Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaratnasamuccaya
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Arthaśāstra
ArthaŚ, 1, 10, 18.2 kadāciddhi praduṣṭasya nādhigamyeta bheṣajam //
Carakasaṃhitā
Ca, Sū., 24, 5.1 praduṣṭabahutīkṣṇoṣṇairmadyairanyaiśca tadvidhaiḥ /
Ca, Vim., 2, 12.2 atimātrapraduṣṭāśca doṣāḥ praduṣṭām abaddhamārgās tiryaggacchantaḥ kadācideva kevalamasya śarīraṃ daṇḍavat stambhayanti tatastaṃ daṇḍālasakam asādhyaṃ bruvate /
Ca, Vim., 2, 12.2 atimātrapraduṣṭāśca doṣāḥ praduṣṭām abaddhamārgās tiryaggacchantaḥ kadācideva kevalamasya śarīraṃ daṇḍavat stambhayanti tatastaṃ daṇḍālasakam asādhyaṃ bruvate /
Ca, Vim., 2, 13.1 tatra sādhyamāmaṃ praduṣṭam alasībhūtam ullekhayed ādau pāyayitvā salavaṇamuṣṇaṃ vāri tataḥ svedanavartipraṇidhānābhyām upācared upavāsayeccainam /
Ca, Vim., 5, 6.1 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.1 tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.3 annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā anannābhilaṣaṇam arocakavipākau chardiṃ ca dṛṣṭvānnavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.3 annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā anannābhilaṣaṇam arocakavipākau chardiṃ ca dṛṣṭvānnavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Vim., 5, 6.11 praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām /
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.13 purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ sthūlagudaṃ ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.13 purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ sthūlagudaṃ ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 5, 6.14 svedavahānāṃ srotasāṃ medo mūlaṃ lomakūpāśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṃ lomaharṣaṃ ca dṛṣṭvā svedavahānyasya srotāṃsi praduṣṭānīti vidyāt //
Ca, Vim., 5, 6.14 svedavahānāṃ srotasāṃ medo mūlaṃ lomakūpāśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṃ lomaharṣaṃ ca dṛṣṭvā svedavahānyasya srotāṃsi praduṣṭānīti vidyāt //
Ca, Vim., 5, 7.3 srotāṃsi srotāṃsyevadhātavaśca dhātūneva pradūṣayanti praduṣṭāḥ /
Ca, Vim., 5, 7.4 teṣāṃ sarveṣāmeva vātapittaśleṣmāṇaḥ praduṣṭā dūṣayitāro bhavanti doṣasvabhāvāditi //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 4, 34.2 tābhyāṃ ca sattvaśarīrābhyāṃ duṣṭābhyāṃ vikṛtirupajāyate nopajāyate cāpraduṣṭābhyām //
Ca, Śār., 6, 18.2 vātādīnāṃ punardhātvantare kālāntare praduṣṭānāṃ vividhāśitapītīye'dhyāye vijñānānyuktāni /
Ca, Śār., 8, 17.1 yathoktena vidhinopasaṃskṛtaśarīrayoḥ strīpuruṣayor miśrībhāvam āpannayoḥ śukraṃ śoṇitena saha saṃyogaṃ sametyāvyāpannam avyāpannena yonāvanupahatāyām apraduṣṭe garbhāśaye garbham abhinirvartayatyekāntena /
Ca, Cik., 4, 98.1 rakte praduṣṭe hyavapīḍabandhe duṣṭapratiśyāyaśirovikārāḥ /
Ca, Cik., 4, 110.2 hetuṃ vṛddhiṃ saṃjñāṃ sthānaṃ liṅgaṃ pṛthak praduṣṭasya /
Mahābhārata
MBh, 1, 88, 3.3 krīṇīṣvaināṃstṛṇakenāpi rājan pratigrahaste yadi samyak praduṣṭaḥ //
MBh, 2, 57, 15.1 na śreyase nīyate mandabuddhiḥ strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 3, 6, 15.1 na śreyase nīyate 'jātaśatro strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 5, 35, 35.2 rājadviṣṭaṃ strīpumāṃsor vivādaṃ varjyānyāhur yaśca panthāḥ praduṣṭaḥ //
MBh, 5, 47, 72.1 tathograsenasya sutaṃ praduṣṭaṃ vṛṣṇyandhakānāṃ madhyagāṃ tapantam /
MBh, 6, BhaGī 1, 41.1 adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ /
MBh, 12, 35, 30.2 api sā pūyate tena na tu bhartā praduṣyate //
MBh, 12, 79, 19.2 atha cet sarvataḥ kṣatraṃ praduṣyed brāhmaṇān prati /
MBh, 12, 81, 8.2 ariśca mitraṃ bhavati mitraṃ cāpi praduṣyati //
MBh, 12, 104, 50.2 puruṣāṇāṃ praduṣṭānāṃ svabhāvo balavattaraḥ //
MBh, 12, 123, 16.1 durācārān yadā rājā praduṣṭānna niyacchati /
MBh, 12, 136, 13.1 amitro mitratāṃ yāti mitraṃ cāpi praduṣyati /
MBh, 12, 308, 146.1 yadā caite praduṣyanti rājan ye kīrtitā mayā /
MBh, 13, 10, 63.2 eteṣu kathayan rājan brāhmaṇo na praduṣyati //
MBh, 13, 133, 50.1 manasā tu praduṣṭena nagnāṃ paśyanti ye striyam /
Manusmṛti
ManuS, 9, 73.2 avṛttikarśitā hi strī praduṣyet sthitimaty api //
ManuS, 11, 178.1 sā cet punaḥ praduṣyet tu sadṛśenopamantritā /
Rāmāyaṇa
Rām, Yu, 11, 51.2 tatra mitraṃ praduṣyeta mithyā pṛṣṭaṃ sukhāgatam //
Saundarānanda
SaundĀ, 13, 52.1 dṛṣṭvaikaṃ rūpamanyo hi rajyate 'nyaḥ praduṣyati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 39.2 grāsagrāsāntayoḥ prāṇe praduṣṭe mātariśvani //
AHS, Sū., 27, 51.2 doṣāḥ praduṣṭā rudhiraṃ prapannās tāvaddhitāhāravihārabhāk syāt //
AHS, Utt., 1, 19.2 praduṣṭadhātor garbhiṇyāḥ stanyaṃ rogakaraṃ śiśoḥ //
AHS, Utt., 34, 23.1 na hi vātād ṛte yonir vanitānāṃ praduṣyati /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 175.1 agrajo 'varajāṃ bhāryāṃ svīkurvan na praduṣyati /
Kātyāyanasmṛti
KātySmṛ, 1, 709.2 uktād alpatare hīne krayo naiva praduṣyati //
KātySmṛ, 1, 739.1 svārthasiddhau praduṣṭeṣu sāmanteṣv arthagauravāt /
KātySmṛ, 1, 740.2 kartavyā na praduṣṭās tu rājñā dharmaṃ vijānatā //
Kūrmapurāṇa
KūPur, 2, 23, 5.1 sūtake tu sapiṇḍānāṃ saṃsparśo na praduṣyati /
Matsyapurāṇa
MPur, 42, 3.3 krīṇīṣvaināṃs tṛṇakenāpi rājanpratigrahaste yadi samyakpraduṣṭaḥ //
MPur, 132, 1.2 aśīleṣu praduṣṭeṣu dānaveṣu durātmasu /
Nāradasmṛti
NāSmṛ, 1, 2, 34.2 muktāvidrumaśaṅkhādyāḥ praduṣṭāḥ svāmigāminaḥ //
NāSmṛ, 2, 12, 61.1 praduṣṭatyaktadārasya klībasya kṣamakasya ca /
Suśrutasaṃhitā
Su, Sū., 16, 19.1 athāsyāpraduṣṭasyābhivardhanārtham abhyaṅgaḥ /
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Nid., 7, 14.2 vidāhyabhiṣyandiratasya jantoḥ praduṣṭamatyarthamasṛk kaphaśca //
Su, Nid., 7, 16.2 savyetarasmin yakṛti praduṣṭe jñeyaṃ yakṛddālyudaraṃ tadeva //
Su, Nid., 11, 15.2 doṣaḥ praduṣṭo rudhiraṃ sirāstu saṃpīḍya saṃkocya gatastvapākam //
Su, Nid., 11, 16.2 sravatyajasraṃ rudhiraṃ praduṣṭamasādhyametadrudhirātmakaṃ syāt //
Su, Nid., 11, 17.2 muṣṭiprahārādibhir ardite 'ṅge māṃsaṃ praduṣṭaṃ prakaroti śopham //
Su, Nid., 11, 18.2 praduṣṭamāṃsasya narasya bāḍham etad bhavenmāṃsaparāyaṇasya //
Su, Nid., 13, 23.2 abhighātāt praduṣṭo yo nakho rūkṣo 'sitaḥ kharaḥ //
Su, Śār., 7, 17.1 praduṣṭānāṃ hi doṣāṇāṃ mūrchitānāṃ pradhāvatām /
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Śār., 10, 32.3 doṣā dehe prakupyanti tataḥ stanyaṃ praduṣyati //
Su, Cik., 1, 32.2 vātapittapraduṣṭeṣu dīrghakālānubandhiṣu //
Su, Cik., 1, 56.2 pittapraduṣṭān gambhīrān dāhapākaprapīḍitān //
Su, Cik., 1, 72.2 abandhyānāṃ calasthānāṃ śuddhānāṃ ca praduṣyatām //
Su, Cik., 5, 4.1 tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam /
Su, Cik., 24, 109.2 bhuktaṃ viruddhamapyannaṃ vyāyāmānna praduṣyati //
Su, Ka., 3, 6.3 saṃdūṣayantyebhir atipraduṣṭān vijñāya liṅgair abhiśodhayettān //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 7, 7.2 nakhadantādibhistasmin gātre raktaṃ praduṣyati //
Su, Ka., 7, 43.2 śleṣmapraduṣṭo muṣṇāti saṃjñāṃ saṃjñāvahāśritaḥ //
Su, Utt., 6, 25.1 pakṣmadvayākṣibhruvam āśritastu yatrānilaḥ saṃcarati praduṣṭaḥ /
Su, Utt., 38, 5.2 mithyācāreṇa yāḥ strīṇāṃ praduṣṭenārtavena ca //
Su, Utt., 40, 116.2 pittaṃ praduṣṭaṃ tasyāśu raktātīsāram āvahet //
Su, Utt., 52, 5.1 prāṇo hyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsyasvanatulyaghoṣaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 19.2 tad ahar na praduṣyeta pūrveṣāṃ janmakāraṇāt //
YāSmṛ, 3, 269.1 apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret /
Garuḍapurāṇa
GarPur, 1, 105, 34.2 apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret //
GarPur, 1, 128, 8.1 upavāsaḥ praduṣyeta divāsvapnākṣamaithunāt /
GarPur, 1, 162, 3.1 tvagasṛkśleṣmamāṃsāni pradūṣyan rasamāśritam /
Rasaratnasamuccaya
RRS, 13, 1.1 kaṭvamlatīkṣṇalavaṇoṣṇavidāhirūkṣaiḥ pittaṃ praduṣṭam aśanair atisevitais taiḥ /
Ānandakanda
ĀK, 2, 8, 3.1 praduṣṭenopajātāni jantunopahatāni ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
Haribhaktivilāsa
HBhVil, 4, 154.2 chinnaṃ vā saṃdhitaṃ dagdham āvikaṃ na praduṣyati /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 41.2 na praduṣyanti darbhāś ca yajñeṣu camasā yathā //