Occurrences

Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Vaitānasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasamañjarī
Rasārṇava
Skandapurāṇa
Ānandakanda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 1.1 yathā hi tūlam aiṣīkam agnau protaṃ pradīpyate /
Jaiminīyabrāhmaṇa
JB, 1, 21, 6.0 yad apradīptāyāṃ samidhi juhoti sa sthāṇuḥ //
Vaitānasūtra
VaitS, 2, 3, 11.1 pradīptām abhijuhoti sajūr devena savitrā sajū rātryendravatyā /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 11.1 yasyā diśo bibhīyād yasmād vā tāṃ diśam ulmukam ubhayataḥ pradīptaṃ pratyasyen manthaṃ vā prasavyam āloḍyābhayaṃ mitrāvaruṇā mahyam astv arciṣā śatrūn dahataṃ pratītya /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 1.1 pradīptā ete 'gnayo bhavanti /
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
Buddhacarita
BCar, 5, 43.1 vigate divase tato vimānaṃ vapuṣā sūrya iva pradīpyamānaḥ /
BCar, 9, 41.1 jāmbūnadaṃ harmyamiva pradīptaṃ viṣeṇa saṃyuktamivottamānnam /
BCar, 9, 47.1 yaśca pradīptāccharaṇātkathaṃcinniṣkramya bhūyaḥ praviśettadeva /
BCar, 9, 71.1 evaṃvidhā dharmayaśaḥpradīptā vanāni hitvā bhavanānyatīyuḥ /
BCar, 13, 41.2 cūrṇāni cāmīkarakandarāṇāṃ kalpātyaye meruriva pradīptaḥ //
BCar, 13, 50.1 kaścitpradīptaṃ praṇidhāya cakṣurnetrāgnināśīviṣavaddidhakṣuḥ /
Carakasaṃhitā
Ca, Cik., 5, 138.1 pariveṣṭya pradīptāṃstu balvajānathavā kuśān /
Lalitavistara
LalVis, 2, 15.1 kleśāgninā pradīpte loke tvaṃ vīra meghavad vyāpya /
Mahābhārata
MBh, 1, 39, 15.1 tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam /
MBh, 1, 40, 4.1 tatastu te tad gṛham agninā vṛtaṃ pradīpyamānaṃ viṣajena bhoginaḥ /
MBh, 1, 47, 20.1 tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane /
MBh, 1, 50, 10.2 pradakṣiṇāvartaśikhaḥ pradīpto havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ //
MBh, 1, 52, 6.4 pradīptāgnau hutāḥ sarve ghorarūpā mahābalāḥ //
MBh, 1, 65, 37.1 tādṛśaṃ tapasā yuktaṃ pradīptam iva pāvakam /
MBh, 1, 99, 9.4 yamunātīravinyastān pradīptān iva pāvakān /
MBh, 1, 158, 28.3 pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat //
MBh, 1, 215, 11.121 pradīptaṃ khāṇḍavaṃ dṛṣṭvā ye sma tatra nivāsinaḥ /
MBh, 1, 221, 6.2 kathaṃ pradīptājjvalanād vimucyeran sutā mama /
MBh, 2, 28, 14.2 pradīptāni vyadṛśyanta sahadevabale tadā //
MBh, 2, 57, 11.1 pradīpya yaḥ pradīptāgniṃ prāk tvarannābhidhāvati /
MBh, 3, 12, 8.1 daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaśiroruham /
MBh, 3, 13, 106.2 dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām //
MBh, 3, 60, 12.1 tataḥ sā tīvraśokārtā pradīpteva ca manyunā /
MBh, 3, 84, 12.1 satataṃ śaradhārābhiḥ pradīptaṃ karṇapāvakam /
MBh, 3, 149, 7.2 pradīptam iva cākāśaṃ dṛṣṭvā bhīmo nyamīlayat //
MBh, 3, 203, 38.1 pradīpteneva dīpena manodīpena paśyati /
MBh, 3, 216, 10.1 te pradīptaśirodehāḥ pradīptāyudhavāhanāḥ /
MBh, 3, 216, 10.1 te pradīptaśirodehāḥ pradīptāyudhavāhanāḥ /
MBh, 3, 242, 14.1 astraśastrapradīpte 'gnau yadā taṃ pātayiṣyati /
MBh, 4, 52, 17.2 prāhiṇot pāṇḍuputrāya pradīptām aśanīm iva //
MBh, 4, 53, 1.2 yatraiṣā kāñcanī vedī pradīptāgniśikhopamā /
MBh, 5, 51, 15.1 api bāṇamayaṃ tejaḥ pradīptam iva sarvataḥ /
MBh, 5, 64, 8.2 mumūrṣavaḥ pāṇḍavāgnau pradīpte samānītā dhārtarāṣṭreṇa sūta //
MBh, 5, 80, 40.2 nidhāya hṛdaye manyuṃ pradīptam iva pāvakam //
MBh, 5, 136, 21.2 ulkābhir hi pradīptābhir vadhyate pṛtanā tava //
MBh, 5, 141, 26.1 pradīptāśca diśaḥ sarvā dhārtarāṣṭrasya mādhava /
MBh, 5, 181, 33.1 te śarāḥ svasamutthena pradīptāścitrabhānunā /
MBh, 5, 182, 13.1 tataḥ śreṇyaḥ śalabhānām ivogrāḥ samāpetur viśikhānāṃ pradīptāḥ /
MBh, 5, 188, 17.2 pradīpte 'gnau mahārāja roṣadīptena cetasā //
MBh, 6, BhaGī 11, 29.1 yathā pradīptaṃ jvalanaṃ pataṃgā viśanti nāśāya samṛddhavegāḥ /
MBh, 6, 96, 10.2 pradīptaṃ pāvakaṃ yadvat pataṃgāḥ kālacoditāḥ //
MBh, 7, 83, 20.2 śuśubhe sarvato rājan pradīpta iva kiṃśukaḥ //
MBh, 7, 87, 50.2 agnikalpair durādharṣaiḥ pradīptair iva pāvakaiḥ //
MBh, 7, 95, 7.3 vahner iva pradīptasya grīṣme śuṣkaṃ tṛṇolapam //
MBh, 7, 104, 8.1 bhīmavahneḥ pradīptasya mama putrān didhakṣataḥ /
MBh, 7, 114, 27.2 mahāvegān pradīptāgrānmumocādhirathiḥ śarān //
MBh, 7, 120, 86.1 pradīptolkam abhavaccāntarikṣaṃ deheṣu bhūrīṇyapatan vayāṃsi /
MBh, 7, 138, 14.1 mahādhanair ābharaṇaiśca divyaiḥ śastraiḥ pradīptair abhisaṃpatadbhiḥ /
MBh, 7, 138, 23.1 mahāvane dāva iva pradīpte yathā prabhā bhāskarasyāpi naśyet /
MBh, 7, 138, 23.2 tathā tavāsīd dhvajinī pradīptā mahābhaye bhārata bhīmarūpā //
MBh, 7, 138, 28.1 tena pradīptena tathā pradīptaṃ balaṃ tad āsīd balavad balena /
MBh, 7, 138, 28.1 tena pradīptena tathā pradīptaṃ balaṃ tad āsīd balavad balena /
MBh, 7, 139, 5.1 prādīpyanta diśaḥ sarvāḥ pradīpaistaiḥ samantataḥ /
MBh, 7, 154, 26.2 paraśvadhāstailadhautāśca khaḍgāḥ pradīptāgrāḥ paṭṭiśāstomarāśca //
MBh, 7, 154, 54.1 tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ pāśair yuktām antakasyeva rātrim /
MBh, 7, 170, 54.2 avākirat pradīptāgraiḥ śaraistair abhimantritaiḥ //
MBh, 8, 17, 19.2 mimardiśantas tvaritāḥ pradīptair iva parvataiḥ //
MBh, 8, 66, 6.2 pradīptam airāvatavaṃśasaṃbhavaṃ śiro jihīrṣur yudhi phalgunasya //
MBh, 8, 66, 16.1 tad uttameṣūn mathitaṃ viṣāgninā pradīptam arciṣmad abhikṣiti priyam /
MBh, 8, 68, 43.1 kanakottamasaṃkāśaḥ pradīpta iva pāvakaḥ /
MBh, 9, 16, 40.1 tatastu śaktiṃ rucirogradaṇḍāṃ maṇipravālojjvalitāṃ pradīptām /
MBh, 10, 3, 2.1 dahyamānastu śokena pradīptenāgninā yathā /
MBh, 10, 7, 22.1 pradīptanetrajihvāśca jvālāvaktrāstathaiva ca /
MBh, 11, 26, 41.1 te vidhūmāḥ pradīptāśca dīpyamānāśca pāvakāḥ /
MBh, 12, 17, 18.2 mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana //
MBh, 12, 18, 12.1 śriyaṃ hitvā pradīptāṃ tvaṃ śvavat saṃprati vīkṣyase /
MBh, 12, 47, 37.1 yo 'sau yugasahasrānte pradīptārcir vibhāvasuḥ /
MBh, 12, 49, 29.3 rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam //
MBh, 12, 74, 21.2 yathaikagehe jātavedāḥ pradīptaḥ kṛtsnaṃ grāmaṃ pradahet sa tvarāvān /
MBh, 12, 149, 83.1 pradīptāḥ putraśokena yathaivābuddhayastathā /
MBh, 12, 160, 52.1 aśmabhiścāpyavarṣanta pradīptaiśca tatholmukaiḥ /
MBh, 12, 171, 56.2 mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana //
MBh, 12, 195, 9.1 yathā pradīpaḥ purataḥ pradīptaḥ prakāśam anyasya karoti dīpyan /
MBh, 12, 195, 9.2 tatheha pañcendriyadīpavṛkṣā jñānapradīptāḥ paravanta eva //
MBh, 12, 268, 4.2 mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana //
MBh, 12, 276, 43.2 pradīptam iva śailāntaṃ kastaṃ deśaṃ na saṃtyajet //
MBh, 13, 70, 17.2 pitā pradīptāgnisamānatejā na tacchakyam anṛtaṃ vipra kartum //
MBh, 13, 74, 30.1 satyena sūryastapati satyenāgniḥ pradīpyate /
MBh, 13, 97, 15.2 śirastāvat pradīptaṃ me pādau caiva tapodhana /
MBh, 13, 141, 10.1 jagad vitimiraṃ cāpi pradīptam akarot tadā /
MBh, 14, 72, 4.2 hemamālī rukmakaṇṭhaḥ pradīpta iva pāvakaḥ //
MBh, 14, 72, 6.2 babhūvur arjunaścaiva pradīpta iva pāvakaḥ //
MBh, 15, 30, 3.2 rathaiśca nagarākāraiḥ pradīptajvalanopamaiḥ //
MBh, 18, 2, 19.2 jvalanena pradīptena samantāt pariveṣṭitam //
Mūlamadhyamakārikāḥ
MMadhKār, 10, 2.1 nityapradīpta eva syād apradīpanahetukaḥ /
Rāmāyaṇa
Rām, Bā, 26, 8.1 pradīpte naraśārdūla prayacchāmi nṛpātmaja /
Rām, Bā, 53, 22.2 nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ //
Rām, Ay, 51, 19.2 pradīptam iva śokena viveśa sahasā gṛham //
Rām, Ār, 1, 2.2 yathā pradīptaṃ durdharṣaṃ gagane sūryamaṇḍalam //
Rām, Ār, 19, 20.1 rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ /
Rām, Ār, 22, 6.1 vyājahruś ca pradīptāyāṃ diśi vai bhairavasvanam /
Rām, Ār, 24, 12.2 rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ //
Rām, Ār, 25, 3.1 tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā /
Rām, Ār, 28, 25.2 kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā //
Rām, Ār, 28, 26.1 kharabāhupramuktā sā pradīptā mahatī gadā /
Rām, Ki, 33, 2.1 kruddhaṃ niḥśvasamānaṃ taṃ pradīptam iva tejasā /
Rām, Ki, 34, 1.1 tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā /
Rām, Su, 7, 12.2 sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā //
Rām, Su, 7, 29.2 arcirbhir bhūṣaṇānāṃ ca pradīptetyabhyamanyata //
Rām, Su, 8, 5.1 tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam /
Rām, Su, 9, 17.2 pānabhūmir vinā vahniṃ pradīptevopalakṣyate //
Rām, Su, 13, 6.1 pradīptām iva tatrastho mārutiḥ samudaikṣata /
Rām, Su, 13, 8.2 sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ //
Rām, Su, 36, 27.1 cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati /
Rām, Su, 51, 5.2 lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām //
Rām, Su, 51, 9.1 lāṅgūlena pradīptena rākṣasāṃstān apātayat /
Rām, Su, 51, 21.2 lāṅgūlena pradīptena sa eṣa pariṇīyate //
Rām, Su, 51, 29.2 pradīpto 'gnir ayaṃ kasmānna māṃ dahati sarvataḥ //
Rām, Su, 51, 39.2 pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī //
Rām, Su, 52, 6.1 tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ /
Rām, Su, 52, 9.1 pradīptam agniṃ pavanasteṣu veśmasu cārayat //
Rām, Su, 56, 135.1 pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām /
Rām, Su, 65, 13.1 sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati /
Rām, Yu, 9, 5.2 abruvan rāvaṇaṃ sarve pradīptā iva tejasā //
Rām, Yu, 10, 17.2 na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā //
Rām, Yu, 26, 16.3 teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ //
Rām, Yu, 32, 28.1 te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ /
Rām, Yu, 47, 30.1 bhāti rākṣasarājo 'sau pradīptair bhīmavikramaiḥ /
Rām, Yu, 55, 71.2 babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgnir iva pradīptaḥ //
Rām, Yu, 55, 97.1 taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasam /
Rām, Yu, 55, 121.1 taṃ vajrajāmbūnadacārupuṅkhaṃ pradīptasūryajvalanaprakāśam /
Rām, Yu, 58, 41.1 tānyāyatākṣāṇyagasaṃnibhāni pradīptavaiśvānaralocanāni /
Rām, Yu, 59, 103.1 tam āgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam /
Rām, Yu, 61, 31.1 tayoḥ śikharayor madhye pradīptam atulaprabham /
Rām, Yu, 62, 22.2 lokasyāsya kṣaye ghore pradīpteva vasuṃdharā //
Rām, Yu, 88, 55.1 atha pradīptair nārācair musalaiścāpi rāvaṇaḥ /
Rām, Yu, 88, 57.2 antarikṣāt pradīptāgrā nipetur dharaṇītale //
Rām, Yu, 91, 12.2 pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ //
Rām, Yu, 95, 13.2 krodhajenāgninā saṃkhye pradīpta iva cābhavat //
Rām, Utt, 4, 18.1 vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ /
Rām, Utt, 27, 39.1 tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām /
Rām, Utt, 28, 28.2 yeṣāṃ niśvāsavātena pradīptam iva saṃyugam //
Rām, Utt, 67, 14.2 divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram //
Rām, Utt, 72, 5.2 yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati //
Saundarānanda
SaundĀ, 3, 24.2 taptakanakasadṛśaprabhayā sa babhau pradīpta iva sandhyayā ghanaḥ //
SaundĀ, 5, 41.2 kālāgninā vyādhijarāśikhena loke pradīpte sa bhavet pramattaḥ //
SaundĀ, 10, 49.1 athāpsaraḥsveva niviṣṭadṛṣṭī rāgāgnināntarhṛdaye pradīptaḥ /
SaundĀ, 14, 30.1 pradīpte jīvaloke hi mṛtyuvyādhijarāgnibhiḥ /
SaundĀ, 14, 30.2 kaḥ śayīta nirudvegaḥ pradīpta iva veśmani //
SaundĀ, 16, 54.2 evaṃ hi cittaṃ praśamaṃ niyacchet pradīpyamāno 'gnirivodakena //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 19.1 pacet pradīptair agnyābhaṃ pakvaṃ niṣpīḍya tadrasam /
AHS, Utt., 18, 5.1 tailasiktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ /
AHS, Utt., 36, 37.2 ato 'nyathā tu tvarayā pradīptāgāravad bhiṣak //
Daśakumāracarita
DKCar, 2, 4, 103.0 śrutvaitad baddhakalakale mahājane pituraṅge pradīptaśirasamāśīviṣaṃ vyakṣipam //
Divyāvadāna
Divyāv, 8, 206.0 nīlode mahāsamudre tārākṣo nāma rākṣasaḥ prativasati raktanetraḥ pradīptaśiroruho vikṛtacaraṇadaśananayanaḥ parvatāyatakukṣiḥ //
Divyāv, 13, 392.1 aśvatīrthako nāgo yām yāṃ diśaṃ gacchati tāṃ tāṃ diśamādīptāṃ pradīptāṃ samprajvalitāmekajvālībhūtāṃ paśyati //
Harivaṃśa
HV, 15, 36.2 pradīptacakro balavān nīpāntakaraṇo 'bhavat //
Kūrmapurāṇa
KūPur, 2, 44, 10.1 daṃṣṭrākarālavadanaḥ pradīptānalalocanaḥ /
Matsyapurāṇa
MPur, 166, 1.3 gabhastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān //
MPur, 174, 39.1 anyairbhujaiḥ pradīptāni bhujagāridhvajaḥ prabhuḥ /
Nāṭyaśāstra
NāṭŚ, 3, 95.2 kṣataṃ pradīptamāyastaṃ nimittaṃ siddhilakṣaṇam //
Suśrutasaṃhitā
Su, Sū., 5, 41.2 pradīptāgāravacchīghraṃ tatra kuryāt pratikriyām //
Su, Sū., 30, 19.1 pradīptam iva lokaṃ ca yo vā plutamivāmbhasā /
Su, Utt., 22, 15.1 nāsā pradīpteva ca yasya jantor vyādhiṃ tu taṃ dīptamudāharanti /
Tantrākhyāyikā
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 9.0 dāhaduḥkhaṃ ca pradīptāyāmayomayyāṃ bhūmāvasahamānāḥ kathaṃ tatra parānyātayeyuḥ //
Viṣṇupurāṇa
ViPur, 3, 12, 8.2 pradīptaṃ veśma na viśennārohecchikharaṃ taroḥ //
Śatakatraya
ŚTr, 3, 20.2 pradīpte kāmāgnau sudṛḍhataram āliṅgati vadhūṃ pratīkāraṃ vyādhaḥ sukham iti viparyasyati janaḥ //
Bhāratamañjarī
BhāMañj, 1, 1351.1 pradīptaśmaśrukeśānāṃ rakṣasāmupamākṣamam /
BhāMañj, 6, 208.2 pradīptāṃ prāhiṇodvegāduttarāyeṣuvarṣiṇe //
BhāMañj, 6, 334.1 hateṣu teṣu kupitaḥ pradīptāstro dhanaṃjayaḥ /
BhāMañj, 7, 765.1 nārāyaṇāstraniḥsṛtaiḥ pradīptāyudhamaṇḍalaiḥ /
BhāMañj, 13, 24.2 rākṣaso lohitagrīvaḥ pradīptākṣo babhūva saḥ //
BhāMañj, 13, 471.1 śīlavittocitaṃ śakraḥ pradīptavibhavaṃ purā /
Garuḍapurāṇa
GarPur, 1, 33, 9.1 jvālāmālāpradīptāya sahasrārāya cakṣuṣe /
GarPur, 1, 70, 5.2 suvarṇanārācaśatairivāntarbahiḥ pradīptairniśitāni bhānti //
Hitopadeśa
Hitop, 3, 141.4 tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rājahaṃsasainikā bahavo durgavāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ yataḥ /
Rasamañjarī
RMañj, 9, 101.2 cāturvarṇyapatākāśca pradīptāḥ puṣpacandanam //
RMañj, 10, 13.1 pradīptamiva lokaṃ ca yo'valuptamivāmbhasā /
Rasārṇava
RArṇ, 10, 56.2 ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ //
Skandapurāṇa
SkPur, 8, 32.1 daṃṣṭrākarālavadanaṃ pradīptānalalocanam /
Ānandakanda
ĀK, 1, 19, 218.1 pradīpto jāṭharo vahnirādāvannaṃ pacettataḥ /
ĀK, 1, 20, 125.2 pradīpto jāṭharo vahnirnādavyaktiśca jāyate //
Gheraṇḍasaṃhitā
GherS, 3, 75.1 yan nābhisthitam indragopasadṛśaṃ bījatrikoṇānvitaṃ tattvaṃ tejomayaṃ pradīptam aruṇaṃ rudreṇa yat siddhidam /
GherS, 3, 76.1 pradīpte jvalite vahnau yadi patati sādhakaḥ /
Haribhaktivilāsa
HBhVil, 5, 173.2 pradīptamaṇikuṭṭimāṃ kusumareṇupuñjojjvalāṃ smaret punar atandrito vigataṣaṭtaraṅgāṃ budhaḥ //
HBhVil, 5, 176.2 lolālakasphuritabhālatalapradīptagorocanātilakam uccalacillimālam //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 28.2 dhātvindriyāntaḥkaraṇaprasādaṃ dadyāc ca kāntiṃ dahanapradīptam //
HYP, Tṛtīya upadeshaḥ, 67.2 tenātyantapradīptas tu jvalano dehajas tathā //
Kokilasaṃdeśa
KokSam, 1, 84.1 bhūṣābhogiśvasitapavanaiḥ phālanetre pradīpte svinnasyendoramṛtapṛṣatairūrjitaṃ nirgaladbhiḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 38.1 brahmakūrco dahet sarvaṃ pradīptāgnir ivendhanam /
Rasakāmadhenu
RKDh, 1, 1, 158.1 pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam /
Rasataraṅgiṇī
RTar, 4, 12.1 pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 105.1 tacca sahasaiva mahatāgniskandhena sarvapārśveṣu sarvāvantaṃ niveśanaṃ pradīptaṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 38.2 pradīptaṃ sarvato dikṣu dahyate tripuraṃ param //