Occurrences

Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Ānandakanda
Rasakāmadhenu

Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 3.2 anādṛtya vasatiṃ kumāraḥ pradudrāva /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 13.0 avasṛjya śūdraḥ pradravet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 1, 1.2 na māṃ tvaṃ vettha pradrava //
Jaiminīyabrāhmaṇa
JB, 1, 83, 6.0 sa sṛṣṭa udaṅ prādravat //
JB, 1, 108, 8.0 so 'gnir ujjitya prādravat //
JB, 1, 126, 15.0 tābhir ha pra tv ity eva pradudruvatuḥ //
JB, 1, 228, 7.0 tāḥ sarvāḥ saṃlupya luśam abhi prādravat //
JB, 3, 146, 21.0 tābhir udañcaḥ prādravan //
Kauṣītakibrāhmaṇa
KauṣB, 12, 3, 15.0 sa ha kruddhaḥ pradravant sarasvatīm etena sūktena tuṣṭāva //
Kāṭhakasaṃhitā
KS, 6, 1, 8.0 sa prāṅ prādravat //
KS, 6, 2, 2.0 sa prādravat //
KS, 6, 2, 6.0 sa prādravat //
KS, 6, 2, 11.0 sa prādravat //
KS, 6, 2, 16.0 sa prādravat //
KS, 13, 3, 33.0 tam avavṛjya prādravat //
Pañcaviṃśabrāhmaṇa
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 12.4 yathātithaye pradrutāya śūnyāyāvasathāyāhāryaṃ haranti /
Buddhacarita
BCar, 13, 71.2 diśaḥ pradudrāva tato 'sya sā camūrhatāśrayeva dviṣatā dviṣaccamūḥ //
Mahābhārata
MBh, 1, 3, 137.1 etasminn antare sa śramaṇas tvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat /
MBh, 1, 40, 2.1 taṃ tu nādaṃ tataḥ śrutvā mantriṇaste pradudruvuḥ /
MBh, 1, 53, 16.1 tathetyuktvā pradudrāva sa cāstīko mudā yutaḥ /
MBh, 1, 55, 18.2 mokṣayāmāsa yogena te muktāḥ prādravan bhayāt /
MBh, 1, 55, 21.7 yena muktā jatugṛhān niśīthe prādravan vanam /
MBh, 1, 55, 21.14 prādravan bhayasaṃvignā mātrā saha paraṃtapāḥ /
MBh, 1, 57, 44.2 javaṃ paramam āsthāya pradudrāva vihaṃgamaḥ //
MBh, 1, 63, 25.2 saṃkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ //
MBh, 1, 122, 11.7 sa tathoktastadā tena sadāraḥ prādravat kurūn /
MBh, 1, 134, 23.1 vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi /
MBh, 1, 152, 6.5 sabālavṛddhāḥ puruṣā iti bhītāḥ pradudruvuḥ /
MBh, 1, 181, 25.12 abhyavarṣaccharaughaistaṃ sa hitvā prādravad raṇam /
MBh, 1, 187, 14.1 papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā /
MBh, 1, 212, 9.2 vikrośan prādravat sarvo dvārakām abhitaḥ purīm //
MBh, 1, 215, 11.118 uttamaṃ javam āsthāya pradudrāva hutāśanaḥ /
MBh, 2, 60, 21.2 ārtā pradudrāva yataḥ striyastā vṛddhasya rājñaḥ kurupuṃgavasya //
MBh, 3, 7, 10.2 saṃjayo bāḍham ity uktvā prādravat kāmyakaṃ vanam //
MBh, 3, 13, 98.1 tataś ca prādravan sarve saha mātrā yaśasvinaḥ /
MBh, 3, 59, 17.2 suptām utsṛjya vaidarbhīṃ prādravad gatacetanaḥ //
MBh, 3, 59, 24.1 so 'pakṛṣṭastu kalinā mohitaḥ prādravan nalaḥ /
MBh, 3, 61, 111.1 tāṃ dṛṣṭvā tatra manujāḥ kecid bhītāḥ pradudruvuḥ /
MBh, 3, 99, 7.2 na śekus tridaśāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt //
MBh, 3, 99, 15.1 tasmin hate daityavare bhayārtaḥ śakraḥ pradudrāva saraḥ praveṣṭum /
MBh, 3, 100, 12.2 ātmatrāṇaparā bhītāḥ prādravanta diśo bhayāt //
MBh, 3, 137, 15.2 yavakrīḥ sahasotthāya prādravad yena vai saraḥ //
MBh, 3, 141, 30.1 te śanaiḥ prādravan sarve kṛṣṇayā saha pāṇḍavāḥ /
MBh, 3, 169, 23.2 rathaṃ ca ravisaṃkāśaṃ prādravan gaṇaśaḥ striyaḥ //
MBh, 3, 213, 14.2 hitvā kanyāṃ mahābhāgāṃ prādravad bhṛśapīḍitaḥ //
MBh, 3, 230, 10.2 sarve te prādravan saṃkhye dhārtarāṣṭrasya paśyataḥ //
MBh, 3, 230, 24.2 prādravanta raṇe bhītā yatra rājā yudhiṣṭhiraḥ //
MBh, 3, 231, 8.1 viviṃśatiṃ citrasenam ādāyānye pradudruvuḥ /
MBh, 3, 234, 27.2 saṃjahruḥ pradrutān aśvāñśaravegān dhanūṃṣi ca //
MBh, 3, 255, 56.3 palāyanakṛtotsāhaḥ prādravad yena vai vanam //
MBh, 3, 256, 1.3 prādravat tūrṇam avyagro jīvitepsuḥ suduḥkhitaḥ //
MBh, 3, 262, 23.2 sā prādravad yataḥ śabdas tām uvācātha lakṣmaṇaḥ //
MBh, 3, 268, 31.2 pradudruvuste śataśaḥ kapibhiḥ samabhidrutāḥ //
MBh, 3, 271, 18.2 gatāsuṃ patitaṃ bhūmau rākṣasāḥ prādravan bhayāt //
MBh, 3, 274, 23.2 bhayāt pradudruvuḥ sarve vānarāḥ sarvatodiśam //
MBh, 3, 295, 11.2 dhanur ādāya kaunteyaḥ prādravad bhrātṛbhiḥ saha //
MBh, 3, 295, 12.1 saṃnaddhā dhanvinaḥ sarve prādravan narapuṃgavāḥ /
MBh, 3, 296, 10.2 prādravad yatra pānīyaṃ śīghraṃ caivānvapadyata //
MBh, 4, 15, 36.2 ityuktvā prādravat kṛṣṇā sudeṣṇāyā niveśanam /
MBh, 4, 16, 5.2 prādravannātham icchantī kṛṣṇā nāthavatī satī /
MBh, 4, 22, 24.2 vimucya draupadīṃ tatra prādravannagaraṃ prati //
MBh, 4, 23, 13.1 tāṃ dṛṣṭvā puruṣā rājan prādravanta diśo daśa /
MBh, 4, 32, 10.2 prādravanta bhayānmatsyāstrigartair arditā bhṛśam //
MBh, 4, 36, 25.2 ityuktvā prādravad bhīto rathāt praskandya kuṇḍalī /
MBh, 4, 58, 13.2 prādravanta diśaḥ sarvā nirāśāni svajīvite //
MBh, 4, 60, 14.2 rathaṃ samāvṛtya kurupravīro raṇāt pradudrāva yato na pārthaḥ //
MBh, 6, 44, 10.2 krauñcavanninadaṃ muktvā prādravanta tatastataḥ //
MBh, 6, 44, 12.2 prādravanta diśaḥ kecin nadanto bhairavān ravān //
MBh, 6, 50, 30.2 bhānumantam abhiprekṣya prādravat puruṣarṣabhaḥ //
MBh, 6, 58, 30.2 bhīmasenaṃ mahābāhuṃ putrāste prādravan bhayāt //
MBh, 6, 58, 53.2 sahasā prādravañ śiṣṭā mṛdnantastava vāhinīm //
MBh, 6, 58, 60.2 svānyanīkāni mṛdnantaḥ prādravan kuñjarāstava //
MBh, 6, 60, 41.1 sa śastravṛṣṭyābhihataḥ prādravad dviguṇaṃ padam /
MBh, 6, 68, 27.1 tasyāśvāḥ pradrutā rājannihate rathasārathau /
MBh, 6, 73, 43.2 pradudruvuḥ kuravaścaiva sarve savājināgāḥ sarathāḥ samantāt /
MBh, 6, 78, 23.1 hataṃ svam ātmajaṃ dṛṣṭvā virāṭaḥ prādravad bhayāt /
MBh, 6, 78, 41.2 pradudrāva bhayād rakṣo hitvā sātyakim āhave //
MBh, 6, 78, 48.2 padātir asim udyamya prādravat pārṣataṃ prati //
MBh, 6, 79, 21.2 rathaḥ pradudrāva diśaḥ samudbhrāntahayastataḥ //
MBh, 6, 79, 29.2 śeṣā vimanaso bhūtvā prādravanta mahārathāḥ //
MBh, 6, 79, 39.1 śaktiṃ vinihatāṃ dṛṣṭvā haiḍimbaḥ prādravad bhayāt /
MBh, 6, 84, 29.1 pradudruvustataste 'nye putrāstava viśāṃ pate /
MBh, 6, 90, 45.1 tāṃśca pradravato dṛṣṭvā jayaṃ prāptāśca pāṇḍavāḥ /
MBh, 6, 91, 48.1 pradudrāva ca vegena praṇadan bhairavaṃ svanam /
MBh, 6, 92, 28.1 tataḥ pradudruvuḥ śeṣāḥ putrāstava viśāṃ pate /
MBh, 6, 96, 33.2 rakṣasā ghorarūpeṇa pradudrāva raṇe bhayāt //
MBh, 6, 97, 27.2 rathaṃ tatraiva saṃtyajya prādravanmahato bhayāt //
MBh, 6, 98, 37.2 prādravanta diśo rājan vimṛdnantaḥ svakaṃ balam //
MBh, 6, 100, 5.2 gajān anye samutsṛjya prādravanta diśo daśa //
MBh, 6, 100, 6.2 tvarayā parayā yuktāḥ prādravanta viśāṃ pate //
MBh, 6, 100, 9.1 tad balaṃ pradrutaṃ dṛṣṭvā putro duryodhanastava /
MBh, 6, 101, 23.1 vadhyamānā hayāste tu prādravanta bhayārditāḥ /
MBh, 6, 102, 56.3 krośantaḥ prādravan sarve vāsudevabhayānnarāḥ //
MBh, 6, 114, 75.2 pīḍyamānāḥ śitaiḥ śastraiḥ pradravāma mahāraṇāt //
MBh, 7, 7, 12.1 teṣāṃ pradravatāṃ bhīmaḥ punar āvartatām api /
MBh, 7, 8, 23.1 nanu rukmarathaṃ dṛṣṭvā pradravanti sma pāṇḍavāḥ /
MBh, 7, 9, 21.2 ke tatra nājahur droṇaṃ ke kṣudrāḥ prādravan bhayāt //
MBh, 7, 20, 22.2 kṣureṇāpāharat tūrṇaṃ tato matsyāḥ pradudruvuḥ //
MBh, 7, 23, 17.2 ke 'yudhyan ke vyapākarṣan ke kṣudrāḥ prādravan bhayāt //
MBh, 7, 25, 41.1 teṣāṃ pradravatāṃ bhīmaḥ pāñcālānām itastataḥ /
MBh, 7, 31, 20.2 yugārdhaṃ chinnam ādāya pradudrāva tathā hayaḥ //
MBh, 7, 37, 7.3 anugāścāsya vitrastāḥ prādravan sarvatodiśam //
MBh, 7, 40, 14.2 svān evābhimukhān ghnantaḥ prādravañ jīvitārthinaḥ //
MBh, 7, 44, 6.1 kṣatriyāṇām anīkāni pradrutānyabhidhāvatām /
MBh, 7, 67, 58.2 prādravanta hataṃ dṛṣṭvā śrutāyudham ariṃdamam //
MBh, 7, 68, 45.2 prādravanta raṇe bhītā girigahvaravāsinaḥ //
MBh, 7, 83, 12.2 vitrastāstāvakā rājan pradudruvur anekadhā //
MBh, 7, 88, 50.3 tataste yantari hate prādravaṃsturagā bhṛśam //
MBh, 7, 91, 20.2 prādravan raṇam utsṛjya śinivīryasamīritaiḥ //
MBh, 7, 92, 23.2 prādravat sahasā rājan putro duryodhanastava /
MBh, 7, 93, 29.1 sa rathaḥ pradrutaḥ saṃkhye maṇḍalāni sahasraśaḥ /
MBh, 7, 93, 32.1 tān dṛṣṭvā pradrutān sarvān sātvatena śarārditān /
MBh, 7, 95, 44.2 javam uttamam āsthāya sarvataḥ prādravan bhayāt //
MBh, 7, 97, 41.2 śabdena prādravan rājan gajāśvarathapattayaḥ //
MBh, 7, 98, 56.3 tataste pradrutā vāhā rājaṃstasya mahātmanaḥ //
MBh, 7, 98, 57.1 teṣu pradravamāṇeṣu pāñcālān sṛñjayāṃstathā /
MBh, 7, 102, 76.2 prādravan dviradāḥ sarve nadanto bhairavān ravān //
MBh, 7, 102, 101.3 prādravan sarathāḥ sarve bhīmasenabhayārditāḥ //
MBh, 7, 103, 6.2 prādravaṃstāvakāḥ sarve nadanto bhairavān ravān //
MBh, 7, 109, 33.2 prādravajjavanair aśvai raṇaṃ hitvā mahāyaśāḥ //
MBh, 7, 113, 10.2 prādravaṃstāvakā yodhāḥ kim etad iti cābruvan //
MBh, 7, 113, 12.2 utsṛjya karṇaṃ bhīmaṃ ca prādravan sarvatodiśam //
MBh, 7, 131, 35.2 tanayāstava karṇaśca vyathitāḥ prādravan diśaḥ //
MBh, 7, 132, 38.1 te hanyamānā droṇena pāñcālāḥ prādravan bhayāt /
MBh, 7, 134, 52.2 dhanaṃjayaśarair nunnāḥ prādravanta diśo daśa //
MBh, 7, 136, 11.1 te hanyamānā droṇena pāñcālāḥ prādravan bhayāt /
MBh, 7, 136, 19.2 prādravanta mahārāja bhayāviṣṭāḥ samantataḥ //
MBh, 7, 142, 32.1 tataḥ sā mahatī senā prādravanniśi bhārata /
MBh, 7, 142, 41.2 pārtho 'rdayad rākṣasendraṃ sa viddhaḥ prādravad bhayāt //
MBh, 7, 144, 32.1 rathā rathān samāsādya pradrutā vegavattaram /
MBh, 7, 146, 1.2 tataste prādravan sarve tvaritā yuddhadurmadāḥ /
MBh, 7, 146, 39.2 pradudrāva diśaḥ sarvā vīkṣamāṇaṃ bhayārditam //
MBh, 7, 148, 19.2 droṇena ca diśaḥ sarvā vīkṣamāṇāḥ pradudruvuḥ //
MBh, 7, 149, 14.2 niśīthe prādravad rājann utsṛjyolkāḥ sahasraśaḥ //
MBh, 7, 163, 7.2 pīḍyamānāḥ śaraiścāśu prādravaṃste tatastataḥ //
MBh, 7, 165, 66.1 tasya śabdena vitrastāḥ prādravaṃstāvakā yudhi /
MBh, 7, 165, 74.2 trastarūpatarā rājan kauravāḥ prādravan bhayāt //
MBh, 7, 165, 75.2 hataṃ rukmarathaṃ dṛṣṭvā prādravat sahito rathaiḥ //
MBh, 7, 165, 80.2 ulūkaḥ prādravat tatra dṛṣṭvā droṇaṃ nipātitam //
MBh, 7, 165, 81.2 duḥśāsano bhṛśodvignaḥ prādravad gajasaṃvṛtaḥ //
MBh, 7, 165, 84.2 utsṛjya kavacān anye prādravaṃstāvakā vibho //
MBh, 7, 165, 124.1 sainikāśca tataḥ sarve prādravanta bhayārditāḥ /
MBh, 7, 167, 11.2 ātmatrāṇe matiṃ kṛtvā prādravan kuravo yathā //
MBh, 7, 171, 44.1 pradudrāva tataḥ sainyaṃ pāñcālānāṃ viśāṃ pate /
MBh, 7, 172, 25.1 apare pradrutāstatra dahyamānā mahāgajāḥ /
MBh, 8, 5, 103.1 ke karṇaṃ vājahuḥ śūrāḥ ke kṣudrāḥ prādravan bhayāt /
MBh, 8, 8, 45.2 prādravad vyathitā senā tvadīyā bharatarṣabha //
MBh, 8, 9, 35.2 tam utsṛjya rathaṃ śatruṃ pradudrāva diśo daśa //
MBh, 8, 10, 16.1 tataḥ kruddho maheṣvāsas tat sainyaṃ prādravaccharaiḥ /
MBh, 8, 17, 90.2 prādravat sahasā rājan nakulo vyākulendriyaḥ //
MBh, 8, 18, 59.1 pradrutaṃ tu rathaṃ dṛṣṭvā dhṛṣṭadyumnasya māriṣa /
MBh, 8, 18, 60.2 pārṣataṃ prādravad yantaṃ mahendra iva śambaram //
MBh, 8, 18, 76.2 prādravat pāṇḍavī senā vadhyamānā samantataḥ //
MBh, 8, 19, 55.1 padātīnāṃ tu sahasā pradrutānāṃ mahāmṛdhe /
MBh, 8, 21, 34.2 vadhyamānāḥ śarair anye tadā bhītāḥ pradudruvuḥ //
MBh, 8, 35, 18.1 tatas te prādravan bhītāḥ putrās te vihvalīkṛtāḥ /
MBh, 8, 35, 27.1 tatas te prādravan bhītāḥ pratīpaṃ prahitāḥ punaḥ /
MBh, 8, 36, 18.1 apare prādravan nāgāḥ śalyārtā vraṇapīḍitāḥ /
MBh, 8, 39, 24.1 tasyāśvāḥ pradrutāḥ saṃkhye patite rathasārathau /
MBh, 8, 41, 5.2 tam eṣa pradrutaḥ saṃkhye dhṛṣṭadyumno mahārathaḥ //
MBh, 8, 44, 38.1 dṛṣṭvā tu pradrutāṃ senāṃ dhārtarāṣṭrasya sūtajaḥ /
MBh, 8, 45, 20.1 prādravaṃs turagās te tu śaravegaprabādhitāḥ /
MBh, 8, 55, 67.2 pradudruvur diśo bhītā bhīmāj jāte mahābhaye //
MBh, 8, 56, 30.2 prādravanta raṇe bhītāḥ karṇaṃ dṛṣṭvā mahābalam //
MBh, 8, 58, 17.2 hataṃ pravihataṃ bāṇaiḥ sarvataḥ pradrutaṃ diśaḥ //
MBh, 8, 58, 25.2 tatas te prādravañ śūrāḥ parāṅmukharathe 'rjune //
MBh, 8, 59, 16.1 kuñjarāś ca hatā rājan prādravaṃs te samantataḥ /
MBh, 8, 59, 22.1 tatas tat prādravat sainyaṃ hatabhūyiṣṭham āturam /
MBh, 8, 59, 35.2 pradudruvur diśo bhītāś cukruśuś cāpi sūtajam //
MBh, 8, 60, 1.2 tataḥ karṇaḥ kuruṣu pradruteṣu varūthinā śvetahayena rājan /
MBh, 8, 62, 6.1 hateṣu teṣu vīreṣu pradudrāva balaṃ tava /
MBh, 8, 65, 33.2 ṣaṣṭyā nārācair vāsudevaṃ bibheda tadantaraṃ somakāḥ prādravanta //
MBh, 8, 67, 36.1 karṇe hate kuravaḥ prādravanta bhayārditā gāḍhaviddhāś ca saṃkhye /
MBh, 8, 68, 5.2 niśamya karṇaṃ kuravaḥ pradudruvur hatarṣabhā gāva ivākulākulāḥ //
MBh, 9, 9, 49.2 pradudrāva bhayāt senā tāvakī bharatarṣabha //
MBh, 9, 15, 13.2 prādravanta raṇaṃ hitvā krośamāne yudhiṣṭhire //
MBh, 9, 15, 65.2 āropya cainaṃ svarathaṃ tvaramāṇaḥ pradudruve //
MBh, 9, 18, 7.3 madrarāje hate rājan yodhāste prādravan bhayāt //
MBh, 9, 18, 8.2 āruhya javasampannāḥ pādātāḥ prādravan bhayāt //
MBh, 9, 18, 10.1 te raṇād bharataśreṣṭha tāvakāḥ prādravan diśaḥ /
MBh, 9, 19, 14.2 sa taistu viddhaḥ paramadvipo raṇe tadā parāvṛtya bhṛśaṃ pradudruve //
MBh, 9, 19, 20.2 tenāśugair vadhyamānā rathaughāḥ pradudruvustatra tatastu sarve //
MBh, 9, 20, 31.2 tāvakāḥ pradrutā rājan duryodhanam ṛte nṛpam //
MBh, 9, 24, 5.2 akṣatā yugapat kecit prādravan bhayapīḍitāḥ //
MBh, 9, 27, 18.2 prādravan sahasā bhītāḥ śakuneśca padānugāḥ //
MBh, 9, 28, 24.2 hataṃ svahayam utsṛjya prāṅmukhaḥ prādravad bhayāt //
MBh, 9, 28, 60.2 prādravan rathināṃ śreṣṭhā dṛṣṭvā pāṇḍusutān raṇe //
MBh, 9, 28, 86.4 svakaṃ sa hayam utsṛjya prāṅmukhaḥ prādravad bhayāt //
MBh, 9, 28, 87.2 bhayavyākulitaṃ sarvaṃ prādravannagaraṃ prati //
MBh, 9, 28, 88.2 vāhaneṣu samāropya stryadhyakṣāḥ prādravan bhayāt //
MBh, 9, 50, 35.2 vṛttyarthaṃ prādravan rājan kṣudhārtāḥ sarvatodiśam //
MBh, 9, 50, 36.1 digbhyastān pradrutān dṛṣṭvā muniḥ sārasvatastadā /
MBh, 9, 53, 27.1 duryodhano hate sainye pradruteṣu kṛpādiṣu /
MBh, 9, 57, 30.1 vyāyāmapradrutau tau tu vṛṣabhākṣau tarasvinau /
MBh, 9, 64, 12.1 avatīrya rathebhyas tu prādravan rājasaṃnidhau /
MBh, 10, 1, 5.1 anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ /
MBh, 10, 8, 95.2 prādravanta yathāśakti kāṃdiśīkā vicetasaḥ //
MBh, 10, 17, 16.2 bibhakṣayiṣavo rājan sahasā prādravaṃstadā //
MBh, 10, 18, 17.1 prādravanta tato devā yajñāṅgāni ca sarvaśaḥ /
MBh, 11, 5, 7.1 sa teṣāṃ chidram anvicchan pradruto bhayapīḍitaḥ /
MBh, 11, 10, 13.2 prādravāma raṇe sthātuṃ na hi śakyāmahe trayaḥ //
MBh, 11, 22, 12.1 yadā kṛṣṇām upādāya prādravat kekayaiḥ saha /
MBh, 12, 30, 38.2 sukumārī pradudrāva parapatyabhiśaṅkayā //
MBh, 12, 30, 39.1 tāṃ parvatastato dṛṣṭvā pradravantīm aninditām /
MBh, 12, 128, 22.2 advārataḥ pradravati yadā bhavati pīḍitaḥ //
MBh, 12, 163, 4.2 kāṃdigbhūto jīvitārthī pradudrāvottarāṃ diśam //
MBh, 12, 164, 25.1 tataḥ sa prādravad vipro vismayād vigataklamaḥ /
MBh, 12, 165, 24.1 tataḥ pradudruvuḥ sarve viprasaṃghāḥ samantataḥ /
MBh, 12, 326, 99.2 naranārāyaṇau draṣṭuṃ prādravad badarāśramam //
MBh, 12, 331, 15.1 badarīm āśramaṃ yat tu nāradaḥ prādravat punaḥ /
MBh, 13, 31, 41.2 prādravannagaraṃ hitvā bhṛgor āśramam apyuta //
MBh, 14, 26, 8.2 om ityekākṣaraṃ brahma te śrutvā prādravan diśaḥ //
MBh, 14, 77, 19.1 teṣāṃ pradravatāṃ caiva punar eva ca dhāvatām /
Rāmāyaṇa
Rām, Bā, 17, 25.1 tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ /
Rām, Bā, 57, 10.2 prādravan sahitā rāma paurā ye 'syānugāminaḥ //
Rām, Ār, 17, 22.2 yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam //
Rām, Ār, 42, 4.1 baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ /
Rām, Ār, 47, 17.2 prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ //
Rām, Ki, 2, 14.1 yasmād udvignacetās tvaṃ pradruto haripuṃgava /
Rām, Ki, 9, 9.2 asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam //
Rām, Ki, 10, 11.2 prādravad bhayasaṃtrasto vīkṣyāvāṃ tam anudrutau /
Rām, Ki, 12, 21.2 apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve //
Rām, Ki, 19, 5.2 te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ //
Rām, Ki, 19, 20.1 evam uktvā pradudrāva rudatī śokakarśitā /
Rām, Yu, 22, 31.1 pradrutāśca pare trastā hanyamānā jaghanyataḥ /
Rām, Yu, 44, 7.2 akampanaśarair bhagnāḥ sarva eva pradudruvuḥ //
Rām, Yu, 47, 1.2 bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam //
Rām, Yu, 47, 40.2 śailān samudyamya vivṛddhakāyāḥ pradudruvustaṃ prati rākṣasendram //
Rām, Yu, 47, 51.2 nivārya śarajālāni pradudrāva sa rāvaṇam //
Rām, Yu, 47, 119.1 tam ālokya mahātejāḥ pradudrāva sa rāghavaḥ /
Rām, Yu, 49, 3.2 dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ //
Rām, Yu, 55, 14.2 plavaṃgamāstu vyathitā bhayārtāḥ pradudruvuḥ saṃyati kumbhakarṇāt //
Rām, Yu, 55, 23.2 vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ //
Rām, Yu, 88, 59.2 bhayāt pradudrāva sametya rāvaṇo yathānilenābhihato balāhakaḥ //
Rām, Utt, 14, 20.2 taṃ yakṣaṃ yodhayāmāsa sa ca bhagnaḥ pradudruve //
Rām, Utt, 14, 25.1 tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam /
Rām, Utt, 43, 5.2 prādravad ratham āruhya rāghavasya niveśanam //
Rām, Utt, 48, 1.2 prādravan yatra bhagavān āste vālmīkir agryadhīḥ //
Rām, Utt, 48, 5.2 tapasā labdhacakṣuṣmān prādravad yatra maithilī //
Daśakumāracarita
DKCar, 1, 1, 71.2 taṃ vilokya bhītā sā bālakaṃ nipātya prādravat /
DKCar, 2, 4, 109.0 darvīkarastu tamapi caṇḍālaṃ daṣṭvā rūḍhatrāsadrutalokadattamārgaḥ prādravat //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Harivaṃśa
HV, 5, 43.1 tato vainyabhayatrastā gaur bhūtvā prādravan mahī /
Kūrmapurāṇa
KūPur, 1, 14, 66.2 vainateyādabhyadhikān garuḍaṃ te pradudruvuḥ //
Matsyapurāṇa
MPur, 47, 96.2 prādravanta tato bhītā indraṃ dṛṣṭvā vaśīkṛtam //
Tantrākhyāyikā
TAkhy, 1, 248.1 athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśaḥ sarvā diśaḥ pradudruvuḥ //
Viṣṇupurāṇa
ViPur, 5, 20, 68.2 nīte kṣayaṃ tośalake sarve mallāḥ pradudruvuḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 25.2 ahanyamānā api tasya varcasā pradharṣitā dūrataraṃ pradudruvuḥ //
Bhāratamañjarī
BhāMañj, 1, 963.2 munisūnuṃ krudhā nyastaṃ prādravadyātudhānavat //
BhāMañj, 7, 164.1 śaktyā śaktimato yuddhe nirjitāste pradudruvuḥ /
Garuḍapurāṇa
GarPur, 1, 20, 12.2 rākṣasā bhūtaḍākinyaḥ pradravanti diśo daśa //
GarPur, 1, 160, 17.2 nābherūrdhvamukhātpakvātpradravantyapare gudāt //
Rasaratnasamuccaya
RRS, 9, 87.2 pradravatyativegena sveditā nātra saṃśayaḥ /
Rasendracūḍāmaṇi
RCūM, 5, 13.1 pradravatyativegena svedato nātra saṃśayaḥ /
Rasārṇava
RArṇ, 11, 135.2 sadratnaṃ lepayettena pradravet rasamadhyataḥ //
Skandapurāṇa
SkPur, 12, 36.3 utthāya pradrutā tatra yatra tiṣṭhatyasau dvijaḥ //
Ānandakanda
ĀK, 1, 26, 13.1 pradravatyativegena sveditā nātra saṃśayaḥ /
Rasakāmadhenu
RKDh, 1, 1, 20.1 pradravatyativegena sveditā nātra saṃśayaḥ /