradeyaṃ syāt tathā kāryagatiḥ prabho /
MBh, 5, 93, 53.1 pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam /
MBh, 5, 95, 16.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
MBh, 5, 102, 27.2 prādācchakrastatastasmai pannagāyāyur uttamam /
MBh, 5, 113, 13.1 asyāḥ śulkaṃ pradāsyanti nṛpā rājyam api dhruvam /
MBh, 5, 114, 20.2 durlabhatvāddhayānāṃ ca pradadau mādhavīṃ punaḥ //
MBh, 5, 115, 7.2 tathetyuktvā dvijaśreṣṭhaḥ prādāt kanyāṃ mahīpateḥ /
MBh, 5, 122, 60.2 ardhaṃ pradāya pārthebhyo mahatīṃ śriyam āpsyasi //
MBh, 5, 126, 23.2 pāṇḍavebhyaḥ pradāsyanti bhīṣmo droṇaḥ pitā ca te //
MBh, 5, 127, 45.2 svam aṃśaṃ pāṇḍuputrebhyaḥ pradāya bharatarṣabha //
MBh, 5, 129, 13.3 prādāt teṣāṃ sa bhagavān divyaṃ cakṣur janārdanaḥ //
MBh, 5, 139, 5.2 rādhāyāścaiva māṃ prādāt sauhārdānmadhusūdana //
MBh, 5, 145, 37.2 mā tāta kalahaṃ kārṣī rājyasyārdhaṃ pradīyatām //
MBh, 5, 172, 13.2 prādād vicitravīryāya gāṅgeyo hi yavīyase //
MBh, 5, 188, 17.1 citāṃ kṛtvā sumahatīṃ pradāya ca hutāśanam /
MBh, 5, 190, 10.2 sa ca prādānmahīpālaḥ kanyāṃ tasmai śikhaṇḍine //
MBh, 5, 193, 28.1 śikhaṇḍine ca muditaḥ prādād vittaṃ janeśvaraḥ /
MBh, 5, 193, 36.3 tasyai nimitte kasmiṃścit prādāt puruṣalakṣaṇam //
MBh, 5, 193, 56.1 śiṣyārthaṃ pradadau cāpi droṇāya kurupuṃgava /
MBh, 5, 195, 12.1 yat tad ghoraṃ paśupatiḥ prādād astraṃ mahanmama /
MBh, 6, BhaGī 3, 12.2 tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ //
MBh, 6, 115, 32.2 śiro me lambate 'tyartham upadhānaṃ pradīyatām //
MBh, 7, 10, 9.2 ārādhitaḥ sadāreṇa sa cāsmai pradadau varān //
MBh, 7, 57, 47.2 vriyatām ātmanaḥ śreyastat sarvaṃ pradadāni vām //
MBh, 7, 57, 79.1 tasya tanmatam ājñāya prītaḥ prādād varaṃ bhavaḥ /
MBh, 7, 58, 17.1 prādāt kāñcanam ekaikaṃ niṣkaṃ viprāya pāṇḍavaḥ /
MBh, 7, 67, 49.1 ityuktvā varuṇaḥ prādād gadāṃ mantrapuraskṛtām /
MBh, 7, 69, 63.2 ityuktvā varadaḥ prādād varma tanmantram eva ca /
MBh, 7, 69, 67.1 agniveśyo mama prādāt tena badhnāmi varma te /
MBh, 7, 78, 19.1 idam aṅgirase prādād deveśo varma bhāsvaram /
MBh, 7, 87, 28.1 kirātarājo yān prādād gṛhītaḥ savyasācinā /
MBh, 7, 98, 14.2 pṛthivī dharmarājasya śamenaiva pradīyatām //
MBh, 7, 127, 8.2 prādāt kirīṭine dvāraṃ paśya nirguṇatāṃ mama //
MBh, 7, 154, 53.2 yāṃ vai prādāt sūtaputrāya śakraḥ śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya //
MBh, 7, 155, 19.2 prādācchakrāya karṇo vai tena vaikartanaḥ smṛtaḥ //
MBh, 7, 165, 35.3 abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān //
MBh, 7, 171, 65.2 bāṇaistvarāvāñ jvalitāgnikalpair viddhvā prādānmṛtyave sāśvasūtam //
MBh, 7, 172, 85.2 puṣkalāṃśca varān prādāt tava vidvan hṛdi sthitān //
MBh, 8, 1, 37.1 bhārgavaḥ pradadau yasmai paramāstraṃ mahātmane /
MBh, 8, 24, 6.2 teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varān //
MBh, 8, 24, 152.2 varān prādād brahmavide bhārgavāya mahātmane //
MBh, 8, 26, 56.2 rathaprabarhaṃ turagaprabarhair yuktaṃ prādān mahyam idaṃ hi rāmaḥ //
MBh, 8, 27, 101.2 mā tvā hatvā pradāsyāmi kravyādbhyo madrakādhama //
MBh, 8, 48, 14.1 dhanuś caitat keśavāya pradāya yantābhaviṣyas tvaṃ raṇe ced durātman /
MBh, 9, 30, 60.1 sa kathaṃ pṛthivīm etāṃ pradadāsi viśāṃ pate /
MBh, 9, 34, 32.1 evaṃ sa vittaṃ pradadau mahātmā sarasvatītīrthavareṣu bhūri /
MBh, 9, 39, 6.2 tatra tīrthe varān prādāt trīn eva sumahātapāḥ //
MBh, 9, 39, 30.1 tasmiṃstīrthavare rāmaḥ pradāya vividhaṃ vasu /
MBh, 9, 40, 32.2 prasṛtā pradadau kāmān brāhmaṇānāṃ mahātmanām //
MBh, 9, 44, 27.1 yamaḥ prādād anucarau yamakālopamāvubhau /
MBh, 9, 44, 29.2 somo 'pyanucarau prādānmaṇiṃ sumaṇim eva ca //
MBh, 9, 44, 39.2 pūṣā ca pārṣadau prādāt kārttikeyāya bhārata //
MBh, 9, 44, 40.2 pradadau kārttikeyāya vāyur bharatasattama //
MBh, 9, 44, 41.2 pradadau kārttikeyāya varuṇaḥ satyasaṃgaraḥ //
MBh, 9, 44, 42.2 himavān pradadau rājan hutāśanasutāya vai //
MBh, 9, 44, 45.2 pradadāvagniputrāya vindhyaḥ pāriṣadāvubhau //
MBh, 9, 44, 46.2 pradadāvagniputrāya mahāpāriṣadāvubhau //
MBh, 9, 44, 47.2 pradadāvagniputrāya pārvatī śubhadarśanā //
MBh, 9, 44, 48.2 pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ //
MBh, 9, 48, 2.2 bṛhaspateśca deveśaḥ pradadau vipulaṃ dhanam //
MBh, 9, 48, 8.3 pradadau dakṣiṇārthaṃ ca pṛthivīṃ vai sasāgarām //
MBh, 9, 50, 16.2 sarasvatyai varaṃ prādāt prīyamāṇo mahāmuniḥ //
MBh, 10, 16, 19.2 pradāyātha maṇiṃ drauṇiḥ pāṇḍavānāṃ mahātmanām /
MBh, 10, 16, 25.2 pradadau tu maṇiṃ divyaṃ vacanaṃ cedam abravīt //
MBh, 10, 17, 4.1 yasya droṇo maheṣvāso na prādād āhave mukham /
MBh, 10, 18, 22.2 prādāt pūṣṇaś ca daśanān punar yajñaṃ ca pāṇḍava //
MBh, 11, 11, 15.2 bhīmam ākṣipya pāṇibhyāṃ pradadau bhīmam āyasam //
MBh, 12, 5, 9.1 sa divye sahaje prādāt kuṇḍale paramārcite /
MBh, 12, 12, 29.1 apradāya dvijātibhyo mātsaryāviṣṭacetasaḥ /
MBh, 12, 12, 36.1 kṣātreṇa dharmeṇa parākrameṇa jitvā mahīṃ mantravidbhyaḥ pradāya /
MBh, 12, 29, 33.1 na jāto janitā cānyaḥ pumān yastat pradāsyati /
MBh, 12, 29, 33.2 yad aṅgaḥ pradadau vittaṃ somasaṃsthāsu saptasu //
MBh, 12, 29, 37.2 tāvatīḥ pradadau gāḥ sa śibir auśīnaro 'dhvare //
MBh, 12, 29, 105.1 yasmai vahnir varān prādāt tato vavre varān gayaḥ /
MBh, 12, 29, 108.2 utthāyotthāya vai prādāt sahasraṃ parivatsarān //
MBh, 12, 29, 111.2 tāvatīr eva gāḥ prādād āmūrtarayaso gayaḥ //
MBh, 12, 29, 125.1 yaḥ prādāt kāñcanastambhaṃ prāsādaṃ sarvakāñcanam /
MBh, 12, 37, 36.2 anukrośāt pradātavyaṃ dīneṣvevaṃ nareṣvapi //
MBh, 12, 39, 41.1 dvijāvamānād anyatra prādād varam anuttamam /
MBh, 12, 44, 13.1 pradadau sahadevāya satataṃ priyakāriṇe /
MBh, 12, 45, 7.1 purohitāya dhaumyāya prādād ayutaśaḥ sa gāḥ /
MBh, 12, 49, 32.2 sahasrabāhur vikrāntaḥ prādād bhikṣām athāgnaye //
MBh, 12, 59, 122.1 śakraśca dhanam akṣayyaṃ prādāt tasya yudhiṣṭhira /
MBh, 12, 59, 123.2 dharme cārthe ca kāme ca samarthaṃ pradadau dhanam //
MBh, 12, 76, 10.2 svakośāt tat pradeyaṃ syād aśaktenopajīvatā //
MBh, 12, 104, 42.1 pradāya gūḍhāni vasūni nāma pracchidya bhogān avadhāya ca svān /
MBh, 12, 122, 37.1 viṣṇur aṅgirase prādād aṅgirā munisattamaḥ /
MBh, 12, 122, 37.2 prādād indramarīcibhyāṃ marīcir bhṛgave dadau //
MBh, 12, 122, 39.1 kṣupastu manave prādād ādityatanayāya ca /
MBh, 12, 124, 39.2 varaṃ vṛṇīṣva bhadraṃ te pradātāsmi na saṃśayaḥ //
MBh, 12, 129, 8.2 na tvevātmā pradātavyaḥ śakye sati kathaṃcana //
MBh, 12, 133, 19.2 ye ye no na pradāsyanti tāṃstān senābhiyāsyati //
MBh, 12, 136, 170.2 kāmaṃ sarvaṃ pradāsyāmi na tvātmānaṃ kadācana //
MBh, 12, 149, 109.2 jīvaṃ tasmai kumārāya prādād varṣaśatāya vai //
MBh, 12, 158, 12.1 brāhmaṇebhyaḥ pradāyāgraṃ yaḥ suhṛdbhiḥ sahāśnute /
MBh, 12, 160, 65.1 viṣṇur marīcaye prādānmarīcir bhagavāṃśca tam /
MBh, 12, 160, 71.2 manuḥ prajānāṃ rakṣārthaṃ kṣupāya pradadāvasim //
MBh, 12, 162, 32.1 prādāt tasmai sa viprāya vastraṃ ca sadṛśaṃ navam /
MBh, 12, 164, 8.2 gandhāḍhyaṃ śayanaṃ prādāt sa śiśye tatra vai sukham //
MBh, 12, 165, 14.2 varānnapūrṇā viprebhyaḥ prādānmadhughṛtāplutāḥ //
MBh, 12, 166, 22.2 chittvā taṃ khaṇḍaśaḥ pāpaṃ dasyubhyaḥ pradadustadā //
MBh, 12, 167, 12.2 saṃjīvayitvā sakhye vai prādāt taṃ gautamaṃ tadā //
MBh, 12, 192, 46.2 saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām /
MBh, 12, 192, 111.2 yanme dhārayase vipra tad idānīṃ pradīyatām //
MBh, 12, 226, 20.1 pratardanaḥ kāśipatiḥ pradāya nayane svake /
MBh, 12, 235, 10.2 tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā //
MBh, 12, 296, 31.1 na vedaniṣṭhasya janasya rājan pradeyam etat paramaṃ tvayā bhavet /
MBh, 12, 296, 36.2 jitendriyāyaitad asaṃśayaṃ te bhavet pradeyaṃ paramaṃ narendra //
MBh, 12, 313, 4.2 pradadau guruputrāya śukāya paramārcitam //
MBh, 12, 326, 76.1 tato rājyaṃ pradāsyāmi śakrāyāmitatejase /
MBh, 12, 329, 45.2 tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave saptaviṃśatim indave /
MBh, 12, 335, 53.3 prādācca brahmaṇe bhūyastataḥ svāṃ prakṛtiṃ gataḥ //
MBh, 12, 336, 15.3 nārāyaṇātmakaṃ rājan rudrāya pradadau ca saḥ //
MBh, 12, 336, 39.1 kukṣināmne 'tha pradadau diśāṃ pālāya dharmiṇe /
MBh, 12, 336, 46.1 tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpottama /
MBh, 13, 2, 59.1 tasmai prativacaḥ sā tu bhartre na pradadau tadā /
MBh, 13, 4, 9.1 sa tāṃ na pradadau tasmai ṛcīkāya mahātmane /
MBh, 13, 4, 10.2 śulkaṃ pradīyatāṃ mahyaṃ tato vetsyasi me sutām //
MBh, 13, 4, 18.2 ṛcīkaḥ pradadau prītaḥ śulkārthaṃ japatāṃ varaḥ //
MBh, 13, 15, 2.3 japyaṃ ca te pradāsyāmi yena drakṣyasi śaṃkaram //
MBh, 13, 24, 3.1 manuṣyāṇāṃ tu madhyāhne pradadyād upapattitaḥ /
MBh, 13, 32, 26.2 ta ete mānyamānā vai pradāsyanti sukhaṃ tava //
MBh, 13, 40, 9.1 tābhyaḥ kāmān yathākāmaṃ prādāddhi sa pitāmahaḥ /
MBh, 13, 44, 2.3 kīdṛśāya pradeyā syāt kanyeti vasudhādhipa //
MBh, 13, 44, 3.2 adbhir eva pradātavyā kanyā guṇavate vare /
MBh, 13, 44, 35.1 nāniṣṭāya pradātavyā kanyā ity ṛṣicoditam /
MBh, 13, 44, 45.1 na caitebhyaḥ pradātavyā na voḍhavyā tathāvidhā /
MBh, 13, 44, 53.2 pāṇigrāhasya bhāryā syād yasya cādbhiḥ pradīyate //
MBh, 13, 47, 15.2 alpaṃ vāpi pradātavyaṃ śūdrāputrāya bhārata //
MBh, 13, 47, 20.1 ānṛśaṃsyaṃ paro dharma iti tasmai pradīyate /
MBh, 13, 51, 8.2 sahasrāṇāṃ śataṃ kṣipraṃ niṣādebhyaḥ pradīyatām /
MBh, 13, 51, 10.2 koṭiḥ pradīyatāṃ mūlyaṃ niṣādebhyaḥ purohita /
MBh, 13, 51, 10.3 yad etad api naupamyam ato bhūyaḥ pradīyatām //
MBh, 13, 51, 12.2 ardharājyaṃ samagraṃ vā niṣādebhyaḥ pradīyatām /
MBh, 13, 52, 28.2 yathopapannaṃ cāhāraṃ tasmai prādājjanādhipaḥ //
MBh, 13, 56, 12.3 tapasā mahatā yuktaṃ pradāsyati mahādyute //
MBh, 13, 59, 6.1 ānṛśaṃsyaṃ paro dharmo yācate yat pradīyate /
MBh, 13, 61, 5.1 apyalpaṃ pradaduḥ pūrve pṛthivyā iti naḥ śrutam /
MBh, 13, 62, 20.2 asmākam api putro vā pautro vānnaṃ pradāsyati //
MBh, 13, 63, 12.2 pradāya putrapaśumān iha pretya ca modate //
MBh, 13, 63, 15.1 yad yat pradīyate dānam uttarāviṣaye naraiḥ /
MBh, 13, 63, 25.3 pradāya jāyate pretya kule subahugokule //
MBh, 13, 63, 31.1 pūrvabhādrapadāyoge rājamāṣān pradāya tu /
MBh, 13, 63, 35.1 bharaṇīṣu dvijātibhyastiladhenuṃ pradāya vai /
MBh, 13, 65, 26.2 pradāya suralokasthaḥ puṇyānte 'pi na cālyate //
MBh, 13, 65, 30.2 ratnabhūmiṃ pradattvā tu kulavaṃśaṃ vivardhayet //
MBh, 13, 65, 49.1 na vadhārthaṃ pradātavyā na kīnāśe na nāstike /
MBh, 13, 67, 20.2 āpo nityaṃ pradeyāste puṇyaṃ hyetad anuttamam //
MBh, 13, 67, 21.2 bhukte 'pyatha pradeyaṃ te pānīyaṃ vai viśeṣataḥ //
MBh, 13, 68, 3.1 sarvavarṇaistu yacchakyaṃ pradātuṃ phalakāṅkṣibhiḥ /
MBh, 13, 68, 13.3 kīdṛśāya pradātavyā na deyāḥ kīdṛśāya ca //
MBh, 13, 70, 31.1 tisro rātrīr adbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 70, 33.1 tathānaḍvāhaṃ brāhmaṇāya pradāya dāntaṃ dhuryaṃ balavantaṃ yuvānam /
MBh, 13, 70, 45.2 tasmād gāvaste nityam eva pradeyā mā bhūcca te saṃśayaḥ kaścid atra //
MBh, 13, 70, 46.2 tapāṃsyugrāṇyapratiśaṅkamānās te vai dānaṃ pradaduścāpi śaktyā //
MBh, 13, 72, 18.2 pradattāstāḥ pradātṝṇāṃ sambhavantyakṣayā dhruvāḥ //
MBh, 13, 72, 41.1 tisro rātrīstvadbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 75, 9.1 utsṛṣṭavṛṣavatsā hi pradeyā sūryadarśane /
MBh, 13, 78, 14.2 pradāya vastrasaṃvītāṃ vāruṇaṃ lokam aśnute //
MBh, 13, 78, 15.2 pradāya vastrasaṃvītāṃ vāyuloke mahīyate //
MBh, 13, 78, 16.2 pradāya vastrasaṃvītāṃ kauberaṃ lokam aśnute //
MBh, 13, 78, 17.2 pradāya vastrasaṃvītāṃ pitṛloke mahīyate //
MBh, 13, 78, 20.2 pradāya vastrasaṃvītāṃ sādhyānāṃ lokam aśnute //
MBh, 13, 78, 21.2 pradāya marutāṃ lokān ajarān pratipadyate //
MBh, 13, 79, 9.1 dhenvāḥ pramāṇena samapramāṇāṃ dhenuṃ tilānām api ca pradāya /
MBh, 13, 79, 11.2 pradāya tāṃ gāhati durvigāhyāṃ yāmyāṃ sabhāṃ vītabhayo manuṣyaḥ //
MBh, 13, 80, 14.2 īpsitaṃ pradadau tābhyo gobhyaḥ pratyekaśaḥ prabhuḥ //
MBh, 13, 86, 22.1 kukkuṭaṃ cāgnisaṃkāśaṃ pradadau varuṇaḥ svayam /
MBh, 13, 86, 22.2 candramāḥ pradadau meṣam ādityo rucirāṃ prabhām //
MBh, 13, 86, 24.2 varuṇo vāruṇān divyān bhujaṃgān pradadau śubhān /
MBh, 13, 90, 1.2 kīdṛśebhyaḥ pradātavyaṃ bhavecchrāddhaṃ pitāmaha /
MBh, 13, 91, 15.2 pradadau śrīmate piṇḍaṃ nāmagotram udāharan //
MBh, 13, 97, 1.4 kathaṃ caitat samutpannaṃ kimarthaṃ ca pradīyate //
MBh, 13, 97, 7.2 ānāyya sā tadā tasmai prādād asakṛd acyuta //
MBh, 13, 98, 18.1 chatraṃ hi bharataśreṣṭha yaḥ pradadyād dvijātaye /
MBh, 13, 101, 44.2 yathā yena yadā caiva pradeyā yādṛśāśca te //
MBh, 13, 101, 48.2 tāmasā rākṣasāśceti tasmād dīpaḥ pradīyate //
MBh, 13, 103, 5.1 yathā siddhasya cānnasya dvijāyāgraṃ pradīyate /
MBh, 13, 103, 26.2 śāpāntārthaṃ mahārāja sa ca prādāt kṛpānvitaḥ //
MBh, 13, 103, 36.1 tasmād dīpāḥ pradātavyāḥ sāyaṃ vai gṛhamedhibhiḥ /
MBh, 13, 106, 11.2 puṣkareṣu dvijātibhyaḥ prādāṃ gāśca sahasraśaḥ //
MBh, 13, 106, 15.2 prādāṃ daśaguṇaṃ brahmanna ca tenāham āgataḥ //
MBh, 13, 106, 17.1 koṭīśca kāñcanasyāṣṭau prādāṃ brahman daśa tvaham /
MBh, 13, 106, 18.2 prādāṃ hemasrajāṃ brahman koṭīr daśa ca sapta ca //
MBh, 13, 106, 21.2 vājapeyeṣu daśasu prādāṃ tenāpi nāpyaham //
MBh, 13, 106, 34.2 prādāṃ nityaṃ brāhmaṇebhyaḥ sureśa nehāgatastena phalena cāham //
MBh, 13, 107, 82.2 tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca //
MBh, 13, 107, 89.1 toyapūrvaṃ pradāyānnam atithibhyo viśāṃ pate /
MBh, 13, 107, 90.2 viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane //
MBh, 13, 107, 91.2 nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasyacit //
MBh, 13, 107, 117.2 putrāḥ pradeyā jñāneṣu kuladharmeṣu bhārata //
MBh, 13, 108, 10.2 nāpradāya kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam //
MBh, 13, 109, 6.1 upoṣya cāpi kiṃ tena pradeyaṃ syānnarādhipa /
MBh, 13, 113, 7.2 pūrvam annaṃ pradātavyam ṛjunā dharmam icchatā //
MBh, 13, 113, 10.1 nyāyalabdhaṃ pradātavyaṃ dvijebhyo hyannam uttamam /
MBh, 13, 113, 23.2 tasmād annaṃ pradātavyam anyāyaparivarjitam //
MBh, 13, 145, 23.2 yad yaccāpi hataṃ tatra tat tathaiva pradīyate //
MBh, 14, 14, 15.2 sahito dhṛtarāṣṭreṇa pradadāvaurdhvadaihikam //
MBh, 14, 54, 29.2 bhūtvāmṛtaṃ pradāsyāmi bhārgavāya mahātmane //
MBh, 14, 54, 30.2 pradātum eṣa gacchāmi bhārgavāyāmṛtaṃ prabho /
MBh, 14, 54, 34.1 rasavacca pradāsyanti te toyaṃ bhṛgunandana /
MBh, 14, 56, 16.2 pradāsyati dvijaśreṣṭha kuṇḍale te na saṃśayaḥ //
MBh, 14, 57, 3.3 śrutvā ca sā tataḥ prādāt tasmai te maṇikuṇḍale //
MBh, 14, 60, 38.1 tataḥ pradāya bahvīr gā brāhmaṇebhyo yadūdvaha /
MBh, 14, 91, 7.1 tato yudhiṣṭhiraḥ prādāt sadasyebhyo yathāvidhi /
MBh, 14, 91, 19.2 koṭikoṭikṛtāṃ prādād dakṣiṇāṃ triguṇāṃ kratoḥ //
MBh, 14, 91, 21.2 ṛtvigbhyaḥ pradadau vidvāṃścaturdhā vyabhajaṃśca te //
MBh, 14, 91, 27.2 pradadau tasya mahato hiraṇyasya mahādyutiḥ //
MBh, 14, 91, 31.1 rājabhyo 'pi tataḥ prādād ratnāni vividhāni ca /
MBh, 14, 91, 33.2 pradāya vipulaṃ vittaṃ gṛhān prāsthāpayat tadā //
MBh, 14, 93, 39.2 prahasann iva viprāya sa tasmai pradadau tadā //
MBh, 14, 93, 55.1 ityuktvā tān upādāya saktūn prādād dvijātaye /
MBh, 14, 93, 72.1 rantidevo hi nṛpatir apaḥ prādād akiṃcanaḥ /
MBh, 15, 1, 16.2 sarvān kāmānmahātejāḥ pradadāvambikāsute //
MBh, 15, 2, 2.1 brahmadeyāgrahārāṃśca pradadau sa kurūdvahaḥ /
MBh, 15, 19, 10.1 pradadātu bhavān vittaṃ yāvad icchasi pārthiva /
MBh, 15, 20, 8.1 ājñāpaya kim etebhyaḥ pradeyaṃ dīyatām iti /
MBh, 15, 20, 14.2 gāndhāryāśca mahārāja pradadāvaurdhvadehikam //
MBh, 15, 34, 12.1 tataḥ sa rājā pradadau tāpasārtham upāhṛtān /
MBh, 15, 40, 17.2 muniḥ satyavatīputraḥ prītaḥ prādāt tapobalāt //
MBh, 16, 4, 13.2 tad vānarebhyaḥ pradaduḥ surāgandhasamanvitam //
Manusmṛti
ManuS, 3, 99.1 samprāptāya tv atithaye pradadyād āsanodake /
ManuS, 3, 108.2 tasyāpyannaṃ yathāśakti pradadyān na baliṃ haret //
ManuS, 3, 273.1 yat kiṃcin madhunā miśraṃ pradadyāt tu trayodaśīm /
ManuS, 7, 118.1 yāni rājapradeyāni pratyahaṃ grāmavāsibhiḥ /
ManuS, 7, 201.2 pradadyāt parihārārthaṃ khyāpayed abhayāni ca //
ManuS, 8, 195.2 mitha eva pradātavyo yathā dāyas tathā grahaḥ //
ManuS, 8, 204.1 anyāṃ ced darśayitvānyā voḍhuḥ kanyā pradīyate /
ManuS, 8, 232.2 hīnaṃ puruṣakāreṇa pradadyāt pāla eva tu //
ManuS, 9, 46.1 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
ManuS, 9, 52.1 kriyābhyupagamāt tv etad bījārthaṃ yat pradīyate /
ManuS, 9, 96.2 devarāya pradātavyā yadi kanyānumanyate //
ManuS, 9, 117.1 svebhyo 'ṃśebhyas tu kanyābhyaḥ pradadyur bhrātaraḥ pṛthak /
ManuS, 9, 161.2 śeṣāṇām ānṛśaṃsyārthaṃ pradadyāt tu prajīvanam //
ManuS, 9, 162.1 ṣaṣṭhaṃ tu kṣetrajasyāṃśaṃ pradadyāt paitṛkād dhanāt /
ManuS, 9, 189.2 mātāmahyā dhanāt kiṃcit pradeyaṃ prītipūrvakam //
Mūlamadhyamakārikāḥ
MMadhKār, 12, 5.1 parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate /
Rāmāyaṇa
Rām, Bā, 8, 21.2 ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate //
Rām, Bā, 9, 20.2 modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān //
Rām, Bā, 9, 30.1 arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ /
Rām, Bā, 10, 6.2 pradāsyate putravantaṃ śāntābhartāram ātmavān //
Rām, Bā, 13, 42.1 ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu /
Rām, Bā, 15, 5.1 saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ /
Rām, Bā, 15, 26.2 pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam //
Rām, Bā, 18, 10.1 śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ /
Rām, Bā, 21, 16.2 pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika //
Rām, Bā, 28, 11.1 mahendrāya punaḥ prādān niyamya balim ojasā /
Rām, Bā, 37, 6.2 sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ //
Rām, Bā, 48, 7.1 aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati /
Rām, Bā, 54, 16.2 sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām //
Rām, Bā, 61, 25.2 dīrgham āyus tadā prādāc chunaḥśepāya rāghava //
Rām, Bā, 74, 4.2 dvaṃdvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava //
Rām, Bā, 74, 21.2 ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam //
Rām, Ay, 7, 27.2 evam ābharaṇaṃ tasyai kubjāyai pradadau śubham //
Rām, Ay, 7, 31.2 tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu //
Rām, Ay, 8, 17.2 sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi //
Rām, Ay, 12, 4.2 pradāya pakṣiṇo rājañ jagāma gatim uttamām //
Rām, Ay, 28, 18.1 ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam /
Rām, Ay, 31, 29.1 prāpsyāmi yān adya guṇān ko me śvastān pradāsyati /
Rām, Ay, 31, 30.2 mayā visṛṣṭā vasudhā bharatāya pradīyatām //
Rām, Ay, 46, 73.2 brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā //
Rām, Ay, 76, 4.2 dhanadhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava //
Rām, Ay, 91, 7.2 vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām //
Rām, Ay, 99, 6.2 tac ca rājā tathā tasyai niyuktaḥ pradadau varam //
Rām, Ār, 11, 24.1 agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca /
Rām, Ār, 14, 26.2 pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ //
Rām, Ār, 38, 18.2 rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata //
Rām, Ār, 45, 12.2 bharatāya pradātavyam idaṃ rājyam akaṇṭakam //
Rām, Ār, 48, 27.2 yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara /
Rām, Ār, 60, 44.1 na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ /
Rām, Ār, 61, 15.1 na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ /
Rām, Ār, 67, 8.2 dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat //
Rām, Ār, 67, 13.2 prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat //
Rām, Ār, 68, 22.2 plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati //
Rām, Ki, 11, 11.2 śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati //
Rām, Ki, 11, 19.2 tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ //
Rām, Ki, 17, 41.2 kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe //
Rām, Ki, 23, 8.1 śūrāya na pradātavyā kanyā khalu vipaścitā /
Rām, Ki, 57, 32.2 pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ //
Rām, Su, 18, 18.2 janakāya pradāsyāmi tava hetor vilāsini //
Rām, Su, 28, 18.1 yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām /
Rām, Su, 36, 52.2 pradeyo rāghavāyeti sītā hanumate dadau //
Rām, Su, 63, 20.1 idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam /
Rām, Su, 63, 26.1 tau jātāśvāsau rājaputrau viditvā taccābhijñānaṃ rāghavāya pradāya /
Rām, Su, 65, 29.2 prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi //
Rām, Yu, 9, 18.2 nāvaskandati no laṅkāṃ tāvat sītā pradīyatām //
Rām, Yu, 9, 21.2 sṛjatyamoghān viśikhān vadhāya te pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 9, 22.2 prasīda jīvema saputrabāndhavāḥ pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 16, 29.2 alaṃ virodhena śamo vidhīyatāṃ pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 17, 2.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 21, 13.2 sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām //
Rām, Yu, 21, 15.2 naiva sītāṃ pradāsyāmi sarvalokabhayād api //
Rām, Yu, 22, 9.2 tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam //
Rām, Yu, 26, 9.2 yadartham abhiyuktāḥ sma sītā tasmai pradīyatām //
Rām, Yu, 31, 70.2 na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi //
Rām, Yu, 67, 16.2 jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam //
Rām, Yu, 96, 12.2 na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi //
Rām, Yu, 97, 4.1 yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ /
Rām, Yu, 116, 68.2 sītāyai pradadau rāmaś candraraśmisamaprabham //
Rām, Yu, 116, 69.2 avekṣamāṇā vaidehī pradadau vāyusūnave //
Rām, Yu, 116, 71.2 pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini //
Rām, Yu, 116, 74.2 sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ //
Rām, Utt, 4, 29.2 puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā //
Rām, Utt, 5, 28.2 kanyāstāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ //
Rām, Utt, 6, 9.2 kiṃ tu mantraṃ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 6, 27.2 mantraṃ tu vaḥ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 9, 7.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
Rām, Utt, 10, 32.1 na tāvat kumbhakarṇāya pradātavyo varastvayā /
Rām, Utt, 12, 19.1 amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām /
Rām, Utt, 23, 22.1 yuddhārthī rāvaṇaḥ prāptastasya yuddhaṃ pradīyatām /
Rām, Utt, 36, 15.1 varuṇaśca varaṃ prādānnāsya mṛtyur bhaviṣyati /
Rām, Utt, 38, 11.2 sarvāṇi tāni pradadau sugrīvāya mahātmane //
Rām, Utt, 57, 16.2 tasmāt tavāpi pāpiṣṭha pradāsyāmi pratikriyām //
Rām, Utt, 57, 31.2 naitacchakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam //
Rām, Utt, 58, 4.2 vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm //
Rām, Utt, 60, 12.1 tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām /
Rām, Utt, 67, 13.2 tasmāt pradāsye vidhivat tat pratīccha nararṣabha //
Rām, Utt, 70, 16.2 vindhyaśaivalayor madhye rājyaṃ prādād ariṃdama //
Rām, Utt, 90, 3.2 rāmāya pradadau rājā bahūnyābharaṇāni ca //
Saundarānanda
SaundĀ, 8, 39.1 adadatsu bhavanti narmadāḥ pradadatsu praviśanti vibhramam /
Agnipurāṇa
AgniPur, 3, 12.1 amṛtaṃ tatkarād daityāḥ surebhyo 'rdhaṃ pradāya ca /
AgniPur, 6, 14.2 varadvayaṃ tadā prādād yācedānīṃ nṛpaṃ ca tat //
AgniPur, 6, 15.2 yauvarājyaṃ ca bharate tadidānīṃ pradāsyati //
AgniPur, 18, 4.1 tasmai prīto hariḥ prādānmunyagre sthānakaṃ sthiram /
AgniPur, 18, 18.2 prādādyathepsitaṃ kṣīraṃ tena prāṇānadhārayat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 146.2 ṣāḍavo 'yaṃ pradeyaḥ syād annapāneṣu pūrvavat //
AHS, Cikitsitasthāna, 8, 35.2 aruṣkarair yavānyā vā pradadyāt takratarpaṇam //
AHS, Cikitsitasthāna, 8, 39.2 jīrṇe takre pradadyād vā takrapeyāṃ sasaindhavām //
Bhallaṭaśataka
BhallŚ, 1, 34.1 labdhaṃ cirād amṛtavat kim amṛtyave syād dīrghaṃ rasāyanavad āyur api pradadyāt /
Bodhicaryāvatāra
BoCA, 5, 68.1 na sthāsyatīti bhṛtyāya na vastrādi pradīyate /
BoCA, 5, 69.2 nahi vaitanikopāttaṃ sarvaṃ tasmai pradīyate //
BoCA, 5, 82.2 nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu //
BoCA, 8, 171.2 tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 76.1 pradāya yadi me prāṇān paścāt tāpena khedyate /
BKŚS, 10, 7.2 pradāya prāṇinaḥ prāṇān dharmaḥ prāpto mahān iti //
BKŚS, 18, 385.2 viśālaṃ bahuśālaṃ ca prītaḥ prādāt sa me gṛham //
BKŚS, 18, 484.2 aśrumiśrāṃ pramītebhyaḥ prādāma salilāñjalim //
BKŚS, 19, 95.1 pradadāv atha sarvasvaṃ tasmai trāsena vāṇijaḥ /
BKŚS, 20, 171.1 duhitā tava yady eṣā tato mahyaṃ pradīyatām /
Daśakumāracarita
DKCar, 2, 8, 289.0 utkalādhipateḥ pracaṇḍavarmaṇo rājyaṃ mahyaṃ prādān //
Divyāvadāna
Divyāv, 9, 103.2 so 'niścareṇa hṛdayena suniścitena kṣipraṃ prayātu dhanamasya mayā pradeyam /
Divyāv, 17, 484.1 tatra viṣaye dharmatā yā aciroḍhā dārikā bhartari pravahaṇakena pratipradīyate sā catūratnamayaiḥ puṣpairavakīrya baddhakā svāmine pradīyate //
Divyāv, 18, 368.1 dharmatā ācāryasyācāryadhanam upādhyāyasyopādhyāyadhanaṃ pradeyamiti jñātvā cintayataḥ //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Harivaṃśa
HV, 2, 26.2 prādād yathepsitaṃ kṣīraṃ tena prāṇān adhārayan //
HV, 3, 13.1 tato dakṣaḥ sutāṃ prādāt priyāṃ vai parameṣṭhine /
HV, 3, 99.2 sa ca tasyai varaṃ prādāt prārthitaṃ sumahātapāḥ //
HV, 3, 110.2 nikāyeṣu nikāyeṣu hariḥ prādāt prajāpatīn /
HV, 5, 39.1 tayoḥ stavānte suprītaḥ pṛthuḥ prādāt prajeśvaraḥ /
HV, 9, 20.1 tat purūravase prādād rājyaṃ prāpya mahāyaśāḥ /
HV, 9, 61.2 kuvalāśvaṃ sutaṃ prādāt tasmai dhundhunibarhaṇe //
HV, 9, 76.1 uttaṅkas tu varaṃ prādāt tasmai rājñe mahātmane /
HV, 10, 19.2 tena tasmai varaṃ prādān muniḥ prītas triśaṅkave /
HV, 10, 51.1 prādāc ca tasmai bhagavān harir nārāyaṇo varam /
HV, 10, 55.3 aurvas tābhyāṃ varaṃ prādāt tan nibodha narādhipa //
HV, 10, 60.2 dhātrīś caikaikaśaḥ prādāt tāvatīḥ poṣaṇe nṛpa //
HV, 12, 33.2 dharmajñāḥ kaś ca vaḥ kāmaḥ ko varo vaḥ pradīyatām /
HV, 12, 39.1 śrāddhe ca ye pradāsyanti trīn piṇḍān nāmagotrataḥ /
HV, 15, 7.2 kanyāṃ pradadyād yogātmā kṛtvīṃ kīrtimatīṃ prabhuḥ //
HV, 15, 40.2 pradāsyāmi yathākāmam ahaṃ vai ratnabhāg bhuvi //
HV, 18, 5.1 prādāt kanyāṃ śukas tasmai kṛtvīṃ pūjitalakṣaṇām /
HV, 22, 14.2 pradadau vāsudevāya prītyā kauravanandana //
HV, 23, 140.1 tasmai datto varān prādāc caturo bhūritejasaḥ /
HV, 28, 8.1 ajātaputrāya sutān pradadāv asamaujase /
HV, 28, 37.2 gāṃdīṃ tasyās tu gāṃdītvaṃ sadā gāḥ pradadau hi sā //
HV, 29, 34.2 akrūraḥ pradadau dhīmān prītyarthaṃ kurunandana //
HV, 29, 38.2 pradadau taṃ maṇiṃ babhrur akleśena mahāmatiḥ //
Kirātārjunīya
Kir, 14, 14.1 na vartma kasmaicid api pradīyatām iti vrataṃ me vihitaṃ maharṣiṇā /
Kir, 17, 14.1 tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam /
Kāmasūtra
KāSū, 1, 3, 2.2 prattā ca patyur abhiprāyāt /
KāSū, 5, 5, 19.1 prattā janapadakanyā daśame ahani kiṃcid aupāyanikam upagṛhya praviśantyantaḥpuram upabhuktā eva visṛjyanta ityāndhrāṇām /
Kātyāyanasmṛti
KātySmṛ, 1, 23.2 tac chuddhaṃ tatpradeyaṃ tan nānyathopahṛtaṃ kvacit //
KātySmṛ, 1, 184.1 tatkiṃ tāmarasaṃ kaścid agṛhītaṃ pradāsyati /
KātySmṛ, 1, 265.1 anyavādyādihīnebhya itareṣāṃ pradīyate /
KātySmṛ, 1, 512.2 sadya eveti vacanāt sadya eva pradīyate //
KātySmṛ, 1, 543.2 etat sarvaṃ pradātavyaṃ kuṭumbena kṛtaṃ prabhoḥ //
KātySmṛ, 1, 629.2 deśasthityā pradātavyaṃ grahītavyaṃ tathaiva ca //
KātySmṛ, 1, 712.2 cakravṛddhyāṃ pradātavyaṃ deyaṃ tat samayād ṛte //
KātySmṛ, 1, 892.2 tadvaṃśyasyāgatasyāṃśaḥ pradātavyo na saṃśayaḥ //
Kāvyālaṃkāra
KāvyAl, 3, 41.1 pradāya vittamarthibhyaḥ sa yaśodhanamāditaḥ /
Kūrmapurāṇa
KūPur, 1, 9, 61.2 vedāṃśca pradadau tubhyaṃ so 'yamāyāti śaṅkaraḥ //
KūPur, 1, 11, 316.2 pradāsyase māṃ rudrāya svayaṃvarasamāgame //
KūPur, 1, 11, 323.1 pradadau ca maheśāya pārvatīṃ bhāgyagauravāt /
KūPur, 1, 13, 55.2 dṛṣṭvā yathocitāṃ pūjāṃ dakṣāya pradadau svayam //
KūPur, 1, 15, 94.1 sa tebhyaḥ pradadāvannaṃ mṛṣṭaṃ bahutaraṃ budhaḥ /
KūPur, 1, 15, 228.2 pradaduḥ śaṃbhave śaktiṃ bhairavāyātitejase //
KūPur, 1, 20, 6.2 tābhyāmārādhitaḥ prādādaurvāgnirvaramuttamam //
KūPur, 1, 20, 21.2 pradadau śatrunāśārthaṃ janakāyādbhutaṃ dhanuḥ //
KūPur, 1, 20, 40.2 asaṃśayāya pradadāvasyai rāmāṅgulīyakam //
KūPur, 1, 33, 28.2 gṛhāṇa bhikṣāṃ mattastvamuktvaivaṃ pradadau śivā //
KūPur, 1, 38, 29.1 nābhestu dakṣiṇaṃ varṣaṃ himāhvaṃ pradadau punaḥ /
KūPur, 1, 38, 30.2 ilāvṛtāya pradadau merumadhyamilāvṛtam //
KūPur, 1, 38, 31.1 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā /
KūPur, 2, 11, 127.2 pradadau gautamāyātha pulaho 'pi prajāpatiḥ //
KūPur, 2, 18, 46.2 pradeyaṃ sūryahṛdayaṃ brahmaṇā tu pradarśitam //
KūPur, 2, 18, 91.1 pradadyād vātha puṣpāṇi sūktena pauruṣeṇa tu /
KūPur, 2, 19, 17.1 nāśnīyāt prekṣamāṇānāmapradāyaiva durmatiḥ /
KūPur, 2, 22, 40.2 pradadyād gandhamālyāni dhūpādīni ca śaktitaḥ //
KūPur, 2, 22, 91.2 pradadyād bījine piṇḍaṃ kṣetriṇe tu tato 'nyathā //
KūPur, 2, 22, 97.1 davapūrvaṃ pradadyād vai na kuryādapradakṣiṇam /
KūPur, 2, 25, 9.1 vaṇik pradadyād dviguṇaṃ kusīdī triguṇaṃ punaḥ /
KūPur, 2, 26, 7.1 apatyavijayaiśvaryasvargārthaṃ yat pradīyate /
KūPur, 2, 26, 8.1 yadīśvaraprīṇanārthaṃ brahmavitsu pradīyate /
KūPur, 2, 26, 11.2 vṛttasthāya daridrāya pradeyaṃ bhaktipūrvakam //
KūPur, 2, 26, 26.1 pradadyād brāhmaṇebhyastu tilāneva samāhitaḥ /
KūPur, 2, 26, 50.2 pradadyād brāhmaṇebhyastu mudā yuktaḥ sadā bhavet //
KūPur, 2, 30, 21.2 sarvasvaṃ vā vedavide brāhmaṇāya pradāya tu //
KūPur, 2, 32, 10.2 pradadyād vātha viprebhyaḥ svātmatulyaṃ hiraṇyakam //
KūPur, 2, 34, 14.2 pradadyād vidhivat piṇḍān gayāṃ gatvā samāhitaḥ //
KūPur, 2, 37, 54.1 asmābhirvividhāḥ śāpāḥ pradattāśca parāhatāḥ /
KūPur, 2, 37, 83.2 sa vedān pradadau pūrvaṃ yogamāyātanurmama //
KūPur, 2, 44, 38.2 tat tad rūpaṃ samāsthāya pradadāti phalaṃ śivaḥ //
Liṅgapurāṇa
LiPur, 1, 5, 22.2 svadhāṃ caiva mahābhāgāṃ pradadau ca yathākramam //
LiPur, 1, 13, 11.2 pradadau devadeveśaḥ catuṣpādāṃ jagadguruḥ //
LiPur, 1, 14, 9.1 pradadau darśanaṃ devo hyaghoro ghoravikramaḥ /
LiPur, 1, 14, 11.2 upāsitvā mahāyogaṃ śiṣyebhyaḥ pradaduḥ punaḥ //
LiPur, 1, 19, 7.1 devaḥ pradattavān devāḥ svātmanyavyabhicāriṇīm /
LiPur, 1, 22, 11.2 pradadau ca mahādevo bhaktiṃ nijapadāṃbuje //
LiPur, 1, 29, 62.1 pradadau cepsitaṃ sarvaṃ tamāha ca mahādyutiḥ /
LiPur, 1, 36, 3.1 pradadau darśanaṃ tasmai divyaṃ vai garuḍadhvajaḥ /
LiPur, 1, 37, 19.2 pradadau tasya sakalaṃ sraṣṭuṃ vai brahmaṇā saha //
LiPur, 1, 41, 49.2 brahmaṇaḥ pradadau prāṇānātmasthāṃstu tadā prabhuḥ //
LiPur, 1, 44, 46.1 athājñāṃ pradadau teṣāmarhāṇām ājñayā vibhoḥ /
LiPur, 1, 47, 8.1 ilāvṛtāya pradadau meruryatra tu madhyamaḥ /
LiPur, 1, 47, 8.2 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
LiPur, 1, 63, 12.1 prādātsa daśakaṃ dharme kaśyapāya trayodaśa /
LiPur, 1, 65, 30.2 tatpurūravase prādādrājyaṃ prāpya mahāyaśāḥ //
LiPur, 1, 66, 16.1 aurvastuṣṭastayoḥ prādādyatheṣṭaṃ varamuttamam /
LiPur, 1, 66, 79.2 pradadau vāsudevāya prītyā kauravanandanaḥ //
LiPur, 1, 69, 52.2 yaśodāyai pradattvā tu vasudevaś ca buddhimān //
LiPur, 1, 70, 278.1 svāyaṃbhuvaḥ prasūtiṃ tu dakṣāya pradadau prabhuḥ /
LiPur, 1, 71, 11.1 teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varam /
LiPur, 1, 84, 12.2 dattvā bhavāya viprebhyaḥ pradadyād dakṣiṇām api //
LiPur, 1, 93, 25.2 pradadau durlabhāṃ śraddhāṃ daityendrāya mahādyutiḥ //
LiPur, 1, 93, 26.1 gāṇapatyaṃ ca daityāya pradadau cāvaropya tam /
LiPur, 1, 94, 16.2 aho pradattastu varaḥ prasīda vāgdevatā vārijasaṃbhavāya //
LiPur, 1, 98, 186.1 niyogād brahmaṇaḥ sādhvīṃ pradāsyasi mamaiva tām /
LiPur, 1, 100, 44.1 hatānāṃ ca tadā teṣāṃ pradadau pūrvavattanum /
LiPur, 1, 100, 48.2 stutastena mahātejāḥ pradāya vividhānvarān //
LiPur, 1, 101, 37.1 so'pi tuṣṭo mahādevaḥ pradāsyati śubhāṃ gatim /
LiPur, 1, 103, 49.1 svātmānamapi devāya sodakaṃ pradadau hariḥ /
LiPur, 1, 106, 22.2 utthāpyāghrāya vakṣojaṃ stanaṃ sā pradadau dvijāḥ //
LiPur, 1, 107, 9.2 āliṅgyādāya duḥkhārtā pradadau kṛtrimaṃ payaḥ //
LiPur, 1, 108, 8.1 divyaṃ pāśupataṃ jñānaṃ pradadau prītamānasaḥ /
LiPur, 2, 1, 17.1 teṣām api tathānnādyaṃ padmākṣaḥ pradadau svayam /
LiPur, 2, 2, 1.2 tato nārāyaṇo devastasmai sarvaṃ pradāya vai /
LiPur, 2, 2, 4.1 padmākṣaprabhṛtīnāṃ ca saṃsiddhiṃ pradadau hariḥ /
LiPur, 2, 5, 38.1 tatsarvaṃ te pradāsyāmi bhakto'si mama suvrata /
LiPur, 2, 5, 136.2 evaṃ śāpe pradatte tu tamorāśirathotthitaḥ //
LiPur, 2, 6, 90.2 tasmātpradeyastasyai ca balirnityaṃmunīśvarāḥ //
LiPur, 2, 13, 33.2 abhayaṃ yat pradattaṃ syādaṅgino yasya kasyacit //
LiPur, 2, 27, 5.1 tapasā ca vinītāya prahṛṣṭaḥ pradadau bhavaḥ /
LiPur, 2, 28, 87.1 ācāryebhyaḥ pradātavyaṃ bhasmāṅgebhyo viśeṣataḥ /
LiPur, 2, 32, 6.2 śivabhakte pradātavyā dakṣiṇā pūrvacoditā //
LiPur, 2, 37, 6.2 uṣṇīṣaṃ ca pradātavyaṃ kuṇḍale ca vibhūṣite //
LiPur, 2, 37, 16.1 dakṣiṇā ca pradātavyā pañcaniṣkeṇa bhūṣaṇam //
LiPur, 2, 39, 7.1 suvarṇāśvaṃ pradattvā tu ācāryamapi pūjayet /
LiPur, 2, 42, 4.1 aṣṭamyāṃ vā pradātavyaṃ śivāya parameṣṭhine /
LiPur, 2, 43, 11.1 dakṣiṇā ca pradātavyā yathāvibhavavistaram /
LiPur, 2, 47, 45.1 dakṣiṇā ca pradātavyā sahasrapaṇamuttamam /
Matsyapurāṇa
MPur, 2, 11.1 āropya rajjuyogena matpradattena suvrata /
MPur, 5, 13.1 prādātsa daśa dharmāya kaśyapāya trayodaśa /
MPur, 7, 33.1 pradāsyāmyahameveha kiṃ tv etat kriyatāṃ śubhe /
MPur, 11, 19.2 varaṃ prādānmahādevaḥ saṃtuṣṭaḥ śūlabhṛttadā //
MPur, 12, 40.2 aurvastuṣṭastayoḥ prādādyatheṣṭaṃ varamuttamam //
MPur, 16, 58.2 yatra yatra pradātavyaṃ sapiṇḍīkaraṇāt param /
MPur, 20, 34.2 pradattaṃ samatikrānte dine 'nyasyāḥ samanmatha //
MPur, 22, 77.2 tatra śrāddhaṃ pradātavyamanantaphalamīpsubhiḥ //
MPur, 24, 7.2 budha ityakaronnāmnā prādādrājyaṃ ca bhūtale //
MPur, 24, 8.2 gṛhasāmyaṃ pradāyātha brahmā brahmarṣisaṃyutaḥ //
MPur, 24, 27.1 prādādvajrīti saṃtuṣṭo bharatena ca /
MPur, 24, 36.2 tapasā toṣito viṣṇurvarānprādānmahīpate //
MPur, 33, 17.1 pūrṇe varṣasahasre tu te pradāsyāmi yauvanam /
MPur, 34, 16.2 jyeṣṭhaṃ yadumatikramya rājyaṃ pūroḥ pradāsyasi //
MPur, 47, 65.2 tatsarvaṃ vaḥ pradāsyāmi yuṣmadarthe dhṛtā mayā //
MPur, 49, 67.2 vijitya munaye prādāttadadbhutamivābhavat //
MPur, 54, 22.2 śayyāṃ tathopaskarabhājanādiyuktāṃ pradadyāddvijapuṃgavāya //
MPur, 57, 16.3 śubhraṃ ca viṣṇoḥ karavīrapuṣpaṃ śrīcampakaṃ candramasaḥ pradeyam //
MPur, 58, 41.2 brāhmaṇebhyaḥ pradātavyamaṣṭaṣaṣṭiśca vā punaḥ /
MPur, 60, 48.1 śṛṇuyādapi yaścaiva pradadyādatha matim /
MPur, 61, 42.3 tasmādarghaḥ pradātavyo hyagastyasya sadā budhaiḥ //
MPur, 70, 31.2 gobhūhiraṇyadhānyāni pradeyāni svaśaktitaḥ /
MPur, 74, 17.1 ekāmapi pradadyādvā vittahīno vimatsaraḥ /
MPur, 77, 12.1 suvarṇāśvaḥ pradātavyaḥ pūrvavanmantravādanam /
MPur, 82, 22.2 yathāśraddhaṃ pradātavyā bhuktimuktiphalapradāḥ //
MPur, 98, 12.2 paiṣṭīmaśaktaḥ pratimāṃ vidhāya sauvarṇasūryeṇa samaṃ pradadyāt /
MPur, 105, 18.1 sā gaustasmai pradātavyā gaṅgāyamunasaṃgame /
MPur, 120, 37.1 vayaṃ hi te pradāsyāmo manasaḥ kāṅkṣitānvarān /
MPur, 140, 82.1 śivaḥ sṛṣṭvā gṛhaṃ prādānmayāyaiva gṛhārthine /
MPur, 146, 57.2 tāmasmai pradadau devaḥ patnyarthaṃ padmasambhavaḥ //
MPur, 170, 30.1 varaṃ pradāyātha mahāsurābhyāṃ sanātano viśvavaraḥ surottamaḥ /
MPur, 171, 31.1 tasmai kanyā dvādaśānyā dakṣastāḥ pradadau tadā /
Nāradasmṛti
NāSmṛ, 2, 5, 14.1 samāvṛttaś ca gurave pradāya gurudakṣiṇām /
NāSmṛ, 2, 8, 1.1 vikrīya paṇyaṃ mūlyena kretur yan na pradīyate /
NāSmṛ, 2, 12, 28.1 sakṛd aṃśo nipatati sakṛt kanyā pradīyate /
NāSmṛ, 2, 12, 48.1 asatsu devareṣu strī bāndhavair yā pradīyate /
NāSmṛ, 2, 12, 52.1 deśadharmān apekṣya strī gurubhir yā pradīyate /
NāSmṛ, 2, 12, 55.1 kṣetrikasya yad ajñātaṃ kṣetre bījaṃ pradīyate /
NāSmṛ, 2, 13, 3.1 mātur nivṛtte rajasi prattāsu bhaginīṣu ca /
Nāṭyaśāstra
NāṭŚ, 1, 47.1 nāṭyālaṅkāracaturāḥ prādānmahyaṃ prayogataḥ /
NāṭŚ, 1, 59.1 pradadurmatsutebhyastu sarvopakaraṇāni vai /
NāṭŚ, 2, 52.1 sarvaṃ raktaṃ pradātavyaṃ dvijebhyaśca guḍaudanam /
NāṭŚ, 2, 53.1 sarvaṃ prītaṃ pradātavyaṃ dvijebhyaśca ghṛtaudanam /
NāṭŚ, 2, 55.2 tāmraṃ cādhaḥ pradātavyaṃ stambhe kṣatriyasaṃjñake //
NāṭŚ, 2, 99.1 tatra stambhāḥ pradātavyāstajjñairmaṇḍapadhāraṇe /
NāṭŚ, 3, 77.2 sadṛśaṃ ca pradātavyaṃ dhūpamālyānulepanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 26, 3.0 athavā namaskāreṇātmānaṃ pradāya dharmapracayaparigrahamicchanti //
Suśrutasaṃhitā
Su, Sū., 1, 20.1 brahmā provāca tataḥ prajāpatir adhijage tasmād aśvinau aśvibhyām indraḥ indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ //
Su, Sū., 46, 420.2 yasyānupānaṃ tu hitaṃ bhavedyattasmai pradeyaṃ tviha mātrayā tat //
Su, Sū., 46, 450.1 phalāni sarvabhakṣyāṃśca pradadyādvai daleṣu ca /
Su, Śār., 4, 75.1 dṛḍhaśāstramatiḥ sthiramitradhanaḥ parigaṇya cirāt pradadāti bahu /
Su, Cik., 17, 36.1 vārāhikandaś ca tathā pradeyo nāḍīṣu tailena ca miśrayitvā //
Su, Cik., 24, 102.3 teṣu teṣu pradātavyā rasāste te vijānatā //
Su, Cik., 25, 37.2 nākāmine 'narthini nākṛtāya naivāraye tailamidaṃ pradeyam //
Su, Cik., 38, 114.1 yasmānmadhu ca tailaṃ ca prādhānyena pradīyate /
Su, Ka., 8, 72.1 pānamasmai pradātavyaṃ kṣīraṃ vā saguḍaṃ himam /
Su, Utt., 38, 28.1 vartiṃ pradadyāt karṇinyāṃ śodhanadravyasaṃbhṛtām /
Su, Utt., 40, 136.1 bhojanārthaṃ pradātavyo dadhidāḍimasādhitaḥ /
Su, Utt., 42, 102.1 susaṃskṛtāḥ pradeyāḥ syurghṛtapūrā viśeṣataḥ /
Su, Utt., 45, 14.2 rasayūṣau pradātavyau surabhisnehasaṃskṛtau /
Su, Utt., 64, 5.2 teṣu teṣu pradātavyāḥ rasāste te vijānatā //
Su, Utt., 64, 84.4 pradeyastvāhāro bhavati bhiṣajāṃ kālaḥ sa tu mataḥ //
Sāṃkhyakārikā
SāṃKār, 1, 70.1 etat pavitram agryam munir āsuraye anukampayā pradadau /
Sūryasiddhānta
SūrSiddh, 1, 4.2 grahāṇāṃ caritaṃ prādān mayāya savitā svayam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
Viṣṇupurāṇa
ViPur, 1, 9, 107.2 dānavebhyas tad ādāya devebhyaḥ pradadau vibhuḥ //
ViPur, 1, 13, 18.2 asmābhir bhavataḥ kāmān sarvān eva pradāsyati //
ViPur, 1, 13, 79.2 yadīcchasi pradāsyāmi tāḥ kṣīrapariṇāminīḥ //
ViPur, 1, 15, 50.2 tāṃ pradāsyanti vo vṛkṣāḥ kopa eṣa praśāmyatām //
ViPur, 1, 21, 32.1 sa ca tasyai varaṃ prādād bhāryāyai munisattamaḥ /
ViPur, 2, 1, 12.2 medhātithes tathā prādāt plakṣadvīpam athāparam //
ViPur, 2, 1, 19.1 ilāvṛtāya pradadau merur yatra tu madhyame /
ViPur, 2, 1, 19.2 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
ViPur, 2, 1, 21.2 meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya pradattavān //
ViPur, 2, 15, 4.2 prādādaśeṣavijñānaṃ sa tasmai parayā mudā //
ViPur, 3, 4, 16.2 indrapramataye prādād bāṣkalāya ca saṃhite //
ViPur, 3, 4, 21.2 cakāra saṃhitāḥ pañca śiṣyebhyaḥ pradadau ca tāḥ //
ViPur, 3, 5, 2.1 śiṣyebhyaḥ pradadau tāśca jagṛhuste 'pyanukramāt //
ViPur, 3, 6, 12.2 dvitīyāṃ saṃhitāṃ prādātsaindhavāya ca saṃjñine //
ViPur, 3, 11, 51.2 pretāḥ piśācāstaravaḥ samastā ye cānnamicchanti mayā pradattam //
ViPur, 3, 14, 16.2 dattaṃ jalānnaṃ pradadāti tṛptiṃ varṣāyutaṃ tatkulajairmanuṣyaiḥ //
ViPur, 3, 14, 25.2 pradāsyati dvijāgrebhyaḥ svalpālpāṃ vāpi dakṣiṇām //
ViPur, 3, 14, 27.2 bhaktinamraḥ samuddiśya bhuvyasmākaṃ pradāsyati //
ViPur, 3, 14, 28.2 abhāve prīṇayannasmāñśraddhāyuktaḥ pradāsyati //
ViPur, 4, 1, 17.1 tatpitrā tu vasiṣṭhavacanātpratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ taccāsau purūravase prādāt //
ViPur, 4, 1, 71.1 kuśasthalīṃ tāṃ ca purīm upetya dṛṣṭvānyarūpāṃ pradadau svakanyām /
ViPur, 4, 2, 50.2 bhagavann asmatkulasthitiriyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate /
ViPur, 4, 13, 55.1 syamantakamaṇiratnam api praṇipatya tasmai pradadau //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 13, 124.1 tāṃ ca gāndinīṃ kanyāṃ śvaphalkāyopakāriṇe gṛham āgatāyārghyabhūtāṃ prādāt //
ViPur, 5, 5, 13.2 kṛṣṇasya pradadau rakṣāṃ kurvaṃścaitadudīrayan //
ViPur, 5, 7, 57.2 prāṇāṃstyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām //
ViPur, 5, 19, 22.2 cārūṇyetānyathaitāni pradadau sa vilobhayan //
ViPur, 5, 19, 24.1 mālākārāya kṛṣṇo 'pi prasannaḥ pradadau varam /
ViPur, 5, 21, 30.2 pitre pradattavānkṛṣṇo balaśca balināṃ varaḥ //
ViPur, 5, 35, 13.2 ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati //
ViPur, 5, 35, 14.1 ugraseno 'pi yadyājñāṃ kauravāṇāṃ pradāsyati /
ViPur, 5, 38, 39.1 bhuṅkte 'pradāya viprebhyo eko miṣṭamatho bhavān /
ViPur, 5, 38, 76.3 mattastad vriyatāṃ sarvaṃ pradāsyāmyatidurlabham //
ViPur, 6, 8, 38.2 dhanyānāṃ kulajaḥ piṇḍān yamunāyāṃ pradāsyati //
Viṣṇusmṛti
ViSmṛ, 59, 28.2 pradadāti gṛhasthaśca tasmācchreṣṭho gṛhāśramī //
ViSmṛ, 63, 44.1 na devatābhyaḥ pitṛbhyaścodakam apradāya //
ViSmṛ, 67, 45.1 sāyaṃ prātas tv atithaye pradadyād āsanodake /
ViSmṛ, 90, 24.1 āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradāyāśvinau prīṇayitvā rūpabhāg bhavati //
ViSmṛ, 92, 4.1 gocarmamātrām api bhuvaṃ pradāya sarvapāpebhyaḥ pūto bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 6.2 pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam //
YāSmṛ, 1, 65.1 sakṛt pradīyate kanyā haraṃs tāṃ coradaṇḍabhāk /
YāSmṛ, 1, 237.1 hutaśeṣaṃ pradadyāt tu bhājaneṣu samāhitaḥ /
YāSmṛ, 1, 264.2 śastreṇa tu hatā ye vai tebhyas tatra pradīyate //
YāSmṛ, 1, 298.2 yathāvarṇaṃ pradeyāni vāsāṃsi kusumāni ca //
YāSmṛ, 2, 90.2 ādhis tu bhujyate tāvad yāvat tan na pradīyate //
Śatakatraya
ŚTr, 1, 15.1 śāstropaskṛtaśabdasundaragiraḥ śiṣyapradeyāgamā vikhyātāḥ kavayo vasanti viṣaye yasya prabhor nirdhanāḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 32.2 jāmitrasthe bhūmijāsyāṃśake vā putreṇendor vīkṣite 'gniḥ pradeyaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 15.2 prādāt svannaṃ ca viprebhyaḥ prajātīrthe sa tīrthavit //
BhāgPur, 3, 3, 2.2 tasmai prādād varaṃ putraṃ mṛtaṃ pañcajanodarāt //
BhāgPur, 3, 12, 56.1 ākūtiṃ rucaye prādāt kardamāya tu madhyamām /
BhāgPur, 3, 22, 14.2 atas tvam upakurvāṇaḥ prattāṃ pratigṛhāṇa me //
BhāgPur, 3, 22, 24.1 prattāṃ duhitaraṃ samrāṭ sadṛkṣāya gatavyathaḥ /
BhāgPur, 3, 24, 21.2 yathoditaṃ svaduhituḥ prādād viśvasṛjāṃ tataḥ //
BhāgPur, 3, 24, 22.1 marīcaye kalāṃ prādād anasūyām athātraye /
BhāgPur, 4, 1, 2.1 ākūtiṃ rucaye prādād api bhrātṛmatīṃ nṛpaḥ /
BhāgPur, 4, 9, 38.2 vārtāhartur atiprīto hāraṃ prādān mahādhanam //
BhāgPur, 4, 13, 37.2 avaghrāya mudā yuktaḥ prādātpatnyā udāradhīḥ //
BhāgPur, 10, 1, 32.2 duhitre devakaḥ prādādyāne duhitṛvatsalaḥ //
BhāgPur, 10, 1, 49.1 pradāya mṛtyave putrānmocaye kṛpaṇāmimām /
BhāgPur, 10, 4, 5.2 tvayā daivanisṛṣṭena putrikaikā pradīyatām //
BhāgPur, 10, 5, 3.1 dhenūnāṃ niyute prādādviprebhyaḥ samalaṃkṛte /
Bhāratamañjarī
BhāMañj, 1, 45.2 āha pradīyatāṃ vatsa matpatnyā yatsamīhitam //
BhāMañj, 1, 179.2 prasādya pradadau bhūri prāpya vipraśca tadyayau //
BhāMañj, 1, 351.2 pradāya pūrave tuṣṭo vānaprastho 'bhavanmuniḥ //
BhāMañj, 1, 516.2 lebhe devavrataprattaśulkenāmbālikāsutaḥ //
BhāMañj, 1, 560.1 putraṃ tava pradāsyāmītyuktaḥ sākṣādbaladviṣā /
BhāMañj, 1, 627.2 uddhṛtya kandukaṃ prādātteṣāṃ vismayaśālinām //
BhāMañj, 1, 698.1 rājyārdhaṃ te pradāsyāmītyavadacchaiśave sa mām /
BhāMañj, 1, 909.2 yuddhakāle pradāsyāmi śatamapyakṣayaṃ sadā //
BhāMañj, 1, 943.1 ityuktvā tapatīṃ hṛṣṭaḥ pradadau vāsareśvaraḥ /
BhāMañj, 1, 1250.2 gobhūmihemalakṣyāṇi pradadau mandirāṇi ca //
BhāMañj, 1, 1343.2 akṣayyau ceṣudhī prādādrathaṃ ca nagaropamam //
BhāMañj, 5, 271.1 lubdhaḥ suyodhano rājyaṃ nāyuddhena pradāsyati /
BhāMañj, 5, 447.2 dattvā kanyāṃ ca tāṃ prādādgurave tanayāvadhi //
BhāMañj, 7, 14.2 hate 'rjune pradāsyāmi paśyatāṃ sarvabhūbhujām //
BhāMañj, 7, 540.1 vṛddhakṣattraḥ pitā prādādvaramasya kṣitau śiraḥ /
BhāMañj, 7, 747.1 purā mahyaṃ pitā prādādastraṃ nārāyaṇoditam /
BhāMañj, 7, 769.2 durbhedyaṃ kavacaṃ prādāddivyaṃ duryodhanāya yaḥ //
BhāMañj, 13, 146.2 pradadau yasya saṃkhyāṃ ca yajñānāṃ na pracakṣate //
BhāMañj, 13, 459.1 devastaṃ viṣṇave prādādviṣṇuraṅgirase dadau /
BhāMañj, 13, 460.2 kṣupaśca manave prādāddaṇḍaṃ dharmasya guptaye //
BhāMañj, 13, 1250.2 prahṛṣṭastanayāṃ prādātprāpya tatsaṃnidhiṃ makhe //
BhāMañj, 13, 1561.2 nigadya capalāsīti pradadurna pratiśrayam //
BhāMañj, 13, 1624.2 upānahau ca pradadau prītaye vāsareśvaraḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 3.2 śukrasya śuddhiṃ balavarṇavīryamojaśca puṣṭiṃ pradadāti hema //
Garuḍapurāṇa
GarPur, 1, 5, 18.2 svāhāṃ prādātsa dakṣo 'pi śaśarīrāya vahnaye //
GarPur, 1, 6, 21.2 dve prādātsa kṛśāśvāya daśa dharmāya cāpyatha //
GarPur, 1, 6, 22.2 pradadau bahuputrāya suprabhāṃ bhāminīṃ tathā //
GarPur, 1, 6, 23.2 dakṣaḥ prādānmahādeva catasro 'riṣṭanemaye //
GarPur, 1, 6, 24.1 sa kṛśāśvāya ca prādāt suprajāṃ ca tathā jayām /
GarPur, 1, 48, 97.2 ṛtvigbhyaśca pradātavyā dakṣiṇā caiva śaktitaḥ //
GarPur, 1, 50, 64.2 pradadyādvātha puṣpādi sūktena puruṣeṇa tu //
GarPur, 1, 51, 7.1 apatyavijayaiśvaryasvargārthaṃ yatpradīyate /
GarPur, 1, 51, 8.1 īśvaraprīṇanārthāya brahmāvitsu pradīyate /
GarPur, 1, 54, 3.2 vibhajya sapta dvīpāni saptānāṃ pradadau nṛpaḥ //
GarPur, 1, 60, 18.2 trayaṃ vakre pradātavyamekaikaṃ skandhayornyaset //
GarPur, 1, 84, 36.2 pradadāvanujaiḥ sārdhaṃ svapitṛbhyastato dadau //
GarPur, 1, 89, 10.2 ta eva tuṣṭāḥ pitaraḥ pradāsyanti tavepsitam /
GarPur, 1, 93, 7.2 pātre pradīyate yattatsakalaṃ dharmalakṣaṇam //
GarPur, 1, 95, 15.1 sakṛtpradīyate kanyā haraṃstāṃ coradaṇḍabhāk /
GarPur, 1, 99, 17.2 hutaśeṣaṃ pradadyācca bhājaneṣu samāhitaḥ //
GarPur, 1, 99, 23.1 ucchiṣṭasannidhau piṇḍānpradadyāt pitṛyajñavat /
GarPur, 1, 99, 40.1 śastreṇa nihatānāṃ tu caturdaśyāṃ pradīyate /
GarPur, 1, 101, 5.3 suvarṇāni pradeyāni vāsāṃsi susumāni ca //
GarPur, 1, 120, 11.1 umāmaheśvaraṃ pūjya pradadyācca guḍādikam /
GarPur, 1, 122, 6.1 dvādaśyāmatha sampūjya pradadyāddvijabhojanam /
GarPur, 1, 143, 33.2 tacchrutvā pradadau sītā veṇīratnaṃ hanūmate //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 5.2 śulkaṃ pradāya kanyāyāḥ pratyādānaṃ vidhānataḥ /
Hitopadeśa
Hitop, 2, 112.12 tataḥ prātar evānena nāpitena svavadhūḥ kṣurabhāṇḍaṃ yācitā satī kṣuram ekaṃ prādāt /
Hitop, 2, 146.2 ādeyasya pradeyasya kartavyasya ca karmaṇaḥ /
Hitop, 4, 27.6 atha bhagavatā kruddhena varadānasyāvaśyakatayā vicāramūḍhayoḥ pārvatī pradattā /
Hitop, 4, 102.8 ādeyasya pradeyasya kartavyasya ca karmaṇaḥ /
Kathāsaritsāgara
KSS, 1, 1, 35.1 sa mahyaṃ bhavatīṃ prādāddharmādibhyo 'parāśca tāḥ /
KSS, 1, 6, 84.1 ityuktvā saiva me bījaṃ divyaṃ prādāttato mayā /
KSS, 1, 6, 163.2 cintitopasthitā rājñe sarvā vidyāḥ pradattavān //
KSS, 1, 7, 20.2 taṇḍulā me pradattāśca tatra devopajīvibhiḥ //
KSS, 2, 2, 179.2 prādānmahyamaputrāya tattavaivākhilaṃ dhanam //
KSS, 2, 3, 80.1 sā ca tasya pitur gehe pradeyā saṃprati sthitā /
KSS, 2, 4, 9.2 tebhyaḥ suvarṇalakṣaṃ ca pradadau pāritoṣikam //
KSS, 2, 4, 134.2 tatkālameva pradadau vaśīkārāya vāhanam //
KSS, 3, 1, 72.2 tatsenāpataye prādād antarjātavimānanām //
KSS, 3, 1, 128.1 avatīrya nabhomadhyāt pradattanayanotsavaḥ /
KSS, 3, 2, 85.1 pradattavastrābharaṇaḥ pragītavaracāraṇaḥ /
KSS, 3, 4, 125.1 paurohitye ca cakre taṃ pradattacchattravāhanam /
KSS, 3, 4, 261.2 rājñe kacchapanāthāya tāṃ prādāccaiṣa bhūpatiḥ //
KSS, 3, 4, 402.2 jāmāturnijarājyārdhaṃ pradattaṃ kāryavedinā //
KSS, 3, 5, 88.1 vatsarājo 'pi taṃ prāptaṃ pradattopāyanaṃ nṛpam /
KSS, 3, 6, 216.1 rājā pradattadānaḥ sann aputraḥ pāpaśuddhaye /
KSS, 4, 1, 85.2 hastadīpam iva prattaṃ praṇaṣṭaśrīgaveṣaṇe //
KSS, 4, 2, 33.2 svastyastu te pradatto 'si lokāya draviṇārthine //
KSS, 4, 2, 69.2 pradattasaviśeṣārthaṃ prajighāya nijaṃ gṛham //
KSS, 5, 2, 135.1 śivāvakīrṇapiśitaprattasaṃdhyāmahābali /
KSS, 5, 2, 198.2 pradattaṃ tena ca sukhaṃ sthitāsmi sasutādhunā //
KSS, 5, 3, 278.2 tena prattāścaitā drutam akhilāḥ pariṇayasvāsmān //
KSS, 6, 1, 92.2 devapitratithiprattaśeṣaṃ pramitam aśnatoḥ //
Kālikāpurāṇa
KālPur, 54, 18.1 dhūpādikaṃ pradadyāt tu modakaṃ pāyasaṃ tathā /
KālPur, 55, 74.2 pūrvoktaṃ cānyadapyasyai pradadyātpāyasaṃ tathā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 191.2 bhaktebhyaś ca pradātavyaṃ dhārmikebhyaḥ punaḥ punaḥ //
Mātṛkābhedatantra
MBhT, 1, 13.1 tataḥ parīkṣā kartavyā pradadyāt pāvakopari /
MBhT, 5, 4.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ sureśvari //
MBhT, 5, 7.2 ṣaḍaṅgadhūpaṃ deveśi pradadyāc ca punaḥ punaḥ //
MBhT, 6, 26.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathocitam //
MBhT, 6, 27.2 tathā vastraṃ pradātavyaṃ sarvakalyāṇahetave //
MBhT, 6, 29.1 sāmiṣānnaṃ pradātavyaṃ paramānnaṃ saśarkaram /
MBhT, 8, 16.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ sureśvari //
MBhT, 9, 8.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ nivedayet //
MBhT, 10, 12.1 mahiṣādi pradātavyaṃ divyavīramate sthitaḥ /
MBhT, 10, 15.1 vatsarānte pradātavyaṃ balim ekaṃ sureśvari /
MBhT, 11, 34.2 pradadyād bahuyatnena brāhmaṇe vedapārage //
MBhT, 12, 64.1 svarṇapīṭhaṃ pradātavyaṃ caturaṅgulivistṛtam /
MBhT, 12, 64.2 bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathoditam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 4.1 tasmāt sarvān pradāsyāmi varān ye manasi sthitāḥ /
Narmamālā
KṣNarm, 1, 86.1 sa prāpya pradadau dīrghāṃ śaratṣaṇmāsakalpanām /
KṣNarm, 1, 105.1 śiśire yasya nāṅgāraṃ pradaduḥ prātiveśminaḥ /
KṣNarm, 2, 98.2 pradadau māsavṛttyaiva te mayā tadgṛhe dhṛtāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 18.1 dīptāṃśustapasā tena toṣitaḥ pradadau punaḥ /
Rasamañjarī
RMañj, 3, 21.1 strī tu striye pradātavyā klībe klībaṃ tathaiva ca /
RMañj, 6, 33.1 maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /
RMañj, 6, 105.1 pradadyādrogiṇe tīvramohavismṛtiśāntaye /
RMañj, 6, 213.1 sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak /
RMañj, 6, 214.1 māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ /
RMañj, 6, 340.2 dinānte ca pradātavyamannaṃ vā mudgayūṣakam //
RMañj, 6, 345.1 takraudanaṃ pradātavyamicchābhedī yathecchayā /
RMañj, 9, 27.2 khāne pāne pradātavyaṃ striyaṃ vā puruṣaṃ tathā //
RMañj, 9, 29.2 khāne pāne pradātavyaṃ vaśīkaraṇamuttamam //
RMañj, 9, 62.1 nasye pāne pradātavyā labhate sutamaṅganā /
Rasaprakāśasudhākara
RPSudh, 1, 89.2 caturthenātha bhāgena grāsa evaṃ pradīyate //
RPSudh, 2, 26.1 puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca /
RPSudh, 2, 26.2 puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ //
RPSudh, 3, 57.1 tasyās tv adhordhvaṃ pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā /
RPSudh, 4, 72.2 peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate //
RPSudh, 4, 74.2 puṭāstatra pradeyāśca sindūrābhaṃ prajāyate //
RPSudh, 11, 20.1 vālukāgniṃ pradadyācca svāṃgaśītaṃ samuddharet /
RPSudh, 11, 107.1 māṣamātraṃ pradātavyaṃ caturthāṃśena rūpyakam /
RPSudh, 12, 13.1 lavaṃgakṛṣṇāgarukeśarāṇāṃ palaṃ pradadyāddaśabhāgadugdham /
RPSudh, 12, 15.1 sitā pradeyā daśapālikātra pākaṃ vidadhyādapi cāgniyogāt /
Rasaratnasamuccaya
RRS, 6, 61.1 rasaśāstraṃ pradātavyaṃ viprāṇāṃ dharmahetave /
RRS, 10, 59.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
RRS, 14, 37.1 marīcairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /
RRS, 16, 21.1 pūrvoditeṣu rogeṣu pradadīta bhiṣagvaraḥ /
RRS, 16, 76.2 pathyamatra pradātavyaṃ svalpājyaṃ dadhitakrayuk //
Rasaratnākara
RRĀ, R.kh., 5, 22.2 strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //
RRĀ, R.kh., 10, 35.1 kṣīrāśine pradātavyaṃ rasāyanavate nare /
RRĀ, V.kh., 6, 112.1 śuddhasūte pradātavyaṃ pakvamūṣodareṇa tat /
RRĀ, V.kh., 7, 112.2 trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā //
RRĀ, V.kh., 8, 7.2 drute vaṅge pradātavyaṃ prativāpaṃ ca secayet //
RRĀ, V.kh., 8, 48.2 drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt //
RRĀ, V.kh., 8, 129.2 pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam //
RRĀ, V.kh., 9, 108.2 drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 9, 131.2 kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //
RRĀ, V.kh., 14, 14.1 ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam /
RRĀ, V.kh., 14, 60.1 tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet /
RRĀ, V.kh., 16, 74.0 drute tāmre pradātavyaṃ tattāraṃ jāyate śubham //
RRĀ, V.kh., 20, 138.3 tāravedhaḥ pradātavyo divyaṃ bhavati kāṃcanam //
Rasendracintāmaṇi
RCint, 7, 56.1 strī tu strīṇāṃ pradātavyā klībe klībaṃ tathaiva ca /
Rasendracūḍāmaṇi
RCūM, 5, 157.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
RCūM, 14, 63.2 pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam //
RCūM, 14, 219.2 tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //
RCūM, 16, 52.1 evaṃ ca pañcamo grāsaḥ pradātavyo'ṣṭamāṃśataḥ /
RCūM, 16, 84.2 pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake /
Rasendrasārasaṃgraha
RSS, 1, 184.2 aruṇābhamadhaḥ pātraṃ tāvajjvālā pradīyate //
RSS, 1, 203.3 puṭatrayaṃ pradātavyaṃ tatastu śodhitaṃ bhavet //
RSS, 1, 313.1 yathā yathā pradīyante puṭāḥ subahuśo yadi /
Rasādhyāya
RAdhy, 1, 52.2 muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam /
RAdhy, 1, 119.1 pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ /
RAdhy, 1, 225.2 tena lepaḥ pradātavyo jaḍapattrasya pakṣayoḥ //
RAdhy, 1, 346.1 liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam /
RAdhy, 1, 349.2 liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam //
Rasārṇava
RArṇ, 7, 7.2 puṭatrayaṃ pradātavyaṃ taddvayaṃ śodhitaṃ bhavet //
RArṇ, 15, 88.1 truṭitruṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ /
RArṇ, 15, 167.2 mūṣālepaḥ pradātavyo dagdhaśaṅkhādicūrṇakaḥ //
RArṇ, 16, 23.0 paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca //
Ratnadīpikā
Ratnadīpikā, 1, 14.2 strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 26.2 jalaṃ nirmalaṃ dīpanaṃ pācanaṃ ca pradatte balaṃ buddhimedhāyuṣaṃ ca //
Skandapurāṇa
SkPur, 1, 7.2 pradattamāsanaṃ bheje sarvadharmasamanvitaḥ //
SkPur, 6, 7.1 sakṛtkanyāḥ pradīyante sakṛdagniśca jāyate /
SkPur, 6, 7.2 sakṛdrājāno bruvate sakṛdbhikṣā pradīyate //
SkPur, 8, 17.2 rūpiṇī darśanaṃ prādāduvācedaṃ ca tāndvijān //
SkPur, 9, 12.2 varaṃ brūta pradāsyāmi suniścintya sa ucyatām //
SkPur, 12, 55.2 na hi kaścin naro grāha pradattaṃ punarāharet //
SkPur, 13, 54.2 prādātparamadeveśaḥ apaśyaṃste tadā prabhum //
SkPur, 19, 8.2 umāpatirvaraṃ prādātsa ca vavre sutaṃ śubham //
SkPur, 21, 15.3 yadyattvaṃ vṛṇuṣe kāmaṃ sarvaṃ tat pradadāni te //
SkPur, 23, 43.2 veṣṭayitvā ca sūtreṇa devebhyaḥ pradadau vibhuḥ //
SkPur, 25, 57.2 sṛṣṭvā nandīśvaragṛhaṃ pradāya ca mahāmanāḥ /
Tantrāloka
TĀ, 8, 304.2 māyābilātpradatte puṃsāṃ niṣkṛṣya niṣkṛṣya //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 40.2 viśeṣārghyaṃ pradātavyam ātmānaṃ ca samarpayet //
Ānandakanda
ĀK, 1, 3, 99.2 toṣayitvā pradadyācca vastrābharaṇadakṣiṇāḥ //
ĀK, 1, 4, 380.1 abhāve ghanasatvasya kāntasatvaṃ pradīyate /
ĀK, 1, 6, 51.1 ayutāyuṣkaraḥ sūto viṣṇutāṃ pradadāti ca /
ĀK, 1, 15, 330.1 tāśca prītāḥ svabhaktebhyo bhaktebhyaḥ pradaduśca te /
ĀK, 1, 24, 78.2 truṭi truṭi pradātavyaṃ gandhakaṃ ca punaḥ punaḥ //
ĀK, 1, 24, 158.1 mūṣāmadhye pradātavyaṃ dagdhaśaṅkhādicūrṇakam /
ĀK, 1, 26, 232.1 gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
ĀK, 2, 4, 53.2 pathyamatra pradātavyaṃ gavyaṃ takraṃ ca bhaktakam //
Āryāsaptaśatī
Āsapt, 2, 168.1 kiṃcitkarkaśatām anu rasaṃ pradāsyan nisargamadhuraṃ me /
Āsapt, 2, 366.1 pradadāti nāparāsāṃ praveśam api pīnatuṅgajaghanorūḥ /
Āsapt, 2, 547.1 śirasi caraṇaprahāraṃ pradāya niḥsāryatāṃ sa te tad api /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 25.1 ityevamuktvā pradadau sa tasmai hiraṇyanetrāya sutaṃ prasannaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 33.2 varaṃ pradātuṃ pravadantameva varaṃ vṛṇīṣveti sa mūḍhabuddhiḥ //
ŚivaPur, Dharmasaṃhitā, 4, 39.1 ārādhayāmāsur atīva gatvā tatastu hṛṣṭaḥ pradadau varāṃstu /
Śukasaptati
Śusa, 3, 3.3 śukaḥ sa rājā labdhopāyastadvimalabhāryādvayaṃ pṛthakpṛthaksaṃsthāpya pṛṣṭavān kiṃ yuvayoḥ pāṇigrahaṇe bhartrā vibhūṣaṇaṃ pradattaṃ dhanaṃ ca /
Śusa, 4, 2.8 tasmai kanyā pradattā /
Śusa, 6, 12.8 tānpañca maṇḍakāntasmai sa pradadau /
Śyainikaśāstra
Śyainikaśāstra, 5, 25.1 laghu rucyaṃ pradātavyaṃ yathā pariṇamettathā /
Śyainikaśāstra, 5, 28.2 pradeyamathavā vahnicūrṇaṃ tadupaśāntaye //
Śyainikaśāstra, 5, 30.1 pradeyaṃ navanītena dhenvā vā māṃsamiṣyate /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 17.2 hemapatrāṇi teṣāṃ ca pradadyādantarāntaram //
ŚdhSaṃh, 2, 11, 18.2 pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ //
ŚdhSaṃh, 2, 12, 36.2 etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate //
ŚdhSaṃh, 2, 12, 67.1 prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam /
ŚdhSaṃh, 2, 12, 81.1 dūrvāyāḥ svarasaṃ nasye pradadyāccharkarāyutam /
ŚdhSaṃh, 2, 12, 103.1 svāṅgaśītaṃ rasaṃ jñātvā pradadyāllokanāthavat /
ŚdhSaṃh, 2, 12, 105.1 vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā /
ŚdhSaṃh, 2, 12, 186.1 kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet /
ŚdhSaṃh, 2, 12, 292.1 gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 10.2 striyaḥ strīṇāṃ pradātavyāḥ klībe klībaṃ tathaiva ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 5.3 lāvakaḥ puṭako jñeyaḥ pradattaḥ saptadhāḍhakaiḥ //
Bhāvaprakāśa
BhPr, 6, 8, 176.1 striyaḥ strībhyaḥ pradātavyāḥ klībaṃ klībe prayojayet /
BhPr, 7, 3, 176.2 etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //
Gheraṇḍasaṃhitā
GherS, 3, 96.2 kulīnāya pradātavyaṃ bhogamuktipradāyakam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 53.1 tatas tuṣṭaḥ śivaḥ prādāt tebhyaḥ sattvamayaṃ mṛgam /
GokPurS, 6, 61.3 tavābhīṣṭaṃ pradāsyāmi rājan brūhi manogatam //
GokPurS, 7, 20.2 yajñaṃ kṛtvā tadā rāmas tasmai prādād vasundharāṃ //
GokPurS, 7, 21.1 tāṃ bhūmiṃ kaśyapo rājan brāhmaṇebhyaḥ pradattavān /
GokPurS, 8, 64.3 candrāya pradadau dakṣaḥ saptaviṃśati kanyakāḥ //
GokPurS, 8, 82.3 siddhim icchāmi bhagavan parāṃ siddhiṃ pradehi me //
GokPurS, 10, 31.1 svasyākṛtiḥ kumāro 'bhūd gauryai taṃ pradadau śivaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 21.1 guñjāmātraṃ pradātavyaṃ vaṅgabhasma subhakṣitam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 21.1 yathā yathā pradīyante puṭāśca bahavo'yasi /
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 2.0 upari pātraṃ dattvā mudrayitvā tadupari gomayaṃ jalaṃ kiṃcit pradātavyaṃ yāmadvayaṃ cullyāṃ pacet //
Haribhaktivilāsa
HBhVil, 2, 105.1 atha natvāmbupānārthaṃ pradāyācamanāni ca /
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 5.2 kalāṃśaṃ ṭaṅkaṇaṃ dattvā madhye kiṃcit pradīyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 50.1 kṣatriyo 'pi suvarṇasya pañcamāṣān pradāya tu /
Rasakāmadhenu
RKDh, 1, 1, 171.2 mṛdbhāgatrayasaṃyuktaṃ kiṃcit kupyaṃ pradīyate //
RKDh, 1, 1, 242.1 mūṣālepaḥ pradātavyo dagdhaśaṃkhādicūrṇataḥ /
RKDh, 1, 1, 249.3 tatra sarvaṃ pradātavyaṃ ghanaghātena tāḍayet //
RKDh, 1, 2, 32.1 govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /
Rasasaṃketakalikā
RSK, 2, 61.1 dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /
RSK, 4, 58.2 ghṛtamalpaṃ pradātavyaṃ śvitrakuṣṭhī varo bhavet //
RSK, 4, 82.1 guñjāmātraṃ pradātavyo viṇmūtraśiraso grahe /
Rasataraṅgiṇī
RTar, 4, 17.2 cullyāṃ nidhāyāgnimatha pradadyādetanmataṃ vai khalu bhasmayantram //
Rasārṇavakalpa
RAK, 1, 413.2 tāmbūlena pradātavyaṃ cāturjātakasaṃyutam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 134.1 ahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṣyati tasmai tasmai tatpradāsyāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 72.1 yatkiṃcitkriyate jāpyaṃ yacca dānaṃ pradīyate /
SkPur (Rkh), Revākhaṇḍa, 26, 145.2 vaiśākhe lavaṇaṃ deyaṃ jyeṣṭhe cājyaṃ pradīyate //
SkPur (Rkh), Revākhaṇḍa, 26, 150.2 tasmai sarvaṃ tu viprāya ācāryāya pradīyate //
SkPur (Rkh), Revākhaṇḍa, 26, 162.1 tathā me patiputrāṇām aviyogaḥ pradīyatām /
SkPur (Rkh), Revākhaṇḍa, 27, 10.2 brahmarṣe gaccha cedānīṃ tvamāśīrvādaḥ pradīyatām //
SkPur (Rkh), Revākhaṇḍa, 38, 63.1 na tacchāstraṃ yanna viprapraṇītaṃ na tad dānaṃ yanna viprapradeyam /
SkPur (Rkh), Revākhaṇḍa, 39, 18.2 vidhinā ye pradāsyanti teṣāṃ vāsastriviṣṭape //
SkPur (Rkh), Revākhaṇḍa, 45, 34.3 tamevāsmai pradāsyāmi yastvayā kathito varaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 36.2 viṣṇuvarjaṃ pradāsyāmi yattavābhimataṃ priyam //
SkPur (Rkh), Revākhaṇḍa, 50, 41.1 asamarthe tato dānaṃ na pradeyaṃ kadācana /
SkPur (Rkh), Revākhaṇḍa, 51, 30.1 nyāsaṃ kṛtvā tu pūrvoktaṃ pradadyād aṣṭapuṣpikām /
SkPur (Rkh), Revākhaṇḍa, 51, 52.2 śakaṭaṃ yaḥ pradadyādvā saptadhānyaprapūritam //
SkPur (Rkh), Revākhaṇḍa, 56, 39.2 jalena tilamātreṇa pradadyād añjalitrayam //
SkPur (Rkh), Revākhaṇḍa, 69, 11.1 vastrayugmaṃ pradātavyaṃ lohitaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 72, 56.2 maṇināge nṛpaśreṣṭha yacca dānaṃ pradīyate //
SkPur (Rkh), Revākhaṇḍa, 73, 12.1 vidhinā ca pradadyād yo vidhinā yastu gṛhṇate /
SkPur (Rkh), Revākhaṇḍa, 78, 18.1 chatraṃ tatra pradātavyaṃ brāhmaṇe śubhalakṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 78, 22.1 dīpaṃ bhaktyā pradātavyaṃ nṛtyaṃ gītaṃ ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 84, 16.1 kapim āliṅgayāmāsa varaṃ tasmai pradattavān /
SkPur (Rkh), Revākhaṇḍa, 85, 77.2 aṅghriḥ pradīyatāṃ skandhe madīye hayamāruha //
SkPur (Rkh), Revākhaṇḍa, 90, 93.1 bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ striyaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 94.1 ekametatpradātavyaṃ na bahūnāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 92, 17.1 vidhānoktadvijāgryāya ye pradāsyanti bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 24.2 pradadyādyamarājo me prīyatāmityudīrayan //
SkPur (Rkh), Revākhaṇḍa, 97, 163.2 tiladhenuḥ pradātavyā mahiṣyaśca tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 142, 49.2 mayā pradattā deveśa rukmiṇī tava keśava //
SkPur (Rkh), Revākhaṇḍa, 142, 58.2 pradadau dvādaśa grāmāṃstebhyastatra janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 6.2 kaścid asmatkule 'smākaṃ piṇḍamatra pradāsyati //
SkPur (Rkh), Revākhaṇḍa, 146, 69.1 atra tīrthe suto 'bhyetya snātvā toyaṃ pradāsyati /
SkPur (Rkh), Revākhaṇḍa, 153, 7.2 ravitīrthe pradattānāṃ dānānāṃ phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 168, 9.2 svasutāṃ pradadau rājanmudā viśravase nṛpa //
SkPur (Rkh), Revākhaṇḍa, 178, 29.2 gaṅgāvahe tu yaḥ śrāddhaṃ śaṅkhoddhāre pradāsyati //
SkPur (Rkh), Revākhaṇḍa, 180, 17.2 sarvānkāmānpradāsyanti prītā me 'dya pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 55.2 ṣaṭtriṃśadgrāmasāhasraṃ prādāttebhyaḥ śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 38.1 snātvā revājale puṇye pradadyādadhikaṃ vratī /
SkPur (Rkh), Revākhaṇḍa, 222, 9.2 prādād ihāmutrikīṃ tu śuddhiṃ sālokyamātmakam //
SkPur (Rkh), Revākhaṇḍa, 223, 5.1 pratyakṣaḥ pradadau tebhyas tvabhīṣṭaṃ varamuttamam /
SkPur (Rkh), Revākhaṇḍa, 232, 54.1 yatpradattamidaṃ puṇyaṃ purāṇaṃ vācyate dvijaiḥ /
Sātvatatantra
SātT, 2, 7.2 bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai //
Uḍḍāmareśvaratantra
UḍḍT, 1, 30.1 guggulaṃ pradaded dhūpaṃ ghṛtamiśraṃ samantataḥ /
UḍḍT, 1, 46.2 eṣa dhūpaḥ pradātavyaḥ śatrugotrasya madhyataḥ //
UḍḍT, 1, 59.3 anne pāne pradātavyaṃ ripusainyavināśanam //
UḍḍT, 2, 34.1 khāne pāne pradātavyam unmattaḥ syān na saṃśayaḥ /
UḍḍT, 2, 37.1 khāne pāne pradātavyaṃ mantreṇānena mantritam /
UḍḍT, 2, 51.2 chāyāyāṃ vaṭikā kāryā pradeyā khānapānataḥ //
UḍḍT, 3, 4.2 svasthīkāre pradātavyā jayā tu madhuyaṣṭikā //
UḍḍT, 8, 12.12 anyac ca śvetakaravīramūlaśvetagirikarṇikāmūlahevacanāṅbhīkṛtajātāñjalī pañcamalasamāyuktā khāne pāne pradātavyā maraṇāntaṃ vaśīkaraṇam //
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
Yogaratnākara
YRā, Dh., 14.1 hemapatrāṇi lepyāni pradadyāduttarottaram /
YRā, Dh., 15.1 pradadyātkukkuṭapadaṃ pañcabhirgomayopalaiḥ /
YRā, Dh., 79.2 kāntābhāve pradātavyaṃ rūpyamityāha bhairavaḥ //
YRā, Dh., 129.1 dhānyābhraṃ meghanādaiḥ kadalighanajalaiṣṭaṅkaṇāṅkolatoyaiḥ khalve saṃmardya gāḍhaṃ tadanu gajapuṭāndvādaśaivaṃ pradadyāt /
YRā, Dh., 211.1 cūrṇaṃ pradeyaṃ ca palaṃ mardane taptakhalvake /
YRā, Dh., 357.1 gomūtraṃ tu pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 4.1 asāvetatta ity ekam udakāñjaliṃ pradāya /