Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rasārṇava
Skandapurāṇa
Ānandakanda
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 68, 13.53 evaṃ ye sma prapaśyāmo maharṣīn sūryavarcasaḥ /
MBh, 1, 68, 63.3 eko bhūtvā dvidhā bhūta iti vādaḥ pradṛśyate //
MBh, 1, 111, 25.1 so 'ham evaṃ viditvaitat prapaśyāmi śucismite /
MBh, 1, 146, 6.2 arthaśca tava dharmaśca bhūyān atra pradṛśyate //
MBh, 1, 194, 21.2 nānyam atra prapaśyāmi kāryopāyaṃ janādhipa //
MBh, 2, 25, 11.1 na cāpi kiṃcijjetavyam arjunātra pradṛśyate /
MBh, 3, 154, 28.2 prādṛśyata mahābāhuḥ savajra iva vāsavaḥ //
MBh, 3, 169, 5.2 kūṭaśaḥ sma pradṛśyante gātrāṇi kavacāni ca //
MBh, 3, 200, 22.2 karmaṇāṃ prākṛtānāṃ vai iha siddhiḥ pradṛśyate //
MBh, 4, 7, 3.2 siṃhonnatāṃso 'yam atīva rūpavān pradṛśyate ko nu nararṣabho yuvā //
MBh, 4, 23, 2.2 vinikīrṇaṃ pradṛśyeta tathā sūtā mahītale //
MBh, 5, 42, 11.1 tamo 'prakāśo bhūtānāṃ narako 'yaṃ pradṛśyate /
MBh, 5, 53, 1.3 yuddhe vināśaḥ kṣatrasya gāṇḍīvena pradṛśyate //
MBh, 5, 97, 4.2 ataḥ somasya hāniśca vṛddhiścaiva pradṛśyate //
MBh, 5, 136, 19.2 dhruvaṃ vināśo yuddhe hi kṣatriyāṇāṃ pradṛśyate //
MBh, 5, 159, 7.2 śva idānīṃ pradṛśyethāḥ puruṣo bhava durmate //
MBh, 6, 13, 28.2 uktā janapadā yeṣu dharmaścaikaḥ pradṛśyate //
MBh, 6, 66, 16.2 saṃghātāḥ sma pradṛśyante tatra tatra viśāṃ pate //
MBh, 7, 80, 22.2 dhvajaḥ sūrya ivābhāti somaścātra pradṛśyate //
MBh, 8, 57, 54.1 na saṃdadhāno na tathā śarottamān pramuñcamāno ripubhiḥ pradṛśyate /
MBh, 12, 57, 32.2 yasya rājñaḥ pradṛśyante sa rājā rājasattamaḥ //
MBh, 12, 91, 7.1 adharme vartamānānām arthasiddhiḥ pradṛśyate /
MBh, 12, 105, 26.2 phalam etat prapaśyāmi yathālabdhena vartaye //
MBh, 12, 120, 50.1 anītijaṃ yadyavidhānajaṃ sukhaṃ haṭhapraṇītaṃ vividhaṃ pradṛśyate /
MBh, 12, 211, 13.1 yat tad ekākṣaraṃ brahma nānārūpaṃ pradṛśyate /
MBh, 12, 224, 67.1 kṛte yuge yastu dharmo brāhmaṇeṣu pradṛśyate /
MBh, 12, 309, 53.2 prapaśya buddhicakṣuṣā pradṛśyate hi sarvataḥ //
MBh, 12, 313, 41.1 etat sarvaṃ prapaśyāmi tvayi buddhimatāṃ vara /
MBh, 12, 327, 72.1 pradṛśyantāṃ ca karmāṇi prāṇināṃ gatayastathā /
MBh, 13, 49, 28.1 dharmaśāstreṣu varṇānāṃ niścayo 'yaṃ pradṛśyate /
MBh, 13, 72, 8.1 manojñaṃ sarvabhūtebhyaḥ sarvaṃ tatra pradṛśyate /
MBh, 13, 87, 15.1 dvādaśyām īhamānasya nityam eva pradṛśyate /
MBh, 14, 72, 14.2 nainaṃ paśyāma saṃmarde dhanur etat pradṛśyate //
MBh, 15, 20, 8.2 tad upasthitam evātra vacanānte pradṛśyate //
MBh, 15, 31, 9.2 sā ca bāṣpāvilamukhī pradadarśa priyaṃ sutam //
Rāmāyaṇa
Rām, Ay, 78, 2.1 mahatīyam ataḥ senā sāgarābhā pradṛśyate /
Rām, Ki, 13, 22.1 tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate /
Rām, Su, 25, 29.1 yasyā hyevaṃvidhaḥ svapno duḥkhitāyāḥ pradṛśyate /
Rām, Su, 53, 7.1 vinaṣṭā jānakī vyaktaṃ na hyadagdhaḥ pradṛśyate /
Rām, Utt, 15, 12.1 tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ /
Rām, Utt, 47, 3.2 dhātrā yasyāstathā me 'dya duḥkhamūrtiḥ pradṛśyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 11.1 yatra lālāparikledamātraṃ gātre pradṛśyate /
Harivaṃśa
HV, 5, 44.2 pradadarśāgrato vainyaṃ pragṛhītaśarāsanam //
Kūrmapurāṇa
KūPur, 2, 1, 27.1 kaḥ saṃsārayatīśānaḥ ko vā sarvaṃ prapaśyati /
Liṅgapurāṇa
LiPur, 1, 12, 14.2 prapaśyanti mahādevaṃ tadbhaktās tatparāyaṇāḥ //
LiPur, 1, 54, 7.1 sa eva sukhavatyāṃ tu niśāntasthaḥ pradṛśyate /
LiPur, 1, 70, 261.1 śarvaryante pradṛśyante siddhimāśritya mānasīm /
LiPur, 2, 14, 32.1 pañcaviṃśatitattvātmā prapañce yaḥ pradṛśyate /
Matsyapurāṇa
MPur, 68, 4.1 bālānāṃ maraṇaṃ yatra kṣīrapāṇāṃ pradṛśyate /
MPur, 124, 28.1 vaivasvate saṃyamane udyansūryaḥ pradṛśyate /
MPur, 124, 40.1 ūrdhvaṃ śatasahasrāṃśuḥ sthitastatra pradṛśyate /
MPur, 126, 58.2 paurṇamāsyāṃ pradṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ //
Suśrutasaṃhitā
Su, Sū., 35, 11.2 hasato jalpato vāpi dantamāṃsaṃ pradṛśyate /
Su, Cik., 30, 34.1 vasante kṛṣṇasarpākhyā gonasī ca pradṛśyate /
Garuḍapurāṇa
GarPur, 1, 98, 9.1 yāvadvatsasya dvau pādau mukhaṃ yonyāṃ pradṛśyate /
Rasārṇava
RArṇ, 11, 142.1 pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate /
Skandapurāṇa
SkPur, 7, 36.1 tadadyāpi mahaddivyaṃ sarastatra pradṛśyate /
Ānandakanda
ĀK, 1, 5, 50.1 pārśve jyotiḥ pradṛśyeta ūrdhvaṃ dṛśyeta tena vai /
Śyainikaśāstra
Śyainikaśāstra, 2, 23.2 pratyakṣeṇārthakāmasya siddhigāne pradṛśyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 8.2 pūrṇahastāḥ pradṛśyante tatraiva bahavo janāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 56.1 yāvadvatsasya pādau dvau mukhaṃ yonyāṃ pradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 156, 9.1 yatra sthitaiḥ pradṛśyante vṛkṣāgrāṇi narottamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 86.1 śvabhrī tatra mahārāja jalamadhye pradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 198, 58.1 pradyotayaddiśaḥ sarvā liṅgaṃ mūle pradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 218, 23.2 nirgacchantaḥ pradṛśyante kalmaṣāyāḥ sahasraśaḥ //