Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 26, 8.1 pradīpte naraśārdūla prayacchāmi nṛpātmaja /
Rām, Bā, 53, 22.2 nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ //
Rām, Ay, 51, 19.2 pradīptam iva śokena viveśa sahasā gṛham //
Rām, Ār, 1, 2.2 yathā pradīptaṃ durdharṣaṃ gagane sūryamaṇḍalam //
Rām, Ār, 19, 20.1 rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ /
Rām, Ār, 22, 6.1 vyājahruś ca pradīptāyāṃ diśi vai bhairavasvanam /
Rām, Ār, 24, 12.2 rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ //
Rām, Ār, 25, 3.1 tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā /
Rām, Ār, 28, 25.2 kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā //
Rām, Ār, 28, 26.1 kharabāhupramuktā sā pradīptā mahatī gadā /
Rām, Ki, 33, 2.1 kruddhaṃ niḥśvasamānaṃ taṃ pradīptam iva tejasā /
Rām, Ki, 34, 1.1 tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā /
Rām, Su, 7, 12.2 sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā //
Rām, Su, 7, 29.2 arcirbhir bhūṣaṇānāṃ ca pradīptetyabhyamanyata //
Rām, Su, 8, 5.1 tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam /
Rām, Su, 9, 17.2 pānabhūmir vinā vahniṃ pradīptevopalakṣyate //
Rām, Su, 13, 6.1 pradīptām iva tatrastho mārutiḥ samudaikṣata /
Rām, Su, 13, 8.2 sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ //
Rām, Su, 36, 27.1 cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati /
Rām, Su, 51, 5.2 lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām //
Rām, Su, 51, 9.1 lāṅgūlena pradīptena rākṣasāṃstān apātayat /
Rām, Su, 51, 21.2 lāṅgūlena pradīptena sa eṣa pariṇīyate //
Rām, Su, 51, 29.2 pradīpto 'gnir ayaṃ kasmānna māṃ dahati sarvataḥ //
Rām, Su, 51, 39.2 pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī //
Rām, Su, 52, 6.1 tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ /
Rām, Su, 52, 9.1 pradīptam agniṃ pavanasteṣu veśmasu cārayat //
Rām, Su, 56, 135.1 pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām /
Rām, Su, 65, 13.1 sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati /
Rām, Yu, 9, 5.2 abruvan rāvaṇaṃ sarve pradīptā iva tejasā //
Rām, Yu, 10, 17.2 na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā //
Rām, Yu, 26, 16.3 teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ //
Rām, Yu, 32, 28.1 te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ /
Rām, Yu, 47, 30.1 bhāti rākṣasarājo 'sau pradīptair bhīmavikramaiḥ /
Rām, Yu, 55, 71.2 babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgnir iva pradīptaḥ //
Rām, Yu, 55, 97.1 taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasam /
Rām, Yu, 55, 121.1 taṃ vajrajāmbūnadacārupuṅkhaṃ pradīptasūryajvalanaprakāśam /
Rām, Yu, 58, 41.1 tānyāyatākṣāṇyagasaṃnibhāni pradīptavaiśvānaralocanāni /
Rām, Yu, 59, 103.1 tam āgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam /
Rām, Yu, 61, 31.1 tayoḥ śikharayor madhye pradīptam atulaprabham /
Rām, Yu, 62, 22.2 lokasyāsya kṣaye ghore pradīpteva vasuṃdharā //
Rām, Yu, 88, 55.1 atha pradīptair nārācair musalaiścāpi rāvaṇaḥ /
Rām, Yu, 88, 57.2 antarikṣāt pradīptāgrā nipetur dharaṇītale //
Rām, Yu, 91, 12.2 pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ //
Rām, Yu, 95, 13.2 krodhajenāgninā saṃkhye pradīpta iva cābhavat //
Rām, Utt, 4, 18.1 vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ /
Rām, Utt, 27, 39.1 tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām /
Rām, Utt, 28, 28.2 yeṣāṃ niśvāsavātena pradīptam iva saṃyugam //
Rām, Utt, 67, 14.2 divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram //
Rām, Utt, 72, 5.2 yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati //