Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Laṅkāvatārasūtra
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaprakāśasudhākara
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 18, 2, 14.2 yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt //
Ṛgveda
ṚV, 10, 154, 1.2 yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt //
Mahābhārata
MBh, 1, 17, 17.1 chinddhi bhinddhi pradhāvadhvaṃ pātayābhisareti ca /
MBh, 1, 128, 4.22 drupadaḥ kauravān dṛṣṭvā pradhāvata samantataḥ /
MBh, 1, 173, 10.1 tau samīkṣya tu vitrastāvakṛtārthau pradhāvitau /
MBh, 1, 222, 7.1 yo no dveṣṭāram ādāya śyenarāja pradhāvasi /
MBh, 3, 99, 7.1 teṣāṃ vegavatāṃ vegaṃ sahitānāṃ pradhāvatām /
MBh, 3, 232, 14.1 svayam eva pradhāveyaṃ yadi na syād vṛkodara /
MBh, 3, 267, 10.2 śrūyate tumulaḥ śabdastatra tatra pradhāvatām //
MBh, 3, 281, 39.2 na dūram etan mama bhartṛsaṃnidhau mano hi me dūrataraṃ pradhāvati /
MBh, 4, 13, 20.1 antarmahīṃ vā yadi vordhvam utpateḥ samudrapāraṃ yadi vā pradhāvasi /
MBh, 4, 15, 7.1 tāṃ kīcakaḥ pradhāvantīṃ keśapakṣe parāmṛśat /
MBh, 4, 36, 37.1 uttaraṃ tu pradhāvantam anudrutya dhanaṃjayaḥ /
MBh, 5, 121, 22.2 samīkṣya loke bahudhā pradhāvitā trivargadṛṣṭiḥ pṛthivīm upāśnute //
MBh, 6, 73, 23.1 tato dṛṣṭvā gadāhastaṃ pradhāvantaṃ mahābalam /
MBh, 6, 95, 44.1 tato 'nyonyaṃ pradhāvantaḥ saṃprahāraṃ pracakrire /
MBh, 6, 99, 27.2 pradhāvanto 'nvapaśyāma tava teṣāṃ ca saṃkule //
MBh, 7, 2, 11.2 jagatyanitye satataṃ pradhāvati pracintayann asthiram adya lakṣaye /
MBh, 8, 14, 55.1 jalaṃ dṛṣṭvā pradhāvanti krośamānāḥ parasparam /
MBh, 9, 15, 2.1 pīḍitāstāvakāḥ sarve pradhāvanto raṇotkaṭāḥ /
MBh, 9, 19, 8.2 diśaścatasraḥ sahasā pradhāvitā gajendravegaṃ tam apārayantī //
MBh, 9, 24, 31.1 pradhāvya kuñjarāste tu bhīmasenagadāhatāḥ /
MBh, 9, 35, 49.1 paśulubdhau yuvāṃ yasmānmām utsṛjya pradhāvitau /
MBh, 10, 8, 105.1 kāṃścid āpatato vīrān aparāṃśca pradhāvataḥ /
MBh, 10, 9, 57.2 pratyūṣakāle śokārtaḥ prādhāvaṃ nagaraṃ prati //
MBh, 12, 276, 8.2 idaṃ śreya idaṃ śreya iti nānāpradhāvitāḥ //
MBh, 13, 144, 31.2 padātir utpathenaiva prādhāvad dakṣiṇāmukhaḥ //
MBh, 15, 31, 8.2 sahadevastu vegena prādhāvad yena sā pṛthā //
Manusmṛti
ManuS, 4, 38.1 na laṅghayed vatsatantrīṃ na pradhāvec ca varṣati /
Rāmāyaṇa
Rām, Ay, 20, 15.2 pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye //
Rām, Ay, 95, 36.2 apy ekamanaso jagmur yathāsthānaṃ pradhāvitāḥ //
Rām, Ār, 19, 25.1 nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punas tataḥ /
Rām, Ār, 58, 11.1 vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm /
Rām, Ki, 18, 34.3 pradhāvitān vā vitrastān viśrabdhān ativiṣṭhitān //
Rām, Ki, 45, 11.1 tato 'haṃ vālinā tena sānubandhaḥ pradhāvitaḥ /
Rām, Yu, 36, 37.1 māṃ tu dṛṣṭvā pradhāvantam anīkaṃ sampraharṣitum /
Rām, Yu, 40, 11.2 vānarān sāntvayāmāsa saṃnivartya pradhāvataḥ //
Rām, Yu, 44, 22.1 pradhāvann uruvegena prabhañjaṃstarasā drumān /
Rām, Yu, 48, 47.1 vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam /
Rām, Yu, 54, 12.1 laṅghayantaḥ pradhāvanto vānarā nāvalokayan /
Rām, Yu, 54, 19.2 anāryāḥ khalu yad bhītāstyaktvā vīryaṃ pradhāvata //
Rām, Yu, 66, 37.2 laṅkām eva pradhāvanta rāmabāṇārditāstadā //
Rām, Yu, 78, 39.2 laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ //
Rām, Yu, 94, 16.2 yena yena ratho yāti tena tena pradhāvati //
Rām, Utt, 21, 27.2 mukto gulmān drumāṃścaiva bhasma kṛtvā pradhāvati //
Rām, Utt, 32, 5.2 kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 20.2 kuryād agacchan māṃsādīn asṛk cordhvaṃ pradhāvati //
AHS, Nidānasthāna, 16, 4.2 tad āhur nāmabhis tacca pūrvaṃ pādau pradhāvati //
AHS, Utt., 4, 27.1 praharantaṃ pradhāvantaṃ śabdantaṃ bhairavānanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 370.2 laṅghitodbhrāntaśārdūlāḥ prādhāvann abhi jāhnavīm //
Divyāvadāna
Divyāv, 2, 395.0 sa saṃlakṣayati amaṅgalo 'yaṃ muṇḍakaḥ śramaṇako mayā dṛṣṭa iti viditvā ā karṇād dhanuḥ pūrayitvā yenāyuṣmān pūrṇastena pradhāvitaḥ //
Divyāv, 7, 111.0 tataḥ kroḍamallakāḥ pradhāvitāḥ bhūmau nipatitaṃ gṛhṇīma iti //
Divyāv, 8, 59.0 ityuktvā sarvajavena pradhāvitā bhikṣūn muṣitumārabdhāḥ //
Divyāv, 11, 15.1 atha sa vṛṣo bhagavatyavekṣāvān pratibaddhacitta eṣo me śaraṇamiti sahasaiva tāni dṛḍhāni varatrakāṇi bandhanāni chittvā pradhāvan yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 17, 352.1 yataste 'grataḥ pradhāvitāḥ //
Divyāv, 17, 359.1 yato mālādhārā devāstair nāgairdevaiśca sārdhaṃ mūrdhātasyāgrataḥ pradhāvitāḥ //
Divyāv, 17, 366.1 yataḥ sadāmattā devāstaiḥ sārdhaṃ devair nāgaiścāgrataḥ pradhāvitāḥ //
Harivaṃśa
HV, 28, 16.1 atha siṃhaṃ pradhāvantam ṛkṣarājo mahābalaḥ /
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Laṅkāvatārasūtra
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 153.23 tatra ca bālāḥ sphaṭikamaṇibhāvam abhiniveśya pradhāvanti /
Matsyapurāṇa
MPur, 138, 32.1 anyonyamuddiśya vimardatāṃ ca pradhāvatāṃ caiva vinighnatāṃ ca /
Nāṭyaśāstra
NāṭŚ, 3, 93.1 kṣveḍitaiḥ sphoṭitaiścaiva valgitaiśca pradhāvitaiḥ /
Suśrutasaṃhitā
Su, Sū., 21, 28.4 yathā mahānudakasaṃcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vānekadhā prasaranti /
Su, Śār., 7, 17.1 praduṣṭānāṃ hi doṣāṇāṃ mūrchitānāṃ pradhāvatām /
Su, Cik., 33, 35.2 na samyaṅnirhareddoṣānativegapradhāvitam //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 38, 22.1 navāsthāpanavikṣiptamannamagniḥ pradhāvati /
Su, Utt., 50, 12.1 kṣudrikā nāma sā hikkā jatrumūlāt pradhāvitā /
Viṣṇupurāṇa
ViPur, 2, 14, 8.2 tenaiva paramārthārthaṃ tvayi cetaḥ pradhāvati //
ViPur, 4, 4, 60.1 tayośca tam atibhīṣaṇaṃ rākṣasasvarūpam avalokya trāsād dampatyoḥ pradhāvitayor brāhmaṇaṃ jagrāha //
Yājñavalkyasmṛti
YāSmṛ, 3, 82.1 punar dhātrīṃ punar gharmam ojas tasya pradhāvati /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 11.2 vanāntare toyamiti pradhāvitā nirīkṣya bhinnāñjanasaṃnibhaṃ nabhaḥ //
Bhāratamañjarī
BhāMañj, 14, 63.1 tathā durlakṣyasaṃcāro garbhamātmā pradhāvati /
Hitopadeśa
Hitop, 4, 55.12 sā śrīr nītividaṃ paśya cañcalāpi pradhāvati //
Kathāsaritsāgara
KSS, 2, 2, 124.2 anyān api bahūn kruddhān aśvārohān pradhāvitān //
KSS, 2, 4, 103.1 tatkṣaṇaṃ rājaputrasya tasya bhṛtyaiḥ pradhāvya saḥ /
KSS, 3, 4, 333.1 ityālocya pradhāvyaiva keśeṣvākṛṣya tasya saḥ /
KSS, 3, 6, 14.1 tacchrutvā kupitaḥ so 'tha somadattaḥ pradhāvya tam /
KSS, 3, 6, 125.1 sāyaṃ ca taṃ sundarakaṃ gṛhaprāptaṃ pradhāvya saḥ /
KSS, 4, 1, 13.1 vitrastaprasṛtās tasmin kṛṣṇasārāḥ pradhāvite /
Rasaprakāśasudhākara
RPSudh, 1, 15.0 pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam //
Ānandakanda
ĀK, 1, 20, 67.2 prāṇāpānavaśo jīvaḥ pradhāvati na dṛśyate //
Āryāsaptaśatī
Āsapt, 2, 174.1 kiṃ hasatha kiṃ pradhāvatha kiṃ janam āhvayatha bālakā viphalam /
Haribhaktivilāsa
HBhVil, 1, 115.2 gaṅgāmbhasaḥ sa tṛṣṇārto mṛgatṛṣṇāṃ pradhāvati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 36.2 tvaramāṇāḥ pradhāvanti mama bhartā mameti ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 50.1 atha khalu bhagavaṃste puruṣāḥ sarva eva javena pradhāvitāstaṃ daridrapuruṣam adhyālambeyuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 4.2 umāsaṃnoditā sarvāḥ pradhāvantyo diśo daśa //
SkPur (Rkh), Revākhaṇḍa, 90, 50.1 caturdikṣu pradhāvanta itaścetaśca sarvataḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 41.1 punargarbhaṃ punar dhātrīm enastasya pradhāvati /